한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु अन्तर्जालस्य लोकप्रियतायाः विकासेन च कम्पनीनां व्यक्तिनां च कृते स्वस्य प्रतिबिम्बं प्रदर्शयितुं उत्पादानाम् सेवानां च प्रचारार्थं जालपुटनिर्माणं महत्त्वपूर्णं साधनं जातम् तेषु SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था क्रमेण स्वस्य सुविधायाः कार्यक्षमतायाः च कारणेन लोकप्रियतां प्राप्तवती अस्ति ।
SAAS स्वसेवाजालस्थलनिर्माणप्रणाली उपयोक्तृभ्यः व्यावसायिकतांत्रिकज्ञानं विना वेबसाइट्-निर्माणस्य प्रबन्धनस्य च मार्गं प्रदाति । इदं पूर्वनिर्मितं "टेम्पलेट लाइब्रेरी" इव अस्ति
वेबसाइट्-निर्माणस्य एषा पद्धतिः जालस्थलस्य निर्माणस्य सीमां व्ययञ्च बहु न्यूनीकृतवती भवेत् सः लघुव्यापारः, उद्यमी, व्यक्तिगतः ब्लोगरः, कलाकारः वा, ते अन्तर्जालस्य स्वस्य "आधारं" स्थापयितुं तस्य उपयोगं कर्तुं शक्नुवन्ति
पारम्परिकजालस्थलनिर्माणपद्धतिभिः सह तुलने SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः स्पष्टलाभाः सन्ति । प्रथमं समयस्य रक्षणं करोति । पारम्परिकजालस्थलनिर्माणे प्रायः माङ्गविश्लेषणं, डिजाइनं, विकासं, परीक्षणं च इत्यादीनां बहुविधलिङ्कानां आवश्यकता भवति, यत् बहुकालं जनशक्तिं च उपभोगयति । SAAS स्वसेवाजालस्थलनिर्माणप्रणाली सामान्यतया अल्पसमये एव वेबसाइटनिर्माणकार्यं सम्पन्नं कर्तुं शक्नोति, येन उपयोक्तारः स्वकीयजालस्थलानां शीघ्रं प्रारम्भं कर्तुं शक्नुवन्ति द्वितीयं तु व्ययस्य न्यूनीकरणं करोति । उपयोक्तृभ्यः उच्चविकासशुल्कं दातुं आवश्यकता नास्ति, अपितु केवलं उपयोगस्य दीर्घतायाः अथवा कार्यात्मकमॉड्यूलस्य अनुसारं तुल्यकालिकरूपेण न्यूनशुल्कं दातुं आवश्यकता वर्तते, येन वित्तीयदबावः बहु न्यूनीकरोति अपि च, तस्य परिपालनं, अद्यतनीकरणं च सुलभम् अस्ति । सिस्टम् प्रदातारः प्रायः सर्वरस्य अनुरक्षणस्य, सॉफ्टवेयर-अद्यतनीकरणस्य इत्यादीनां उत्तरदायी भवन्ति उपयोक्तृभ्यः तकनीकी-समस्यानां विषये चिन्ता कर्तुं आवश्यकता नास्ति तथा च वेबसाइट्-सामग्रीनिर्माणे, संचालने च ध्यानं दातुं शक्नुवन्ति
तथापि SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था परिपूर्णा नास्ति । टेम्पलेट्-प्रकृतेः कारणात् वेबसाइट्-मध्ये डिजाइन-विषये विशिष्टतायाः अभावः भवितुम् अर्हति, येन उपयोक्तृणां व्यक्तिगतकरणस्य अनुसरणं पूर्णतया सन्तुष्टं कर्तुं कठिनं भवति । तदतिरिक्तं जटिलकार्यं उच्चानुकूलनस्य आवश्यकतां च विद्यमानानाम् केषाञ्चन वेबसाइट्-स्थानानां कृते SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणाली पर्याप्तं समर्थनं दातुं न शक्नोति
