한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अनिवार्यमानकप्रबन्धनस्य सुधारस्य उद्देश्यं जनहितस्य सुरक्षायाश्च रक्षणं सुदृढं कर्तुं वर्तते। उत्पादानाम् सेवानां च गुणवत्तां सुनिश्चितं कुर्वन्तु तथा च अधिककठोरस्य स्पष्टस्य च मानकनिर्धारणस्य माध्यमेन सम्भाव्यजोखिमानां न्यूनीकरणं कुर्वन्तु। तस्मिन् एव काले वयं विपण्यस्य विविधानां आवश्यकतानां नवीनतायाः प्रवृत्तेः च अनुकूलतायै समूहमानकानां संवर्धनं विकासं च कुर्मः।
उदयमानव्यापाररूपेषु एकं निश्चितं व्यापाररूपं उदाहरणरूपेण गृह्यताम्। विकासस्य प्रारम्भिकपदेषु अयं व्यापाररूपः गम्यमानानाम् अथवा अनियमितमानकानां समस्यायाः सामना कर्तुं शक्नोति । परन्तु यथा यथा विपण्यं परिपक्वं भवति, स्पर्धा च तीव्रताम् अवाप्नोति तथा तथा मानकानां आवश्यकता अधिकाधिकं तात्कालिकं भवति । एकतः स्पष्टमानकाः उपभोक्तृविश्वासं वर्धयितुं उपभोगं च प्रवर्तयितुं साहाय्यं कुर्वन्ति अपरपक्षे मानकीकृतमानकाः उद्यमानाम् एव विकासाय स्पष्टानि दिशानि बाधाश्च प्रददति, येन अन्धविस्तारः अव्यवस्थितप्रतिस्पर्धा च परिहरन्ति
अस्मिन् क्रमे अनिवार्यमानकप्रबन्धनस्य सुधारः उदयमानव्यापाररूपेषु महत्त्वपूर्णं मार्गदर्शनं गारण्टीं च प्रदाति । सुधारिता मानकव्यवस्था विपण्यपरिवर्तनानां अनुकूलतां प्राप्तुं शक्नोति तथा च उदयमानव्यापाररूपानां वृद्ध्यर्थं अनुकूलपरिस्थितयः निर्मातुम् अर्हति।
व्यापकदृष्ट्या एषः सम्बन्धः न केवलं विशिष्टव्यापारसञ्चालनेषु प्रतिबिम्बितः भवति, अपितु स्थूल-आर्थिकविकासे सामाजिकप्रगते च अपि प्रतिबिम्बितः भवति । प्रभावी मानकप्रबन्धनस्य माध्यमेन संसाधनविनियोगस्य अनुकूलनं कर्तुं शक्यते, उद्योगस्य समग्रदक्षतायां सुधारः कर्तुं शक्यते, स्थायि आर्थिकवृद्धिः च प्रवर्तयितुं शक्यते तत्सह सामाजिकनिष्पक्षतां न्यायं च निर्वाहयितुम्, उपभोक्तृणां वैधाधिकारस्य हितस्य च रक्षणं कर्तुं, सामाजिकसौहार्दं स्थिरतां च प्रवर्तयितुं च साहाय्यं करोति
संक्षेपेण अनिवार्यमानकप्रबन्धनस्य सुधारः उदयमानव्यापाररूपविकासश्च परस्परं पूरकः भवति तथा च अर्थव्यवस्थायाः समाजस्य च निरन्तरप्रगतिं संयुक्तरूपेण प्रवर्धयति। अस्माभिः एतस्य आन्तरिकसम्बन्धस्य पूर्णतया साक्षात्कारः करणीयः, मानकप्रबन्धनस्य सुधारपरिणामानां सक्रियरूपेण उपयोगः करणीयः, उदयमानव्यापाररूपानाम् स्वस्थविकासं प्रवर्तयितुं, आर्थिकसमृद्धेः सामाजिकप्रगतेः च साक्षात्कारे योगदानं दातव्यम्।