समाचारं
मुखपृष्ठम् > समाचारं

"उत्तरकोरियादेशे अस्थिरतायाः सीमापारस्य ई-वाणिज्यस्य च सम्भाव्यसम्बन्धाः" ।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीमापार ई-वाणिज्यम्विकासस्य स्थितिः अवसराः च

सीमापार ई-वाणिज्यम् उदयमानव्यापारप्रतिरूपत्वेन अन्तिमेषु वर्षेषु अस्य तीव्रविकासः दर्शितः । व्यापकविकासस्थानं अन्वेष्टुं बहवः कम्पनयः विदेशविपण्येषु सम्मिलिताः विस्तारं च कृतवन्तः । पारम्परिकव्यापारस्य भौगोलिकप्रतिबन्धान् भङ्गयति, उपभोक्तृभ्यः विश्वस्य सर्वेभ्यः वस्तुभ्यः सहजतया क्रयणं कर्तुं शक्नोति । तत्सह लघुमध्यम-उद्यमेभ्यः बृहत्-उद्यमैः सह स्पर्धां कर्तुं अवसरान् अपि प्रदाति, विपण्य-प्रवेश-बाधान् न्यूनीकरोति च

उत्तरकोरियादेशे अस्थिरतायाः सम्भाव्यः प्रभावः

उत्तरकोरियादेशे अस्थिरतायाः प्रभावः परितः क्षेत्रेषु आर्थिकराजनैतिकवातावरणे भवितुं शक्नोति। यथा, क्षेत्रीयव्यापारनीतिषु समायोजनं कृत्वा व्यापारबाधाः अनिश्चितता च वर्धयितुं शक्नुवन्ति ।स्थिरव्यापारवातावरणे अवलम्बितानां कम्पनीनां कृते एतत् महत्त्वपूर्णम् अस्ति ।सीमापार ई-वाणिज्यम् निःसंदेहं सम्भाव्यं जोखिमम् अस्ति। रसदस्य परिवहनस्य च दृष्ट्या अस्थिरपरिस्थित्या परिवहनमार्गेषु परिवर्तनं भवति, परिवहनव्ययस्य वृद्धिः च भवितुम् अर्हति ।तदतिरिक्तं वित्तीयविपण्येषु उतार-चढावः अपि प्रभावितं कर्तुं शक्नोतिसीमापार ई-वाणिज्यम्पूंजीप्रवाहः विनिमयदरस्य च जोखिमाः।

सामनाकरणरणनीतयः दृष्टिकोणं च

एतादृशानां सम्भाव्यजोखिमानां सम्मुखे,सीमापार ई-वाणिज्यम् कम्पनीभ्यः लचीलाः प्रतिक्रियारणनीतयः विकसितुं आवश्यकाः सन्ति। विपण्यसंशोधनं सुदृढं कुर्वन्तु नीतिपरिवर्तनानां विपण्यगतिशीलतायाः च विषये अवगताः भवन्तु येन पूर्वमेव समायोजनं कर्तुं शक्यते। आपूर्तिश्रृङ्खलाप्रबन्धनस्य अनुकूलनं, विविधरसदसाझेदारानाम् अन्वेषणं, परिवहनजोखिमानां न्यूनीकरणं च । तस्मिन् एव काले जोखिमप्रबन्धनार्थं वित्तीयसाधनानाम् उपयोगः भवति, यथा हेजिंग् इत्यादि ।अग्रे पश्यन् आव्हानानां अभावेऽपिसीमापार ई-वाणिज्यम् विकासस्य प्रवृत्तिः अनिवारणीया अस्ति। प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा विपण्यस्य क्रमिकपरिपक्वता चसीमापार ई-वाणिज्यम् जटिले अन्तर्राष्ट्रीयवातावरणे निरन्तरं नवीनतां विकासं च कर्तुं अपेक्षितम्। संक्षेपेण, २.सीमापार ई-वाणिज्यम्विकासप्रक्रियायां उत्तरकोरियादेशे अस्थिरतायाः सम्भाव्यप्रभावः सहितं विविधसंभाव्यजोखिमकारकाणां पूर्णविचारस्य आवश्यकता वर्तते, तथा च स्थायिविकासं प्राप्तुं प्रभावीप्रतिकारपरिहाराः सक्रियरूपेण करणीयाः।