한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनस्य अङ्कीययुगे उद्यमानाम् जालपुटनिर्माणस्य मागः वर्धमानः अस्ति । SAAS स्वसेवाजालस्थलनिर्माणप्रणाली क्रमेण अभिनवसमाधानरूपेण उद्भवति। यिझी इंटेलिजेण्ट् इत्यस्य 10 कोटि आरएमबी-अधिकं श्रृङ्खला ए-वित्तपोषणस्य समाप्तेः घोषणायाः कारणात् निःसंदेहं सास्-स्व-सेवा-जालस्थल-निर्माण-प्रणाल्याः विकासे नूतन-गति-प्रवेशः अभवत्
SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः अनेके महत्त्वपूर्णाः लाभाः सन्ति । प्रथमं जालस्थलस्य निर्माणार्थं तान्त्रिकदहलीजं बहु न्यूनीकरोति । पूर्वं कार्यात्मकं, सुन्दरं, व्यावहारिकं च जालस्थलं निर्मातुं प्रायः व्यावसायिकविकासकानाम्, बहुकालस्य, पूंजीनिवेशस्य च आवश्यकता भवति स्म । परन्तु अधुना SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः साहाय्येन प्रोग्रामिंग-आधारं विना उपयोक्तारः अपि सरल-ड्रैग्-एण्ड्-ड्रॉप्, क्लिक्-इत्यादीनां कार्याणां माध्यमेन तेषां आवश्यकतां पूरयितुं शीघ्रमेव वेबसाइट् निर्मातुम् अर्हन्ति एतेन न केवलं व्ययस्य रक्षणं भवति, अपितु कार्यक्षमतायाः उन्नतिः अपि भवति, येन अधिकाः लघुमध्यम-आकारस्य उद्यमाः व्यक्तिः च स्वकीयानि जालपुटानि सन्ति, स्वस्य प्रतिबिम्बं प्रदर्शयितुं, स्वव्यापारस्य प्रचारं च कर्तुं शक्नुवन्ति
द्वितीयं, SAAS स्वसेवाजालस्थलनिर्माणप्रणाली टेम्पलेट्-कार्यात्मकघटकानाम् एकं धनं प्रदाति । उपयोक्तारः स्वस्य उद्योगस्य लक्षणानाम्, ब्राण्ड्-शैल्याः, व्यावसायिक-आवश्यकतानां च आधारेण समुचित-सारूप्य-चयनं कर्तुं शक्नुवन्ति, तथा च, व्यक्तिगतरूपेण, शक्तिशालिनः च वेबसाइट्-निर्माणार्थं विविध-कार्यात्मक-घटकानाम्, यथा ऑनलाइन-भण्डारः, ब्लॉग्, प्रपत्राणि, नक्शाः इत्यादीन् लचीलेन संयोजयितुं शक्नुवन्ति अपि च, एते टेम्पलेट्-घटकाः च प्रायः निरन्तरं अद्यतनं भवन्ति, अनुकूलितं च भवन्ति येन मार्केट-परिवर्तनस्य उपयोक्तृ-आवश्यकतानां च अनुकूलता भवति ।
अपि च, SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः उत्तमं मापनीयता अस्ति । यथा यथा उद्यमस्य विकासः भवति तथा व्यापारस्य विस्तारः भवति तथा तथा जालस्थलस्य कार्यात्मकाः आवश्यकताः अपि परिवर्तयितुं शक्नुवन्ति । SAAS स्वसेवाजालस्थलनिर्माणप्रणाली उद्यमानाम् वर्धमानानाम् आवश्यकतानां पूर्तये नूतनानि कार्यात्मकमॉड्यूलानि सहजतया योजयितुं वा विद्यमानकार्यं उन्नयनं कर्तुं वा शक्नोति। तत्सह, बहु-मञ्च-प्रदर्शनम् अपि समर्थयति, यत् सङ्गणके, मोबाईले वा टैब्लेट्-मध्ये वा वेबसाइट्-स्थलस्य उत्तमं प्रदर्शन-प्रभावं, उपयोक्तृ-अनुभवं च सुनिश्चितं करोति
