한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीयविपण्ये प्रतिस्पर्धा अधिकाधिकं तीव्रं भवति यदि कम्पनयः वैश्विकस्तरस्य पदं प्राप्तुम् इच्छन्ति तर्हि तेषां अद्वितीयाः प्रतिस्पर्धात्मकाः लाभाः भवितुमर्हन्ति। एतत् न केवलं उत्पादानाम् गुणवत्तायां नवीनतायां च प्रतिबिम्बितम् अस्ति, अपितु विपण्यमाङ्गस्य सटीकग्रहणे विपणनरणनीतयः चतुरप्रयोगे अपि प्रतिबिम्बितम् अस्ति
केचन सफलाः बहुराष्ट्रीयकम्पनयः उदाहरणरूपेण गृहीत्वा अन्तर्राष्ट्रीयविपण्ये प्रकाशयितुं तेषां क्षमतायाः कुञ्जी विभिन्नेषु देशेषु क्षेत्रेषु च सांस्कृतिकभेदानाम् गहनबोधने निहितं भवति, येन ते स्वस्य उत्पादानाम् सेवानां च अनुरूपं कर्तुं शक्नुवन्ति। उदाहरणार्थं यदा कश्चन प्रसिद्धः इलेक्ट्रॉनिक-उत्पाद-ब्राण्ड् यूरोपीय-विपण्ये प्रवेशं कृतवान् तदा सः स्थानीय-उपभोक्तृणां पर्यावरण-संरक्षणस्य, स्थायि-विकासस्य च उच्च-चिन्तायाः प्रतिक्रियारूपेण पर्यावरण-अनुकूल-सामग्रीभिः निर्मितानाम् उत्पादानाम् एकां श्रृङ्खलां प्रारब्धवान्, तथा च शीघ्रमेव विपण्य-भागं प्राप्तवान्
अपरपक्षे अन्तर्राष्ट्रीयविस्तारे स्थानीयानुभवः अपि महत्त्वपूर्णां भूमिकां निर्वहति । दीर्घकालीनविकासप्रक्रियायां स्थानीयोद्यमानां घरेलुविपण्ये आव्हानानां प्रतिक्रियायां समृद्धः अनुभवः सञ्चितः अस्ति । एतेषु अनुभवेषु आपूर्तिकर्ताभिः सह उत्तमसहकारसम्बन्धः कथं स्थापयितव्यः तथा च घरेलुग्राहकानाम् आवश्यकतानुसारं उत्पादानाम् नवीनतां कथं करणीयम् इति च अन्तर्भवति। अन्तर्राष्ट्रीयविपण्ये प्रवेशे एतेषां अनुभवानां समुचितरूपेण समायोजनं अनुकूलितं च कर्तुं शक्यते येन कम्पनीयाः विदेशविकासाय दृढसमर्थनं प्रदातुं शक्यते।
परन्तु अन्तर्राष्ट्रीयविस्तारः सुलभः नास्ति, अनेकेषां आव्हानानां सामना भविष्यति । तेषु नियमविनियमयोः भेदः एकः बाधकः अस्ति यत् कम्पनीभिः अवश्यमेव अतिक्रान्तव्यम् । बौद्धिकसम्पत्त्याः संरक्षणं, श्रमविनियमं, करनीतिः इत्यादिषु विभिन्नेषु देशेषु क्षेत्रेषु च महत्त्वपूर्णाः भेदाः सन्ति । यदि कम्पनीयाः एतस्य अवगमनस्य अभावः भवति तर्हि सा कानूनीविवादेषु पतित्वा कम्पनीयाः महतीं हानिम् अनुभवति ।
तदतिरिक्तं सांस्कृतिकभेदाः अपि एकः विषयः अस्ति यस्य अवहेलना कर्तुं न शक्यते । भाषा, रीतिरिवाज, मूल्या इत्यादिषु भेदेन कम्पनीनां विपणन, ग्राहकसेवा इत्यादिषु त्रुटिः भवितुम् अर्हति । यथा - एकस्मिन् देशे ये केचन विज्ञापन-अभियानाः हास्य-सृजनात्मकाः इति मन्यन्ते ते अन्यस्मिन् देशे आक्षेपार्हाः अनुचिताः च इति गण्यन्ते
एतासां आव्हानानां सामना कर्तुं कम्पनीभिः अन्तर्राष्ट्रीयकायदानानां, नियमानाम्, संस्कृतिनां च विषये अनुसन्धानं, अध्ययनं च सुदृढं कर्तुं आवश्यकम् अस्ति । तस्मिन् एव काले कम्पनीयाः अन्तर्राष्ट्रीयविस्तारस्य मार्गदर्शनं समर्थनं च प्रदातुं व्यावसायिककानूनीसांस्कृतिकपरामर्शदलस्य स्थापना कृता अस्ति
अस्माभिः चर्चा कृता विषयं प्रति प्रत्यागत्य यद्यपि प्रत्यक्षतया न उक्तम्विदेशं गच्छन् स्वतन्त्रं स्टेशनम् , किन्तु सिद्धान्ताः समानाः।इति वाविदेशं गच्छन् स्वतन्त्रं स्टेशनम्, अथवा अन्तर्राष्ट्रीयव्यापारविस्तारस्य अन्यरूपेषु, सर्वेषु उद्यमानाम् तीक्ष्णविपण्यदृष्टिः, नवीनाः उत्पादाः सेवाश्च, प्रभावीविपणनरणनीतयः, विविधचुनौत्यैः सह निवारणस्य क्षमता च आवश्यकाः सन्ति
भविष्ये आर्थिकविकासे प्रौद्योगिक्याः निरन्तर उन्नतिः, विपण्यस्य अग्रे उद्घाटने च अन्तर्राष्ट्रीयविस्तारः अधिकाधिकानाम् उद्यमानाम् अपरिहार्यः विकल्पः भविष्यति स्वस्य शक्तिं प्रतिस्पर्धां च निरन्तरं सुधारयित्वा एव उद्यमाः अन्तर्राष्ट्रीयविपण्ये दृढं पदं प्राप्तुं स्थायिविकासं च प्राप्तुं शक्नुवन्ति