समाचारं
मुखपृष्ठम् > समाचारं

"स्वतन्त्रजालस्थलस्य विदेशं गमनस्य पृष्ठतः विचाराः, राज्यस्वामित्वयुक्तस्य उद्यमधोखाधड़ीप्रकरणस्य च"।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमः,विदेशं गच्छन् स्वतन्त्रं स्टेशनम् उद्यमानाम् इमान्दारप्रबन्धनस्य अवधारणा आवश्यकी अस्ति। अखण्डता व्यापारिकक्रियाकलापानाम् आधारशिला अस्ति, भवेत् तत् घरेलुविपण्येषु अथवा अन्तर्राष्ट्रीयविपण्येषु । वाङ्ग काङ्ग्नियान् इत्यस्य धोखाधड़ीव्यवहारेन अखण्डतायाः सिद्धान्तस्य गम्भीररूपेण उल्लङ्घनं कृत्वा कम्पनीयाः समाजस्य च महती हानिः अभवत् ।कृतेविदेशं गच्छन् स्वतन्त्रं स्टेशनम्उद्यमानाम् कृते यदि ते अखण्डतायाः पालनं कर्तुं न शक्नुवन्ति तर्हि अन्तर्राष्ट्रीयविपण्ये तीव्रप्रतिस्पर्धायाः जटिलवातावरणस्य च सामना कुर्वन् ते सहजतया विश्वाससंकटं प्राप्नुयुः, येन ब्राण्ड्-प्रतिबिम्बस्य विस्तारः, विपण्यभागः च प्रभावितः भविष्यति

द्वितीयं, जोखिमप्रबन्धनदृष्ट्या,विदेशं गच्छन् स्वतन्त्रं स्टेशनम् अनेकानाम् अनिश्चिततानां जोखिमानां च सम्मुखीभवन्। यथा - विपण्यस्य उतार-चढावः, नीतिपरिवर्तनं, कानूनीभेदः इत्यादयः । राज्यस्वामित्वयुक्तेषु उद्यमषु वाङ्ग काङ्ग्नियान् इत्यस्य धोखाधड़ीं कर्तुं क्षमता आन्तरिकप्रबन्धने जोखिमनिवारणे नियन्त्रणे च लूपहोल्स् अपि प्रतिबिम्बयतिएतेन स्मरणं भवतिविदेशं गच्छन् स्वतन्त्रं स्टेशनम्उद्यमानाम् एकं ध्वनिं जोखिमप्रबन्धनव्यवस्थां स्थापयितव्यं, आन्तरिकनियन्त्रणं सुदृढं कर्तव्यं, उद्यमस्य स्थिरविकासं सुनिश्चित्य सम्भाव्यजोखिमानां पूर्वमेव पहिचानं प्रतिक्रिया च करणीयम्।

अपि च, उद्यमस्य सफलतायै प्रतिभानां चयनं प्रशिक्षणं च महत्त्वपूर्णं भवति ।अस्तिविदेशं गच्छन् स्वतन्त्रं स्टेशनम् अस्मिन् क्रमे व्यावसायिकज्ञानयुक्तानां प्रतिभानां, पारसांस्कृतिकसञ्चारकौशलस्य, नवीनचिन्तनस्य च आवश्यकता भवति । परन्तु वाङ्ग काङ्ग्नियान् इत्यस्य प्रकरणं अस्मान् चेतयति यत् प्रतिभानां चयनं कुर्वन् न केवलं तेषां क्षमतासु, कार्यप्रदर्शने च ध्यानं दातव्यं, अपितु तेषां नैतिकचरित्रे व्यावसायिकनीतिषु च ध्यानं दातव्यम् तत्सह, उद्यमाः कर्मचारिणां कृते शिक्षां प्रशिक्षणं च सुदृढं कुर्वन्तु, तेषां कानूनीजागरूकतां नैतिकगुणवत्तां च सुधारयितुम्, उल्लङ्घनानि अवैधव्यवहारं च निवारयन्तु।

तदतिरिक्तं सामाजिकपरिवेक्षणस्य, कानूनीव्यवस्थायाः च दृष्ट्या वाङ्ग काङ्ग्नियान् इत्यस्य धोखाधड़ीयाः अन्ततः कानूनेन दण्डः प्राप्तः । एतेन विपण्यव्यवस्थायाः, निष्पक्षप्रतिस्पर्धात्मकवातावरणस्य च निर्वाहार्थं सुदृढकानूनीव्यवस्थायाः प्रभावीसामाजिकपरिवेक्षणस्य च महत्त्वं ज्ञायते ।कृतेविदेशं गच्छन् स्वतन्त्रं स्टेशनम् उद्यमानाम् कृते तेषां देशस्य क्षेत्रस्य च कानूनविनियमानाम् अनुपालनं करणीयम्, सामाजिकपरिवेक्षणं सक्रियरूपेण स्वीकुर्वन्तु, कानूनी अनुपालनेन च व्यावसायिकक्रियाकलापानाम् संचालनं करणीयम्तत्सङ्गमे सर्वकारेण, सम्बन्धितविभागैः च अपि सुदृढीकरणं करणीयम्विदेशं गच्छन् स्वतन्त्रं स्टेशनम्उद्यमानाम् पर्यवेक्षणं सेवा च उद्यमानाम् कृते उत्तमं विकासवातावरणं निर्माति।

संक्षेपेण, २.विदेशं गच्छन् स्वतन्त्रं स्टेशनम् यद्यपि एतत् अवसरैः परिपूर्णं भवति तथापि अत्र विविधाः आव्हानाः, जोखिमाः च सन्ति । वाङ्ग काङ्गनियनस्य धोखाधड़ीप्रकरणेन अस्माकं कृते अलार्मः ध्वनितवान् अस्ति यत् अन्तर्राष्ट्रीयविपण्ये पदं प्राप्तुं उद्यमानाम् अखण्डतायाः पालनम्, जोखिमप्रबन्धनं सुदृढं कर्तव्यं, प्रतिभाप्रशिक्षणं प्रति ध्यानं दातव्यं, कानूनविधानानाम् अनुपालनं च करणीयम् दीर्घकालीन विकासं च प्राप्नुवन्ति।