한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सूचनाप्रौद्योगिक्याः तीव्रविकासेन सह विविधाः नवीनविधयः उद्भूताः, येषु केचन प्रौद्योगिकीः सन्ति, येषां सूचनाप्रसारणे सामग्रीनिर्माणे च महत्त्वपूर्णः प्रभावः भवति आर्थिक-अपराध-क्षेत्रे अपि क्रमेण एषः प्रभावः उद्भवति । उदाहरणार्थं, केचन बुद्धिमान् विश्लेषणसाधनाः, बृहत् आँकडा-अनुप्रयोगाः च सम्भाव्य-आर्थिक-अपराध-जोखिमानां अधिकसटीकरूपेण पहिचानं कर्तुं शक्नुवन्ति, कानून-प्रवर्तन-संस्थानां कृते दृढं समर्थनं च दातुं शक्नुवन्ति
ज्ञातव्यं यत् यद्यपि एतेषां प्रौद्योगिकीनां आर्थिकापराधानां निवारणे महत्त्वपूर्णाः परिणामाः सन्ति तथापि ते केचन नूतनाः आव्हानाः अपि आनयन्ति । यथा, प्रौद्योगिक्याः अनुप्रयोगेन व्यक्तिगतगोपनीयतायाः लीकस्य जोखिमः वर्धते, अथवा अशुद्धदत्तांशस्य कारणेन दुर्विचारः भवितुं शक्नोति
अतः अस्माकं मूलविषये पुनः आगत्य आर्थिकअपराधानां कठोरदण्डस्य प्रति दृष्टिकोणस्य च अस्य गहनः सम्बन्धः कः ? वस्तुतः उन्नतप्रौद्योगिकीसाधनेन आर्थिकअपराधानां निवारणं अधिककुशलतया सटीकतया च सम्भवं भवति, येन आर्थिकापराधानां कठोरदण्डस्य प्रति समाजस्य दृष्टिकोणः सुदृढः भवति सटीकनिरीक्षणेन विश्लेषणेन च आपराधिकसूचनानां शीघ्रं आविष्कारः कर्तुं शक्यते, कानूनप्रवर्तनदक्षतायां सुधारः कर्तुं शक्यते, अपराधिनां कुत्रापि निगूढं कर्तुं न शक्यते एतेन न केवलं जनसमूहः कानूनस्य दृढप्रवर्तनं द्रष्टुं शक्नोति, अपितु समाजस्य कानूनविषये विश्वासं वर्धयति, आर्थिकापराधानां शून्यसहिष्णुतायाः विषये सहमतिः च वर्धते।
परन्तु यत् वयं उपेक्षितुं न शक्नुमः तत् अस्ति यत् कुशल-अपराध-युद्धस्य अनुसरणस्य प्रक्रियायां अस्माभिः प्रौद्योगिकी-अनुप्रयोगस्य, कानूनी-सिद्धान्तानां, मानव-अधिकार-रक्षणस्य च सम्बन्धस्य सन्तुलनं करणीयम् |. परिणामानुसरणार्थं प्रक्रियात्मकनिष्पक्षता, व्यक्तिगतवैधाधिकारहितं च उपेक्षितुं न शक्यते। एतेषां तकनीकीसाधनानाम् उपयोगेन एव कानूनी, निष्पक्ष, उचितरूपरेखायाः अन्तः एव वयं आर्थिकअपराधानां निवारणस्य, सामाजिकनिष्पक्षतायाः न्यायस्य च लक्ष्यं यथार्थतया प्राप्तुं शक्नुमः |.
अग्रे पश्यन् अस्मिन् अङ्कीययुगे सूचनाप्रसारणस्य गतिः व्याप्तिः च अपूर्वस्तरं प्राप्तवान् । आर्थिकअपराधानां प्रति कठोरदण्डस्य मनोवृत्तिः, तत्सम्बद्धानां प्रकरणानाम् प्रचारः च विविधमार्गेण शीघ्रमेव प्रसारयितुं शक्यते, येन प्रबलजनमतदबावः सामाजिकपर्यवेक्षणं च निर्मितं भवति अस्य जनमतवातावरणस्य निर्माणेन आर्थिकापराधानां निवारणे सकारात्मका भूमिका अभवत् ।
तत्सह, आर्थिकापराधानां प्रति जनजागरूकता, सतर्कता च निरन्तरं वर्धमाना अस्ति। जनाः अधिकं चिन्तयन्ति यत् तेषां आर्थिकव्यवहारः वैधानिकः अनुपालनशीलः च अस्ति वा, आर्थिकअपराधानां निरीक्षणे निवारणे च सक्रियरूपेण भागं ग्रहीतुं अधिकं इच्छुकाः सन्ति समग्रसमाजस्य संयुक्तभागित्वस्य एतत् वातावरणं निःसंदेहं आर्थिकापराधानां कठोरदण्डस्य अधिकं ठोससामाजिकमूलं प्रदाति।
प्रारम्भे उक्तं उदयमानं बलं प्रति प्रत्यागत्य यद्यपि स्पष्टतया न उक्तं तथापि वस्तुतः एतत् बलं विविधाः उन्नताः प्रौद्योगिकीः नवीनाः अनुप्रयोगाः च भवितुम् अर्हन्ति ये अङ्कीययुगे निरन्तरं विकसिताः सन्ति ते आर्थिकअपराधस्य निवारणस्य प्रभावशीलतां वर्धयन्ति, तथापि ते आर्थिकअपराधस्य विषये समाजस्य अवगमनं प्रतिक्रियां च परिवर्तयन्ति।
संक्षेपेण आर्थिकापराधानां कठोरदण्डस्य मनोवृत्तेः पृष्ठतः अनेककारकाणां संयुक्तप्रभावस्य परिणामः अस्ति । अस्माभिः न केवलं दमनस्य सुदृढीकरणाय उदयमानानाम् बलानां सदुपयोगः करणीयः, अपितु विधिराज्यस्य पटले निष्पक्षतां न्यायं च सुनिश्चित्य ध्यानं दातव्यं, येन सुरक्षितं, न्यायपूर्णं, व्यवस्थितं च आर्थिकसामाजिकं वातावरणं निर्मातव्यम् |.