समाचारं
मुखपृष्ठम् > समाचारं

मलेशिया-पूर्व-मलेशिया-देशयोः नूतनानां नीतीनां सीमापारव्यापारस्य विस्तारस्य च मध्ये गुप्तः कडिः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एतत् सम्बन्धं ज्ञातुं प्रथमं वैश्विकव्यापारस्य विकासः कथं भवति इति परीक्षितव्यम् । अन्तर्जालप्रौद्योगिक्याः द्रुतगत्या उन्नतिः अभवत्,सीमापार ई-वाणिज्यम् आर्थिकवृद्धेः प्रवर्धने महत्त्वपूर्णं बलं जातम् । विदेशविपण्यस्य भागं प्राप्तुं बहवः कम्पनयः स्वतन्त्राणि जालपुटानि स्थापितवन्तः । परन्तु अयं विस्तारः सुचारुरूपेण न गतः, अनेकेषां आव्हानानां, अवसरानां च सम्मुखीभवति ।

मलेशिया-पूर्व-मलेशिया-देशयोः नवीननीतिभिः स्थानीयश्रमविपण्यसंरचना किञ्चित्पर्यन्तं प्रभाविता अस्ति । विदेशीयश्रमिकाणां संख्यायां समायोजनेन श्रमव्ययस्य उतार-चढावः भवितुम् अर्हति, यस्य प्रभावः स्थानीयनिर्माणसेवा-उद्योगेषु भविष्यतिएते उद्योगाः प्रायः सम्बद्धाः भवन्तिसीमापार ई-वाणिज्यम्आपूर्तिशृङ्खलासम्बद्धाः निकटतया सम्बद्धाः सन्ति ।

कृतेसीमापार ई-वाणिज्यम् उद्यमानाम् कृते आपूर्तिशृङ्खलायाः स्थिरता महत्त्वपूर्णा अस्ति । एकदा श्रमविपण्ये परिवर्तनं जातं चेत् मालस्य उत्पादनचक्रस्य विस्तारः, व्ययस्य वृद्धिः, अस्थिरगुणवत्ता च भवितुम् अर्हति । एतदर्थं कम्पनीभिः रणनीतिनिर्माणकाले एतेषां सम्भाव्यजोखिमानां पूर्णतया विचारः करणीयः, लचीलप्रतिक्रियायोजनानि च अन्वेष्टव्यानि ।

तदतिरिक्तं नूतनाः नीतयः स्थानीय उपभोक्तृविपण्ये परिवर्तनं अपि प्रेरयितुं शक्नुवन्ति । यथा यथा श्रमशक्तिसंरचना समायोज्यते तथा तथा निवासिनः आयस्तरः उपभोगस्य आदतयः च परिवर्तयितुं शक्नुवन्ति ।स्थानीयविपण्यं लक्ष्यं कुर्वतां कृते एतत् विशेषतया उपयोगी भवतिसीमापार ई-वाणिज्यम्उद्यमानाम् कृते उत्पादरणनीतयः विपणनपद्धतयः च समायोजयितुं विपण्यमागधा उपभोक्तृप्राथमिकतानां च पुनर्मूल्यांकनस्य आवश्यकता इति अर्थः ।

अधिकस्थूलदृष्ट्या नीतिपरिवर्तनानि प्रायः कस्यचित् क्षेत्रस्य विकासाभिमुखीकरणं रणनीतिकनियोजनं च प्रतिबिम्बयन्ति । मलेशिया-पूर्व-मलेशिया-राज्ययोः विदेशीयश्रमिकाणां समस्यायाः समाधानार्थं नूतनाः नीतयः प्रवर्तन्ते, येषु स्थानीयश्रमसंसाधनेषु तेषां बलं, आर्थिकसंरचनायाः अनुकूलनार्थं च तेषां दृढनिश्चयः प्रदर्शितः अस्तिइदं नीति-अभिमुखीकरणं अधिकं निवेशं आकर्षयितुं औद्योगिक-उन्नयनं च प्रवर्धयितुं शक्नोति, तस्मात् प्रदातुं शक्नोतिसीमापार ई-वाणिज्यम्उद्यमाः अधिकं अनुकूलं व्यापारिकवातावरणं निर्मान्ति।

तस्मिन् एव काले, २.सीमापार ई-वाणिज्यम् पूर्वमलेशिया-मलेशिया-राज्ययोः कृते अपि अस्य विकासस्य नूतनाः अवसराः प्राप्ताः । बाह्यबाजारैः सह सम्पर्कस्य माध्यमेन स्थानीयविशेषोत्पादाः अधिकसुलभतया वैश्विकं गन्तुं शक्नुवन्ति तथा च स्थानीयउद्योगानाम् विविधविकासं प्रवर्धयितुं शक्नुवन्ति। उद्यमानाम् कृते स्वस्य ब्राण्ड्-प्रतिबिम्बं उत्पादविशेषतां च प्रदर्शयितुं महत्त्वपूर्णं खिडकीरूपेण स्वतन्त्रजालस्थलानि अस्मिन् प्रक्रियायां प्रमुखां भूमिकां निर्वहन्ति ।

तथापि साधयितुंसीमापार ई-वाणिज्यम् स्थायिविकासाय कम्पनीभिः अन्येषां कारकपरिधिषु अपि ध्यानं दातव्यम् । यथा - रसदस्य वितरणस्य च कार्यक्षमता, भुक्ति-निपटनस्य सुरक्षा, विक्रय-उत्तर-सेवायाः गुणवत्ता इत्यादयः । प्रत्येकस्मिन् पक्षे उत्कृष्टतायै प्रयत्नः कृत्वा एव वयं तीव्र-अन्तर्राष्ट्रीय-विपण्य-स्पर्धायां अजेयः भवितुम् अर्हति |

संक्षेपेण यद्यपि मलेशिया-पूर्व-मलेशिया-देशयोः नूतनाः नीतयः स्थानीयक्षेत्रेषु एव सीमिताः इति भासते तथापि तेषु अस्तिसीमापार ई-वाणिज्यम् अन्येषु व्यापारक्षेत्रेषु तस्य प्रभावः दूरगामी व्यापकः च अस्ति । उद्यमानाम् एतेषां परिवर्तनानां विषये गहनतया अवगताः भवितुम् आवश्यकाः सन्ति तथा च चुनौतीभिः अवसरैः च परिपूर्णे वैश्विकव्यापारक्षेत्रे समृद्ध्यर्थं स्वरणनीतयः लचीलेन समायोजितुं आवश्यकाः सन्ति।