समाचारं
मुखपृष्ठम् > समाचारं

नवीननीतीनां अन्तर्गतं अन्तर्राष्ट्रीयव्यापारस्य अवसराः चुनौतयः च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थूलस्तरात् नीतिसमायोजनं प्रायः देशस्य आर्थिकविकासरणनीतिं सामाजिकआवश्यकता च प्रतिबिम्बयति । मलेशियादेशे घरेलुकर्मचारिणां हितस्य रक्षणं विदेशीयश्रमिकाणां कानूनी अधिकारान् हितं च सुनिश्चित्य नूतनानि नीतयः सामाजिकस्थिरतां निर्वाहयन्ते सति स्थायिरूपेण आर्थिकवृद्धिं प्रवर्धयितुं उद्दिष्टाः सन्ति। इदं नीति-अभिमुखीकरणं महत्त्वपूर्णं कारकम् अस्ति यस्य विषये अन्तर्राष्ट्रीय-व्यापार-क्रियाकलापानाम्, विशेषतः श्रम-प्रधान-उद्योगेषु सम्बद्धानां कृते सावधानीपूर्वकं विचारः करणीयः अस्ति

ई-वाणिज्य-उद्योगं उदाहरणरूपेण गृहीत्वा बहवः कम्पनयः स्वतन्त्राणि जालपुटानि स्थापयित्वा विदेशेषु विपणानाम् विस्तारं कुर्वन्ति । अस्मिन् क्रमे श्रमव्ययः श्रमगुणवत्ता च निगमनिर्णयनिर्माणं प्रभावितं कुर्वन्तः प्रमुखकारकेषु अन्यतमाः सन्ति । मलेशियादेशस्य नवीननीतिभिः स्थानीयश्रमविपण्ये आपूर्तिमाङ्गसम्बन्धे परिवर्तनं भवितुम् अर्हति, येन तत्रत्यानां कम्पनीनां परिचालनव्ययः कार्यक्षमता च प्रभाविता भवति यदि नीतयः घरेलुकर्मचारिणां व्यवहारे लाभे च सुधारं कर्तुं प्रवृत्ताः सन्ति तर्हि ये कम्पनीः न्यूनलाभश्रमस्य उपरि अवलम्बन्ते तेषां मलेशियादेशे स्वव्यापारविन्यासस्य पुनर्मूल्यांकनस्य आवश्यकता भवितुम् अर्हति तद्विपरीतम् यदि नीतिः विदेशीयश्रमिकाणां कानूनी अधिकारान् हितं च सुनिश्चितं कर्तुं शक्नोति तथा च उचितं श्रमपरिचयतन्त्रं प्रदातुं शक्नोति तर्हि एतत् तेषां कम्पनीनां कृते अनुकूलं संकेतं भविष्यति येषां उच्चगुणवत्तायुक्तानां विदेशीयप्रतिभानां आवश्यकता वर्तते।

अग्रे पश्यन् नूतननीतेः अन्तर्राष्ट्रीयनिवेशे अपि प्रभावः भवितुम् अर्हति । यदा निवेशकाः मलेशिया-विपण्ये प्रवेशं कर्तुं विचारयन्ति तदा तेषां न केवलं श्रमव्ययस्य उपरि नीतेः प्रत्यक्षप्रभावस्य विषये ध्यानं दातव्यं, अपितु नीत्या निर्मितस्य समग्रव्यापारवातावरणस्य विषये अपि विचारः करणीयः उद्यमविकासाय स्थिरं, निष्पक्षं, अनुकूलं च श्रमनीतिवातावरणं निवेशकानां विश्वासं वर्धयितुं अधिकं पूंजीप्रौद्योगिक्याः प्रवाहं च आकर्षयितुं शक्नोति। मलेशियादेशे पूर्वमेव व्यापारं कुर्वतीनां कम्पनीनां कृते नीतिपरिवर्तनं तेषां निवेशरणनीतिं समायोजयितुं प्रेरयितुं शक्नोति तथा च उत्पादनदक्षतां प्रतिस्पर्धात्मकतां च सुधारयितुम् प्रौद्योगिकीनवाचारस्य मानवसंसाधनप्रशिक्षणस्य च निवेशं वर्धयितुं शक्नोति।

तदतिरिक्तं नूतनाः नीतयः उद्योगस्य प्रतिस्पर्धात्मकपरिदृश्ये परिवर्तनं अपि प्रेरयितुं शक्नुवन्ति । ये कम्पनयः नीतिसमायोजनस्य शीघ्रं अनुकूलतां कर्तुं शक्नुवन्ति तथा च मानवसंसाधनविनियोगस्य अनुकूलनं कर्तुं शक्नुवन्ति तेषां विपण्यप्रतियोगितायां विशिष्टतां प्राप्तुं अवसरः भविष्यति। ये कम्पनयः प्रतिक्रियां दातुं मन्दाः सन्ति तथा च नीतिपरिवर्तनस्य प्रभावीरूपेण प्रतिक्रियां दातुं असमर्थाः सन्ति, तेषां विपण्यभागस्य न्यूनता, परिचालनकठिनता इत्यादीनां समस्यानां सामना कर्तुं शक्यते

संक्षेपेण यद्यपि मलेशियादेशस्य नूतननीतिः प्रत्यक्षतया घरेलुकार्यकर्तृणां विदेशीयश्रमिकाणां च अधिकारानां हितानाञ्च रक्षणं लक्ष्यं करोति तथापि तस्य प्रभावः श्रमक्षेत्रात् दूरं गच्छति तथा च अन्तर्राष्ट्रीयव्यापारक्रियाकलापानाम् सर्वेषु पक्षेषु नूतनान् अवसरान् आव्हानान् च आनयति उद्यमानाम् निवेशकानां च नीतिगतिशीलतायां निकटतया ध्यानं दातुं आवश्यकं भवति तथा च परिवर्तनशीलबाजारवातावरणे स्थायिविकासं प्राप्तुं रणनीतयः लचीलेन समायोजितुं आवश्यकाः सन्ति।