परन्तु SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था परिपूर्णा नास्ति, अपि च तस्याः सम्मुखीभवति केषाञ्चन आव्हानानां । यथा, दत्तांशसुरक्षा, गोपनीयतासंरक्षणं च एकः विषयः अस्ति यस्य विषये उपयोक्तारः अधिकतया चिन्तिताः सन्ति । यतः जालस्थलस्य आँकडा SAAS सेवाप्रदातुः सर्वरे संगृहीतः अस्ति, अतः उपयोक्तारः चिन्तिताः सन्ति यत् दत्तांशः लीक्, नष्टः अथवा अनुचितरूपेण उपयोगः भवितुम् अर्हति इति। अतः SAAS सेवाप्रदातृभ्यः आँकडासुरक्षां गोपनीयतां च सुनिश्चित्य तान्त्रिकसाधनानाम् सुदृढीकरणस्य आवश्यकता वर्तते, तथा च उपयोक्तृभ्यः पारदर्शी विश्वसनीयाः च आँकडाप्रबन्धननीतिः प्रदातुं शक्यते
तदतिरिक्तं SAAS स्वसेवाजालस्थलनिर्माणप्रणालीनां अनुकूलनस्य प्रमाणं तुल्यकालिकरूपेण सीमितं भवितुम् अर्हति । यद्यपि एतत् टेम्पलेट्-कार्यात्मकघटकानाम् एकं धनं प्रदाति तथापि विशेषावाश्यकताभिः जटिलव्यापारतर्कयुक्तैः केषाञ्चन उद्यमानाम् आवश्यकताः पूर्णतया न पूरयितुं शक्नोति अस्य कृते SAAS सेवाप्रदातृभ्यः मानकीकृतसेवाप्रदानस्य आधारेण स्वस्य अनुकूलनक्षमतायां अधिकं सुधारं कर्तुं, अथवा उपयोक्तृभ्यः अधिकलक्षितसमाधानं प्रदातुं व्यावसायिकविकासदलैः सह सहकार्यं कर्तुं आवश्यकम् अस्ति
उद्योगस्य दृष्ट्या SAAS स्वसेवाजालस्थलनिर्माणप्रणालीनां उदयः वेबसाइटनिर्माणउद्योगस्य प्रतिस्पर्धात्मकं परिदृश्यं अपि परिवर्तयति पारम्परिकजालस्थलनिर्माणकम्पनयः प्रचण्डदबावस्य सामनां कुर्वन्ति तथा च तेषां विपण्यपरिवर्तनस्य अनुकूलतायै निरन्तरं नवीनतां परिवर्तनं च कर्तुं आवश्यकता वर्तते। तस्मिन् एव काले केचन नूतनाः प्रतियोगिनः अस्मिन् क्षेत्रे निरन्तरं प्रवहन्ति, उद्योगस्य विकासं परिवर्तनं च प्रवर्धयन्ति ।
उद्यमानाम् व्यक्तिगतप्रयोक्तृणां च कृते तेषां अनुकूलं SAAS स्वसेवाजालस्थलनिर्माणप्रणालीं चयनं महत्त्वपूर्णम् अस्ति । चयनं कुर्वन् भवद्भिः प्रणालीस्थिरता, विशेषतासमृद्धिः, उपयोक्तृअनुभवः, तकनीकीसमर्थनं, मूल्यं च इत्यादीनां कारकानाम् व्यापकरूपेण विचारः करणीयः । तत्सह, उच्चगुणवत्तायुक्तानि सेवानि विश्वसनीयं रक्षणं च प्राप्तुं शक्नुमः इति सुनिश्चित्य सेवाप्रदातुः विश्वसनीयतायाः प्रतिष्ठायाश्च विषये अपि अस्माभिः ध्यानं दातव्यम्
भविष्यं दृष्ट्वा SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः तीव्रविकासः निरन्तरं भवति इति अपेक्षा अस्ति । यथा यथा प्रौद्योगिकी अग्रे गच्छति तथा च विपण्यमागधा वर्धते तथा तथा सा अधिकं बुद्धिमान्, व्यक्तिगतं, एकीकृतं च भविष्यति। उदाहरणार्थं, कृत्रिमबुद्धिप्रौद्योगिक्याः उपयोगः स्वयमेव वेबसाइटसामग्रीजननार्थं पृष्ठविन्यासस्य अनुकूलनार्थं च अन्यव्यापारप्रणालीभिः सह एकीकरणद्वारा अधिकं व्यापकं एकस्थानात्मकं च समाधानं प्रदातुं शक्यते
संक्षेपेण, SAAS स्वसेवाजालस्थलनिर्माणप्रणाली, अभिनवजालस्थलनिर्माणपद्धत्या उद्यमानाम् व्यक्तिनां च कृते अधिकसुविधां अवसरान् च आनयति। Yizhi Intelligent Financing इत्यादिभिः आयोजनैः चालितः अहं मन्ये यत् भविष्ये डिजिटलजगति इदं अधिका महत्त्वपूर्णां भूमिकां निर्वहति।