한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्येषु क्षेत्रेषु इव नूतनानां प्रौद्योगिकीनां प्रवर्तनेन प्रायः गहनाः परिवर्तनाः भवन्ति । वेबसाइटनिर्माणं उदाहरणरूपेण गृहीत्वा SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः उद्भवेन वेबसाइटनिर्माणस्य तकनीकीदहलीजः बहुधा न्यूनीकृतः, येन अधिकाः अव्यावसायिकाः स्वकीयजालस्थलानां निर्माणं सुलभतया कर्तुं शक्नुवन्ति
यद्यपि भूवैज्ञानिककार्यस्य SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः च परस्परं किमपि सम्बन्धः नास्ति इति भासते तथापि सारतः नवीनतायाः विस्तारस्य च दृष्ट्या द्वयोः समानता अस्ति
भूवैज्ञानिककार्यं कर्तुं अज्ञातक्षेत्राणां निरन्तरं अन्वेषणं, नूतनखनिजसंसाधनानाम् अथवा भूवैज्ञानिकघटनानां आविष्कारस्य आवश्यकता भवति । अस्य कृते भूवैज्ञानिकानां मुक्तचिन्तनं नवीनभावना च आवश्यकी भवति । तथैव SAAS स्वसेवाजालस्थलनिर्माणप्रणाली अपि नवीनतायाः उत्पादः अस्ति, एषा पारम्परिकजालस्थलनिर्माणपद्धतीनां बाधाः भङ्गयति तथा च उपयोक्तृभ्यः अधिकसुलभं कुशलं च वेबसाइटनिर्माणस्य अनुभवं प्रदाति।
अन्यदृष्ट्या SAAS स्वसेवाजालस्थलनिर्माणप्रणाली उपयोक्तृस्वायत्ततायाः व्यक्तिगतआवश्यकतानां च उपरि बलं ददाति । उपयोक्तारः स्वस्य प्राधान्यानां आवश्यकतानां च आधारेण टेम्पलेट् चयनं कर्तुं, कार्याणि योजयितुं, अद्वितीयं वेबसाइट् निर्मातुं च शक्नुवन्ति । यदा भूवैज्ञानिकाः जटिलभूवैज्ञानिकस्थितीनां सामनां कुर्वन्ति तदा तेषां विशिष्टपरिस्थितिषु आधारितं व्यक्तिगतसंशोधनयोजना अपि निर्मातुं आवश्यकं भवति तथा च उत्तमसंशोधनपरिणामान् प्राप्तुं विविधज्ञानस्य कौशलस्य च लचीलतया उपयोगः करणीयः भवति
तदतिरिक्तं SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः विकासः निरन्तरशिक्षणात् सुधारात् च अविभाज्यः अस्ति । विकासकानां कृते उपयोक्तृ-आवश्यकतानां निरन्तरं अवगमनं, नवीनतम-प्रौद्योगिकी-प्रवृत्तीनां ग्रहणं, प्रणाल्याः अनुकूलनं, उन्नयनं च आवश्यकम् । भूवैज्ञानिकानां परिवर्तनशीलकार्यवातावरणस्य आवश्यकतानां च अनुकूलतायै निरन्तरं नूतनान् सिद्धान्तान् पद्धतीश्च ज्ञात्वा स्वज्ञानव्यवस्थां अद्यतनीकर्तुं अपि आवश्यकम् अस्ति ।
तस्मिन् एव काले SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः सफलप्रचारः उत्तमसमूहकार्यस्य उपरि निर्भरं भवति । डिजाइन, विकासतः विपणनतः, विक्रयानन्तरं च प्रत्येकं लिङ्कं भिन्नव्यावसायिकानां निकटसहकार्यस्य आवश्यकता भवति । भूवैज्ञानिककार्यं सामूहिककार्यप्रक्रिया अपि भूवैज्ञानिकानां, अभियंतानां, तकनीकिनां इत्यादीनां जटिलभूवैज्ञानिकपरियोजनानां पूर्णतायै मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते।
सामान्यतया यद्यपि भूवैज्ञानिककार्यं SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था च भिन्नक्षेत्रेषु अन्तर्भवति तथापि अभिनवचिन्तनस्य, व्यक्तिगतआवश्यकतानां, निरन्तरशिक्षणस्य, दलसहकार्यस्य च दृष्ट्या तेषु बहवः समानाः सन्ति एतानि सामान्यतानि अस्मान् बहुमूल्यं बोधं प्रयच्छन्ति, यस्य महत्त्वपूर्णं सन्दर्भमहत्त्वं भूवैज्ञानिकसंशोधनं वा अन्योद्योगानाम् विकासे वा।