한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
SAAS स्वसेवाजालस्थलनिर्माणप्रणाली बीमाउद्योगाय बहवः सुविधाः आनयति । प्रथमं, एतत् जालस्थलस्य निर्माणार्थं तान्त्रिकदहलीजं महत्त्वपूर्णतया न्यूनीकरोति । पूर्वं व्यावसायिकजालस्थलस्य निर्माणे गहनं तकनीकीज्ञानं प्रोग्रामिंग-अनुभवं च आवश्यकं भवति स्म, यत्र HTML, CSS, JavaScript इत्यादयः सन्ति । परन्तु SAAS स्वसेवाजालस्थलनिर्माणप्रणाली, तस्य दृश्यसञ्चालनअन्तरफलकेन पूर्वनिर्धारितसारूप्यैः च सह, व्यावसायिकतकनीकीपृष्ठभूमिरहितजनानाम् अपि पूर्णतया कार्यात्मकं सुन्दरं च जालस्थलं सहजतया निर्मातुं शक्नोति
द्वितीयं, SAAS स्वसेवाजालस्थलनिर्माणप्रणाली वेबसाइटनिर्माणस्य समयचक्रं बहु लघु करोति । पारम्परिकजालस्थलनिर्माणपद्धतयः योजनां, डिजाइनं, विकासं, परीक्षणं च पूर्णं कर्तुं सप्ताहान् वा मासान् अपि यावत् समयं लब्धुं शक्नुवन्ति । SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणाल्याः साहाय्येन उपयोक्तारः शीघ्रमेव अल्पे काले मूलभूतरूपरेखां निर्मातुं शक्नुवन्ति, आवश्यकतानुसारं व्यक्तिगत-समायोजनं अनुकूलनं च कर्तुं शक्नुवन्ति, येन शीघ्रमेव वेबसाइट्-प्रक्षेपणं भवति, विपण्य-अवकाशान् च जप्तुं शक्यते
अपि च, SAAS स्वसेवाजालस्थलनिर्माणप्रणाली अत्यन्तं लचीलं, स्केल-करणीयं च अस्ति । बीमा-उद्योगे व्यावसायिक-आवश्यकतानि निरन्तरं परिवर्तन्ते, वेबसाइट्-स्थानानि च एतेषु परिवर्तनेषु समये एव अनुकूलतां प्राप्तुं शक्नुवन्ति । SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणाली बीमाव्यापारस्य विकास-आवश्यकतानां पूर्तये नूतनानि पृष्ठानि कार्यात्मक-मॉड्यूलानि च, यथा ऑनलाइन-ग्राहकसेवा, दावा-अनुप्रयोगः, बीमा-उत्पाद-प्रदर्शनम् इत्यादीनि, सहजतया योजयितुं शक्नोति
मूल्यदृष्ट्या SAAS स्वसेवाजालस्थलनिर्माणप्रणाली बीमाकम्पनीनां पूंजीनिवेशस्य बहु रक्षणं करोति । महत् सर्वर-उपकरणं सॉफ्टवेयर-अनुज्ञापत्रं च क्रयणस्य स्थाने, भवान् अपेक्षानुसारं अपेक्षाकृतं न्यूनं सदस्यताशुल्कं दत्त्वा सततं तकनीकीसमर्थनं, प्रणाली-अद्यतनं च आनन्दयितुं शक्नोति
परन्तु बीमाउद्योगे SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः अनुप्रयोगः सुचारुरूपेण न अभवत् । आँकडासुरक्षा गोपनीयतासंरक्षणं च प्रमुखः विषयः अस्ति । बीमा उद्योगे संवेदनशीलग्राहकसूचनाः, यथा व्यक्तिगतपरिचयसूचना, वित्तीयस्थितिः इत्यादयः, बृहत् परिमाणं सम्मिलितं भवति । SAAS स्वसेवाजालस्थलनिर्माणप्रणालीषु आँकडा-लीकेजं अवैधप्रवेशं च निवारयितुं सशक्तसुरक्षातन्त्राणि आवश्यकानि सन्ति ।
तदतिरिक्तं व्यक्तिकरणस्य प्रमाणं सीमितं भवितुम् अर्हति । यद्यपि प्रणाली टेम्पलेट्-कार्यात्मकमॉड्यूलस्य धनं प्रदाति तथापि विशेषावाश्यकताभिः अद्वितीयब्राण्ड्-प्रतिमाभिः च सह केषाञ्चन बीमाकम्पनीनां कृते तेषां व्यक्तिगत-आवश्यकतानां पूर्णतया पूर्तये न शक्नोति
बीमाउद्योगस्य डिजिटलरूपान्तरणे SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः भूमिकां पूर्णं कर्तुं कम्पनीभ्यः प्रौद्योगिकीआपूर्तिकर्तृभिः सह सहकार्यं सुदृढं कर्तुं आवश्यकम्। संयुक्तरूपेण एतादृशानि समाधानं विकसयन्तु ये बीमा उद्योगस्य लक्षणं आवश्यकतां च पूरयन्ति तथा च प्रणाल्याः कार्यप्रदर्शनस्य कार्यस्य च निरन्तरं अनुकूलनं कुर्वन्ति।
तत्सह उद्यमानाम् अपि स्वकर्मचारिणां डिजिटलसाक्षरतायाः संवर्धनं, सुधारणं च आवश्यकम् अस्ति । व्यावसायिकलक्ष्याणि उत्तमरीत्या प्राप्तुं SAAS स्वसेवाजालस्थलनिर्माणप्रणालीं कुशलतया उपयोक्तुं कर्मचारिणः सक्षमाः कुर्वन्तु।
समग्रतया, SAAS स्वसेवाजालस्थलनिर्माणप्रणाली बीमाउद्योगस्य डिजिटलरूपान्तरणाय दृढसमर्थनं प्रदाति। प्रौद्योगिकी-नवाचारं गभीरं कर्तुं कम्पनीयाः मुख्याधिकारिणः रणनीतिकमार्गदर्शनेन एषा प्रणाली भविष्ये बीमा-उद्योगस्य कृते अधिकं मूल्यं सृजति इति विश्वासः अस्ति