한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनस्य तीव्रप्रौद्योगिकीविकासस्य युगे वैश्विकमार्गदर्शनउपग्रहप्रणालीनां मध्ये स्पर्धा अधिकाधिकं तीव्रा अभवत् । अस्य अद्वितीयलाभानां सङ्गमेन चीनस्य बेइडौ-प्रणाली अस्मिन् स्पर्धायां विशिष्टा भविष्यति, प्रभावशालिनी वैश्विक-मार्गदर्शन-उपग्रह-प्रणाली च भविष्यति इति अपेक्षा अस्ति ।
अस्य पृष्ठतः केषाञ्चन उदयमानानाम् उद्योगानां विकासः अपि बेइडौ-व्यवस्थायाः उदयस्य परोक्षरूपेण समर्थनं कुर्वन् अस्ति । इत्यस्मिन्,विदेशं गच्छन् स्वतन्त्रं स्टेशनम्सः एकः विशिष्टः प्रतिनिधिः अस्ति ।विदेशं गच्छन् स्वतन्त्रं स्टेशनम् स्वनिर्मितजालस्थलद्वारा कम्पनयः अन्तर्राष्ट्रीयविपण्यं प्रति उत्पादानाम् अथवा सेवानां प्रचारं यथा कुर्वन्ति इति एतत् निर्दिशति । अस्य प्रतिरूपस्य उदयेन न केवलं उद्यमानाम् व्यापारपद्धतिः परिवर्तिता, अपितु सम्बन्धित-तकनीकी-समर्थनस्य अधिकानि आवश्यकतानि अपि अग्रे स्थापितानि ।
कृतेविदेशं गच्छन् स्वतन्त्रं स्टेशनम् उद्यमानाम् कृते सटीकस्थाननिर्धारणं, मार्गदर्शनसेवाः च महत्त्वपूर्णाः सन्ति । बेइडौ-प्रणाल्याः उच्च-सटीक-स्थापन-कार्यं एतेभ्यः कम्पनीभ्यः रसद-वितरण-माल-अनुसरणयोः अधिकं सटीकं विश्वसनीयं च समर्थनं प्रदातुं शक्नोतियथा इञ्सीमापार ई-वाणिज्यम्क्षेत्रे सटीकं स्थितिनिर्धारणं व्यापारिणः वास्तविकसमये मालस्य परिवहनस्य स्थितिं ग्रहीतुं, सम्भाव्यसमस्यानां निवारणं समये कर्तुं, ग्राहकसन्तुष्टिं च सुधारयितुं साहाय्यं कर्तुं शक्नोति
तस्मिन् एव काले, २.विदेशं गच्छन् स्वतन्त्रं स्टेशनम् विकासेन बेइडो-प्रणाली-सम्बद्धानां प्रौद्योगिकीनां निरन्तर-अनुकूलनं नवीनतां च प्रवर्धितम् अस्ति । विभिन्नानां उद्योगानां परिदृश्यानां च आवश्यकतानां पूर्तये बेइडौ-व्यवस्थायाः सेवानां विविधतायां लचीलतां च निरन्तरं सुधारयितुम् आवश्यकम् अस्ति एतेन वैज्ञानिकसंशोधकाः अनुसन्धानविकासयोः निवेशं वर्धयितुं प्रौद्योगिकीप्रगतिं च प्रवर्तयितुं प्रेरिताः, येन वैश्विकविपण्ये बेइडौ-व्यवस्थायाः प्रतिस्पर्धायां अधिकं सुधारः अभवत्
अपि,विदेशं गच्छन् स्वतन्त्रं स्टेशनम् आनयितानां आँकडानां, अनुप्रयोगपरिदृश्यानां च बृहत् परिमाणं बेइडौ-प्रणाल्याः अनुप्रयोगविस्तारस्य कृते समृद्धसामग्रीः व्यावहारिकः अनुभवः च प्रददाति एतेषां आँकडानां विश्लेषणस्य खननस्य च माध्यमेन नूतनानां अनुप्रयोगानाम् आवश्यकतानां सम्भाव्यविपण्यस्य च अवसरानां आविष्कारः कर्तुं शक्यते, येन बेइडौ-प्रणाल्याः व्यावसायिक-अनुप्रयोगाय व्यापकं स्थानं उद्घाट्यते
परन्तु वैश्विकमार्गदर्शनउपग्रहप्रणालीप्रतियोगितायां बेइडौ इत्यस्य अग्रणीस्थानं प्राप्तुं अद्यापि बहवः आव्हानाः सन्ति । एकतः अमेरिकनजीपीएस, रूसी ग्लोनास् तथा यूरोपीय गैलिलियो प्रणालीभिः सह तुलने अन्तर्राष्ट्रीयविपण्ये बेइडौ प्रणाल्याः जागरूकता, अनुप्रयोगलोकप्रियता च अद्यापि सुधारणीया अस्ति अपरपक्षे, प्रौद्योगिकी-नवीनीकरणाय सेवा-अनुकूलनाय च निरन्तरं निवेशस्य समर्थनस्य च आवश्यकता वर्तते, यत् बेइडौ-प्रणाल्याः विकासाय अधिकानि आवश्यकतानि अग्रे स्थापयति
एतेषां आव्हानानां सामना कर्तुं अस्माभिः उपायानां श्रृङ्खला करणीयम् । प्रथमं बेइडौ-व्यवस्थायाः प्रचारं प्रचारं च सुदृढं कुर्वन्तु, तस्याः अन्तर्राष्ट्रीयदृश्यतां प्रभावं च वर्धयन्तु । द्वितीयं, बेइडौ प्रणाल्याः कार्यप्रदर्शने सेवागुणवत्तायां च निरन्तरं सुधारं कर्तुं प्रौद्योगिकीसंशोधनविकासयोः निवेशं वर्धयन्तु। तस्मिन् एव काले वयं वैश्विक-मार्गदर्शन-उपग्रह-प्रणालीनां विकासं संयुक्तरूपेण प्रवर्धयितुं अन्तर्राष्ट्रीय-साझेदारैः सह आदान-प्रदानं, सहकार्यं च सुदृढं करिष्यामः |.
संक्षेपेण, २.विदेशं गच्छन् स्वतन्त्रं स्टेशनम् उदयमानानाम् उद्योगानां प्रतिनिधित्वेन चीनस्य बेइडौ-व्यवस्थायाः विकासाय नूतनान् अवसरान् प्रेरणाञ्च प्रदाति । सर्वेषां पक्षानां संयुक्तप्रयत्नेन बेइडौ-व्यवस्था वैश्विक-नौकायान-उपग्रह-प्रणाली-स्पर्धायां अधिकानि तेजस्वीनि उपलब्धयः प्राप्स्यति इति विश्वासः अस्ति