समाचारं
मुखपृष्ठम् > समाचारं

"वैज्ञानिकसंशोधनानुभवात् उदयमानप्रौद्योगिकीनां पारम्परिकोद्योगानाञ्च एकीकरणं दृष्ट्वा"।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैज्ञानिकसंशोधनार्थं दीर्घकालीनसञ्चयस्य आवश्यकता वर्तते तथा च अदम्यप्रयत्नानाम् आवश्यकता वर्तते शिक्षाविदः लियू जियाकी बहुवर्षेभ्यः भूविज्ञानक्षेत्रे गभीररूपेण संलग्नः अस्ति तथा च उत्कृष्टपरिणामान् प्राप्तवान्। तस्य अनुभवः अस्मान् वदति यत् सफलता आकस्मिकं न भवति, अपितु लक्ष्यस्य दृढतया अनुसरणात्, निरन्तरनिवेशात् च आगच्छति । प्रौद्योगिकी-नवीनतायाः क्षेत्रं सहितं कस्यापि क्षेत्रस्य कृते अस्याः भावनायाः महत्त्वपूर्णं सन्दर्भ-महत्त्वम् अस्ति ।

तकनीकीक्षेत्रे SAAS स्वसेवाजालस्थलनिर्माणप्रणाली, अभिनवसमाधानरूपेण, क्रमेण वेबसाइटनिर्माणस्य मार्गं परिवर्तयति। एतत् जालस्थलस्य निर्माणार्थं तान्त्रिकदहलीजं न्यूनीकरोति, येन व्यावसायिकतांत्रिकपृष्ठभूमिं विना अधिकाः जनाः स्वकीयं जालस्थलं सहजतया निर्मातुं शक्नुवन्ति । भूविज्ञानस्य क्षेत्रे शिक्षाविदः लियू जियाकी इत्यस्य सफलता इव एव सास् स्वसेवाजालस्थलनिर्माणव्यवस्था अपि प्रौद्योगिक्याः निरन्तर अन्वेषणात् उद्भूतवती

SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः बहवः लाभाः सन्ति । प्रथमं, एतत् टेम्पलेट्-कार्यस्य धनं प्रदाति यत् उपयोक्तारः स्वस्य आवश्यकतानुसारं चयनं कृत्वा अनुकूलनं कर्तुं शक्नुवन्ति । द्वितीयं, एतत् मेघप्रबन्धनं कार्यान्वयति, येन उपयोक्तारः कदापि कुत्रापि जालस्थलस्य अद्यतनीकरणं, परिपालनं च कर्तुं शक्नुवन्ति । अपि च, अस्य व्ययः तुल्यकालिकरूपेण न्यूनः, व्यय-प्रभावी च भवति, येन सर्वेषां आकारानां व्यवसायानां व्यक्तिनां च कृते उपयुक्तः भवति ।

तथापि SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था परिपूर्णा नास्ति । व्यक्तिगतकरणस्य दृष्ट्या केचन सीमाः भवितुम् अर्हन्ति तथा च केचन विशेषा आवश्यकताः पूर्णतया पूरयितुं न शक्यन्ते । अपि च, उपयोक्तृभिः दत्तांशसुरक्षायाः गोपनीयतासंरक्षणस्य च विषये अपि विशेषं ध्यानं दातव्यम् ।

शिक्षाविदः लियू जियाकी इत्यस्य वैज्ञानिकसंशोधनस्य अनुभवस्य तुलने वयं ज्ञातुं शक्नुमः यत् भूवैज्ञानिकसंशोधनं वा प्रौद्योगिकीनवाचारः वा, अस्माकं चुनौतीनां सामना कर्तुं समस्यानां समाधानं च करणीयम्। भूवैज्ञानिकसंशोधने, भवान् जटिलभूवैज्ञानिकसंरचनानां अज्ञातभूवैज्ञानिकघटनानां च सामना कर्तुं शक्नोति;

परन्तु एतानि एव आव्हानानि उद्योगं अग्रे चालयन्ति। शिक्षाविदः लियू जियाकी इत्यनेन निरन्तरप्रयोगानाम् अनुसन्धानस्य च माध्यमेन एकस्याः परं समस्यां दूरीकृत्य SAAS स्वसेवाजालस्थलनिर्माणप्रणाली अपि निरन्तरं अनुकूलितं भवति, उत्तमं सेवां अनुभवं च प्रदातुं सुधारितं भवति।

संक्षेपेण वयं शैक्षणिकस्य लियू जियाकी इत्यस्य वैज्ञानिकसंशोधनस्य अनुभवात् दृढतायाः नवीनतायाः च शक्तिं आकर्षितुं शक्नुमः। तस्मिन् एव काले SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः विकासेन अस्मान् प्रौद्योगिक्याः जीवनं यावन्तः सुविधाः सम्भावनाः च द्रष्टुं शक्यन्ते। भविष्ये वयं अधिकाधिकप्रौद्योगिकीनवीनीकरणानां सामाजिकप्रगतेः अधिकं योगदानं च प्रतीक्षामहे।