समाचारं
मुखपृष्ठम् > समाचारं

सर्वकारस्य तथा विपण्यमानकव्यवस्थानां समन्वयेन उद्योगसुधारस्य नवीनाः दिशाः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्य-उद्योगं उदाहरणरूपेण गृहीत्वा, वैश्विक-विपणानाम् निरन्तर-एकीकरणेन सह,सीमापार ई-वाणिज्यम् द्रुतगत्या विकासः भवति। अस्मिन् क्रमे मानकानां एकीकरणं समन्वयः च विशेषतया महत्त्वपूर्णः भवति ।विभिन्नेषु देशेषु क्षेत्रेषु च उत्पादस्य गुणवत्ता, विनिर्देशाः, प्रमाणीकरणं इत्यादीनां भिन्नाः मानकाः सन्ति, यत् ददातिसीमापार ई-वाणिज्यम् कम्पनीयाः कारणेन बहवः समस्याः उत्पन्नाः सन्ति । यदि समन्वितं समर्थकं च मानकव्यवस्थां स्थापयितुं शक्यते तर्हि व्यापारबाधां न्यूनीकर्तुं, लेनदेनदक्षतां सुधारयितुम्, व्यावसायिकव्ययस्य न्यूनीकरणे च सहायकं भविष्यति

उदयमानस्य अङ्कीय-अर्थव्यवस्थायां आँकडासुरक्षा, गोपनीयता-संरक्षणं च ध्यानस्य केन्द्रं जातम् । सर्वकारस्य नेतृत्वे निर्मिताः प्रासंगिकाः मानकाः उद्यमानाम् कृते स्पष्टं मार्गदर्शनं मानदण्डं च प्रददति, देशस्य नागरिकानां च हितस्य रक्षणं च कुर्वन्ति तत्सह, विपणेन स्वतन्त्रतया निर्मितमानकानां उद्योगस्य द्रुतविकासस्य नवीनतायाश्च आवश्यकतानुसारं समये एव समायोजनं सुधारणं च कर्तुं शक्यते, येन विपण्यपरिवर्तनेषु उत्तमरीत्या अनुकूलतां प्राप्तुं शक्यते

विनिर्माण-उद्योगस्य कृते मानकानां समन्वितः विकासः औद्योगिक-उन्नयनं प्रौद्योगिकी-नवीनीकरणं च प्रवर्तयितुं शक्नोति । सर्वकारेण निर्धारिताः उच्चमानकाः कम्पनीभ्यः अनुसन्धानविकासयोः निवेशं वर्धयितुं उत्पादस्य गुणवत्तायां प्रतिस्पर्धायां च सुधारं कर्तुं प्रोत्साहयितुं शक्नुवन्ति। बाजारेन स्वतन्त्रतया निर्मिताः मानकाः उपभोक्तृणां आवश्यकतानां समीपे एव भवितुम् अर्हन्ति तथा च कम्पनीनां उत्पादस्य डिजाइनस्य विपणनरणनीतयः च आधारं प्रदातुं शक्नुवन्ति।

परन्तु सर्वकारेण विकसितानां मानकानां, विपण्यद्वारा स्वतन्त्रतया विकसितानां च समन्वितविकासस्य साक्षात्कारः सुकरः नास्ति । एतदर्थं सर्वकाराणां, उद्यमानाम्, सामाजिकसङ्गठनानां च संयुक्तप्रयत्नाः आवश्यकाः सन्ति । सर्वकारेण शीर्षस्तरीयं परिकल्पनं सुदृढं कर्तव्यं, नीतयः विनियमाः च सुदृढाः करणीयाः, प्रभावी संचारं समन्वयं च तन्त्रं स्थापयितव्यम्। उद्यमानाम् मानकानां निर्माणे कार्यान्वयनञ्च सक्रियरूपेण भागं ग्रहीतव्यं, प्रौद्योगिकीनवाचारं प्रबन्धननवाचारं च सुदृढं कर्तव्यं, स्वस्य मानकजागरूकतायाः निष्पादनक्षमतायां च सुधारः करणीयः। सामाजिकसङ्गठनानि सेतुबन्धानां भूमिकां निर्वहन्तु, सर्वेषां पक्षेषु आदानप्रदानं सहकार्यं च प्रवर्तयन्तु, मानकानां लोकप्रियीकरणं प्रयोगं च प्रवर्धयन्तु।

संक्षेपेण, सरकारी-विपण्यमानकव्यवस्थानां समन्वितः विकासः जटिलः दीर्घकालीनः च प्रक्रिया अस्ति । एकत्र कार्यं कृत्वा एव सर्वे पक्षाः एकां नूतनां मानकव्यवस्थां निर्मातुं शक्नुवन्ति या वैज्ञानिकं, उचितं, कुशलं, समन्वितं च भवति, उच्चगुणवत्तायुक्तस्य आर्थिकसामाजिकविकासस्य दृढं गारण्टीं प्रदाति।