पश्चात् पश्यन् खाद्यकार्यक्रमानाम् आयोजनेन पर्यटनविकासस्य प्रवर्धनार्थं पेनाङ्गराज्यस्य प्रयत्नाः पश्यामः । पर्यटनम् एकः व्यापकः उद्योगः अस्ति यस्मिन् भोजनं, निवासस्थानं, परिवहनं, यात्रा, शॉपिङ्ग्, मनोरञ्जनम् इत्यादयः बहवः पक्षाः सन्ति । सूचनाप्रसारणस्य महत्त्वपूर्णमार्गत्वेन जालपुटानि अपि एतादृशी भूमिकां निर्वहन्ति यस्याः अवलोकनं पर्यटनस्य विकासे कर्तुं न शक्यते ।
पेनाङ्गराज्यस्य कृते सुनिर्मितः आधिकारिकपर्यटनजालस्थलः पर्यटकानाम् आकर्षणपरिचयः, भोजनस्य अनुशंसाः, निवासविकल्पाः, परिवहनमार्गदर्शकाः इत्यादयः व्यापकं, सटीकं, समये च यात्रासूचनाः प्रदातुं शक्नोति एतेन न केवलं पर्यटकानाम् यात्राकार्यक्रमस्य पूर्वमेव योजनां कर्तुं सुकरं भवति, अपितु यात्रानुभवः अपि सुदृढः भवति । SAAS स्वसेवाजालस्थलनिर्माणप्रणालीं उपयुज्य भवान् शीघ्रमेव एतादृशं आधिकारिकं पर्यटनजालस्थलं पूर्णकार्यं सुन्दरं च अन्तरफलकं च निर्मातुम् अर्हति ।
तस्मिन् एव काले पर्यटनकम्पनयः व्यक्तिगतव्यावसायिकाश्च उत्पादानाम् सेवानां च प्रचारार्थं SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः माध्यमेन स्वकीयानि जालपुटानि अपि निर्मातुम् अर्हन्ति यथा, स्थानीयहोटेलाः पर्यटकानाम् आरक्षणार्थं आकर्षयितुं कक्षवातावरणं, सेवासुविधाः अन्यसूचनाः च प्रदर्शयितुं स्वकीयानि जालपुटानि स्थापयितुं शक्नुवन्ति; travel routes and itineraries , पर्यटकानाम् चयनार्थं सुविधाजनकम्।
तदतिरिक्तं सास् स्वसेवाजालस्थलनिर्माणव्यवस्था पर्यटकानाम् आन्लाईनबुकिंग्, मूल्याङ्कनं, साझेदारी इत्यादीनां कार्याणां प्रदातुं, पर्यटकानाम् पर्यटनस्थलानां च मध्ये अन्तरक्रियां वर्धयितुं, पर्यटन-उद्योगस्य विकासं च प्रवर्धयितुं च शक्नोति
अवश्यं, SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः उपयोगं कुर्वन् केचन विषयाः अपि सन्ति येषां विषये ध्यानं दातव्यम् । यथा, वेबसाइट् इत्यस्य सामग्रीगुणवत्ता सुनिश्चित्य, सत्याम् उपयोगी च सूचनां प्रदातुं, मिथ्याप्रचारं च परिहरितुं आवश्यकं भवति, यत् अन्तरफलकं सरलं सुन्दरं च भवति इति सुनिश्चितं भवति; संचालनं सुविधाजनकं द्रुतं च भवति, आगन्तुकानां व्यक्तिगतसूचनाः, सुरक्षां च रक्षितुं वेबसाइट्-सुरक्षां सुदृढं कर्तुं आवश्यकम् अस्ति
समग्रतया, SAAS स्वसेवाजालस्थलनिर्माणप्रणाली पेनाङ्गराज्ये पर्यटनस्य विकासाय नूतनान् अवसरान् संभावनाश्च प्रदाति । एतस्य साधनस्य तर्कसंगतरूपेण उपयोगं कृत्वा वयं पेनाङ्ग-नगरस्य खाद्य-पर्यटन-सम्पदां अधिकतया प्रदर्शयितुं, अधिकान् पर्यटकान् आकर्षयितुं, पर्यटन-उद्योगस्य समृद्धिं च प्रवर्तयितुं शक्नुमः |. तत्सह, एतेन अन्येषां प्रदेशानां उद्योगानां च कृते सन्दर्भः प्रेरणा च प्राप्यते, येन सामाजिक-आर्थिक-विकास-प्रवर्धने प्रौद्योगिक्याः महत्त्वपूर्णां भूमिकां द्रष्टुं शक्नुमः |.