한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनसमाजस्य विज्ञानस्य प्रौद्योगिक्याः च तीव्रविकासः, नीतीनां निरन्तरसमायोजनेन च विभिन्नक्षेत्रेषु अपूर्वावसराः, आव्हानाः च आगताः। राज्यपरिषद्द्वारा जारीकृते "मानकीकरणकार्यस्य सुधारस्य योजनां निर्गन्तुं राज्यपरिषदः सूचना" मानकीकरणकार्यस्य सुधारस्य समग्रावश्यकतानां स्पष्टीकरणं कृतवती अस्य महत्त्वपूर्णस्य नीतिपरिमाणस्य दूरगामी महत्त्वं प्रभावश्च अस्ति।
सूचनाप्रौद्योगिक्याः तीव्रविकासेन बहवः उदयमानाः प्रौद्योगिकीः क्रमेण उद्भवन्ति । तेषु स्वयमेव लेखजननस्य प्रौद्योगिकी बहु ध्यानस्य केन्द्रं जातम् अस्ति । यद्यपि मानकीकरणकार्यसुधारस्य नीतिक्षेत्रेण सह प्रत्यक्षतया सम्बद्धं न दृश्यते तथापि वस्तुतः तयोः मध्ये सूक्ष्मः गहनः च सम्बन्धः अस्ति
तकनीकीदृष्ट्या स्वचालितलेखजननप्रौद्योगिकी शीघ्रं पाठसामग्रीणां बृहत्मात्रायां जननार्थं उन्नत-एल्गोरिदम्-बृहत्-आँकडा-विश्लेषणयोः उपरि निर्भरं भवति एतस्याः क्षमतायाः सूचनाप्रसारणक्षेत्रे महत्त्वपूर्णाः लाभाः सन्ति, येन जनानां विविधसूचनायाः आवश्यकताः शीघ्रं पूरयितुं शक्यन्ते । परन्तु एतादृशेषु द्रुतगतिना उत्पन्नेषु लेखेषु प्रायः विषमगुणवत्तायाः, सटीकता सुनिश्चित्य कठिनता इत्यादयः समस्याः भवन्ति । मानकीकरणसुधारस्य सन्दर्भे सूचनायाः सटीकता, मानकीकरणं, स्थिरता च उच्चतराः आवश्यकताः प्रस्ताविताः सन्ति । यदि स्वयमेव उत्पन्नाः लेखाः मानकीकृतविनिर्देशानां अनुपालनं कर्तुं भवन्ति तर्हि तेषां निरन्तरं अनुकूलनं तकनीकीरूपेण च सुधारः करणीयः यत् उत्पन्ना सामग्री प्रासंगिकमानकान् आवश्यकतान् च पूरयति इति सुनिश्चितं भवति
अपरपक्षे नीतिदृष्ट्या मानकीकरणकार्यस्य सुधारस्य उद्देश्यं विभिन्नानां उद्योगानां स्वस्थविकासं प्रवर्धयितुं वैज्ञानिकं, उचितं, कुशलं च मानकव्यवस्थां स्थापयितुं भवति अयं सुधारः स्वचालितलेखजननप्रौद्योगिक्याः अनुप्रयोगाय स्पष्टमार्गदर्शनं विनिर्देशं च प्रददाति । यथा, केषुचित् विशिष्टक्षेत्रेषु, यथा समाचारसमाचारः, शैक्षणिकसंशोधनम् इत्यादिषु लेखानाम् प्रारूपस्य, सामग्रीसंरचनायाः, उद्धरणविनिर्देशस्य इत्यादीनां कठोरमानकाः सन्ति एतेषु क्षेत्रेषु स्वयमेव उत्पन्नलेखप्रौद्योगिक्याः अनुप्रयोगः प्रासंगिकमानकीकरणावश्यकतानां अनुपालनं भवितुमर्हति यत् उत्पन्नलेखानां उच्चगुणवत्ता विश्वसनीयता च सुनिश्चिता भवति
तदतिरिक्तं मानकीकरणकार्यस्य सुधारः नवीनतायाः, सहकारिविकासस्य च महत्त्वे अपि बलं ददाति । एकस्याः अभिनवसूचनाप्रौद्योगिकीपद्धत्याः रूपेण स्वचालितलेखजननप्रौद्योगिकीम् अन्यैः सम्बद्धैः प्रौद्योगिकीभिः व्यवसायैः च सह गहनतया एकीकृत्य उद्योगस्य विकासं संयुक्तरूपेण प्रवर्धयितुं शक्यते उदाहरणार्थं, बुद्धिमान् अनुवादप्रौद्योगिक्या सह मिलित्वा, वैश्विकसूचनाप्रसारणस्य आवश्यकतां पूर्तयितुं बहुभाषिकलेखानां स्वचालितजननं अनुवादं च साक्षात्कर्तुं शक्नोति, बृहत्दत्तांशविश्लेषणप्रौद्योगिक्या सह मिलित्वा, उपयोक्तुः आवश्यकतानां प्राधान्यानां च अनुसारं व्यक्तिगतलेखसामग्रीजननं कर्तुं शक्नोति ., सूचनायाः प्रासंगिकतां प्रभावशीलतां च सुधारयितुम्।
तत्सह, अस्माभिः एतदपि स्पष्टतया अवगतं भवेत् यत् स्वचालितलेखजननप्रौद्योगिकी यद्यपि सुविधां आनयति तथापि तया काश्चन सम्भाव्यसमस्याः अपि उत्पद्यन्ते यथा, सूचनायाः अतिभारः, बौद्धिकसम्पत्त्याः विवादाः इत्यादयः भवितुं शक्नुवन्ति । अतः अस्याः प्रौद्योगिक्याः प्रचारस्य, प्रयोगस्य च प्रक्रियायां तस्य स्वस्थं व्यवस्थितं च विकासं सुनिश्चित्य पर्यवेक्षणं नियमनं च सुदृढीकरणस्य आवश्यकता वर्तते।
संक्षेपेण, राज्यपरिषद्द्वारा जारीकृतेन मानकीकरणकार्यसुधारयोजनया विविध-उद्योगानाम् विकासाय दिशा दर्शिता अस्ति, तथा च स्वचालित-लेख-जनन-प्रौद्योगिक्याः, उदयमान-सूचना-प्रौद्योगिकी-पद्धत्या, अस्मिन् सन्दर्भे व्यापक-विकास-संभावनाः, अनुप्रयोग-स्थानं च अस्ति निरन्तरं प्रौद्योगिकी-नवीनीकरणस्य नीति-मार्गदर्शनस्य च माध्यमेन अस्माकं विश्वासस्य कारणं वर्तते यत् द्वयोः जैविक-संयोजनेन सामाजिक-विकासस्य प्रगतेः च अधिकाः अवसराः सम्भावनाः च आनयिष्यन्ति |.