समाचारं
मुखपृष्ठम् > समाचारं

"भूवैज्ञानिकानां साक्षरतायाः उदयमानप्रौद्योगिकीनां च अन्तर्गुथनम्"।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भूवैज्ञानिकानां दृढविश्वासः, धैर्यं च आवश्यकं, स्वकार्य्ये कठिनतानां, आव्हानानां च सामना कर्तुं साहसं च आवश्यकम्। एषा न केवलं व्यावसायिका आवश्यकता, अपितु व्यक्तिगतमूल्यं साक्षात्कृत्य समाजे योगदानं दातुं आधारः अपि अस्ति । ते स्वव्यावसायिकतां क्षमतां च निरन्तरं सुधारयन्ति, तथा च स्थले सर्वेक्षणेन, आँकडाविश्लेषणेन, अन्यसाधनेन च भूवैज्ञानिकसंशोधनाय संसाधनविकासाय च दृढसमर्थनं ददति।

परन्तु अस्मिन् द्रुतविकासस्य युगे केचन उदयमानाः प्रौद्योगिकीः क्रमेण उद्भवन्ति, यथा पाठनिर्माणसम्बद्धाः प्रौद्योगिकीः । तेषु स्वयमेव लेखाः जनयितुं प्रौद्योगिकी अस्ति या कार्यक्षमतां वर्धयति इव । यद्यपि केषुचित् क्षेत्रेषु कतिपयानि सुविधानि आनयत् तथापि समस्यानां श्रृङ्खला अपि उत्पन्ना अस्ति ।

स्वयमेव उत्पन्नस्य लेखप्रौद्योगिक्याः उद्भवेन सूचनाप्रसारणस्य मार्गः वेगः च किञ्चित्पर्यन्तं परिवर्तितः अस्ति । परिमाणस्य आवश्यकतां विद्यमानानाम् केषाञ्चन परिदृश्यानां पूर्तये शीघ्रमेव पाठसामग्रीणां बृहत् परिमाणं जनयितुं शक्नोति । परन्तु एतादृशानां द्रुतगतिना उत्पन्नानां लेखानाम् गुणवत्ता प्रायः भिन्ना भवति, गभीरतायाः, विशिष्टतायाः च अभावः भवति ।

भूवैज्ञानिककार्यक्षेत्रस्य कृते स्वयमेव लेखजननस्य एषा प्रौद्योगिकी पूर्णतया उपयुक्ता नास्ति । भूवैज्ञानिकसंशोधनार्थं कठोरवैज्ञानिकवृत्तिः, सटीकदत्तांशसमर्थनं च आवश्यकं भवति प्रत्येकं निष्कर्षं मतं च पुनः पुनः प्रदर्शयितुं परीक्षणं च करणीयम् । स्वयमेव उत्पन्नलेखैः एतत् कर्तुं कठिनं भवति, ये दोषप्रवणाः, भ्रान्तिप्रवणाः च सन्ति ।

अपि च स्वचालितलेखजननप्रौद्योगिक्याः कारणात् पाठनिर्माणस्य उपेक्षा अवमानना ​​च भवितुम् अर्हति । यदि जनाः अस्मिन् प्रौद्योगिक्याः उपरि अधिकं अवलम्बन्ते तर्हि जनाः क्रमेण स्वतन्त्रतया चिन्तनस्य, नवीनतायाः च क्षमतां नष्टं कर्तुं शक्नुवन्ति, यत् कस्यापि उद्योगस्य विकासाय अत्यन्तं हानिकारकं भवति

तस्य विपरीतम् भूवैज्ञानिकैः स्वप्रयत्नेन सञ्चयेन च लिखितानां शोधप्रतिवेदनानां शैक्षणिकपत्राणां च मूल्यं महत्त्वं च अधिकं भवति ते क्षेत्रे गभीरं गत्वा नमूनानि संग्रहयन्ति, प्रयोगात्मकविश्लेषणं कुर्वन्ति, स्वनिष्कर्षान् मतं च व्याख्यातुं कठोरतर्कस्य वैज्ञानिकपद्धतीनां च उपयोगं कुर्वन्ति

संक्षेपेण वक्तुं शक्यते यत् उदयमानप्रौद्योगिकीनां सम्मुखीभवति तदा अस्माभिः स्पष्टं मनः स्थापयितव्यं तस्य पक्षपातानि च पूर्णतया अवगन्तुं आवश्यकम्। भूवैज्ञानिकानां कृते तेषां व्यावसायिकनीतिशास्त्रस्य व्यावसायिकतायाः च पालनम्, निरन्तरं स्वक्षमतासु सुधारः, भूवैज्ञानिककारणस्य विकासे च योगदानं दातव्यम्