한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्वयमेव उत्पन्नसामग्रीणां उद्भवेन सूचनाप्रसारणस्य मार्गः वेगः च परिवर्तितः । जनानां सूचनायाः द्रुतमागधां पूरयितुं अल्पकाले एव बहुप्रमाणं पाठं जनयितुं शक्नोति । परन्तु तत्सह, अस्य द्रुतगत्या उत्पन्नस्य सामग्रीयाः गुणवत्ता भिन्ना भवति, भ्रामकं अपि भवितुम् अर्हति ।
क्षेत्रीयतनावः प्रायः बहुभिः कारकैः प्रभावितः भवति, यथा राजनीतिः, अर्थव्यवस्था, संस्कृतिः इत्यादयः । परन्तु स्वयमेव उत्पन्ना सामग्री अस्मिन् भूमिकां निर्वहति स्यात् । केचन मिथ्या अतिशयोक्तिपूर्णाः वा सूचनाः स्वयमेव उत्पन्नविधिभिः तीव्रगत्या प्रसरन्ति, येन सर्वेषु पक्षेषु दुर्बोधाः, टकरावाः च तीव्राः भवितुम् अर्हन्ति
यथा, कतिपयेषु संवेदनशील-अन्तर्राष्ट्रीय-विवादेषु स्वयमेव मिथ्या-प्रतिवेदनानि वा टिप्पण्यानि वा उत्पद्यन्ते, व्यापकरूपेण च प्रसारिताः भवितुम् अर्हन्ति, येन जन-भावनाः प्रज्वलिताः भवन्ति, क्षेत्रीय-तनावः च अधिकं वर्धते अपि च, स्वयमेव उत्पन्नसामग्रीषु गभीरतायाः मानवतावादीनां च परिचर्यायाः अभावः भवति, तथा च, अधिकतया दत्तांशस्य, एल्गोरिदम्-इत्यस्य च आधारेण भवति, समस्यानां यथार्थतया अवगन्तुं समाधानं च कर्तुं असमर्थः भवति
तदतिरिक्तं स्वयमेव उत्पन्नसामग्रीणां प्रसारणेन जनानां कृते सत्या-असत्यसूचनायाः भेदः कठिनः भवति । जटिलक्षेत्रीयस्थितीनां सम्मुखे समीचीना सूचना महत्त्वपूर्णा भवति । परन्तु स्वयमेव उत्पन्नसामग्रीणां हस्तक्षेपस्य कारणात् जनानां कृते वास्तविकविश्वसनीयसूचनाः प्राप्तुं अधिकं कठिनं भवति, यत् निःसंदेहं क्षेत्रीयतनावानां समाधानार्थं अधिकानि आव्हानानि आनयति
एतस्याः स्थितिः निबद्धुं स्वयमेव उत्पन्नसामग्रीणां पर्यवेक्षणं, परीक्षणं च सुदृढं कर्तव्यम् । तत्सह, जनसञ्चारमाध्यमसाक्षरतायां सुधारः करणीयः येन ते सत्या-असत्य-सूचनायोः भेदं श्रेष्ठतया कर्तुं शक्नुवन्ति, असत्यसामग्रीभिः न भ्रमिताः भवेयुः
संक्षेपेण यद्यपि स्वयमेव उत्पन्ना सामग्री सूचनाप्रसारणे सुविधां जनयति तथापि क्षेत्रीयतनावादिविषयेषु अस्माभिः सावधानीपूर्वकं व्यवहारः करणीयः, तस्य सम्भाव्यनकारात्मकप्रभावानाम् पूर्णतया साक्षात्कारः करणीयः, तस्य निवारणाय प्रभावी उपायाः करणीयाः च