한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इत्यनेनसीमापार ई-वाणिज्यम् यथा, अभिनवविपणनप्रतिमानद्वारा कम्पनयः भौगोलिकप्रतिबन्धान् भङ्ग्य व्यापकरूपेण अन्तर्राष्ट्रीयविपण्यं प्रति उत्पादानाम् प्रचारं कर्तुं शक्नुवन्ति । एतेन न केवलं उद्यमानाम् कृते नूतनाः विकासस्य अवसराः प्राप्यन्ते, अपितु आर्थिकवृद्धेः प्रवर्धने सकारात्मका भूमिका अपि निर्वहति । व्यापारप्रतिरूपे एषः परिवर्तनः परोक्षरूपेण किन्तु हरितविकासस्य अवधारणायाः निकटतया सम्बद्धः अस्ति ।
हरितविकासः संसाधनानाम् तर्कसंगतप्रयोगे पर्यावरणसंरक्षणे च बलं ददाति ।अस्तिसीमापार ई-वाणिज्यम् , कुशलरसदवितरणव्यवस्थायाः स्थापना महत्त्वपूर्णा अस्ति। रसदमार्गाणां अनुकूलनं परिवहनकाले ऊर्जायाः उपभोगस्य अपशिष्टस्य उत्सर्जनस्य च न्यूनीकरणं हरितरसदस्य साकारीकरणस्य कुञ्जिकाः सन्ति । केचन कम्पनयः मालभण्डारस्य आवंटनस्य च कार्यक्षमतां सुधारयितुम्, गोदामव्ययस्य न्यूनीकरणाय, पर्यावरणस्य उपरि प्रभावं न्यूनीकर्तुं च बुद्धिमान् गोदामप्रबन्धनप्रणालीनां उपयोगं कुर्वन्ति
तदतिरिक्तं हरितसंकल्पनाः क्रमेण उत्पादानाम् उत्पादनप्रक्रियायां एकीकृताः भवन्ति । अन्तर्राष्ट्रीयविपण्यस्य पर्यावरणसौहृदपदार्थानाम् आग्रहं पूरयितुं कम्पनयः उत्पादनप्रक्रियासु सुधारं कुर्वन्ति, पर्यावरणसौहृदसामग्रीणां उपयोगं कुर्वन्ति, उत्पादनप्रक्रियायाः समये प्रदूषणं न्यूनीकरोति च एतत् परिवर्तनं न केवलं उत्पादानाम् प्रतिस्पर्धां वर्धयति, अपितु हरितविकासस्य वैश्विकप्रवृत्तेः अनुरूपं भवति ।
उपभोक्तृदृष्ट्या ते हरितपदार्थेषु अधिकाधिकं ध्यानं ददति।सीमापार ई-वाणिज्यम् मञ्चः उपभोक्तृभ्यः हरित-उत्पादानाम् चयनस्य अधिकान् अवसरान् प्रदाति, अपि च हरित-उपभोग-अवधारणानां प्रसारं प्रवर्धयति । उपभोक्तारः पर्यावरण-अनुकूल-स्थायि-उत्पादानाम् अधिकमूल्यानि दातुं इच्छन्ति, येन कम्पनीः हरित-उत्पादने निवेशं वर्धयितुं प्रोत्साहयन्ति
परन्तु उदयमानव्यापारप्रतिमानानाम् अपि विकासकाले केषाञ्चन आव्हानानां सामना भवति । यथा, विपण्यप्रतिस्पर्धा तीव्रा भवति, कम्पनीभिः प्रौद्योगिकीसंशोधनविकासयोः विपण्यप्रवर्धनयोः च निरन्तरं धननिवेशस्य आवश्यकता वर्तते ।तस्मिन् एव काले विभिन्नेषु देशेषु प्रदेशेषु च नियमाः नियमाः, सांस्कृतिकभेदाः इत्यादयः अपि जनयन्तिसीमापार ई-वाणिज्यम् केचन विघ्नाः आनयत्। परन्तु एतेषां आव्हानानां प्रतिक्रियायाः प्रक्रियायां एव कम्पनयः निरन्तरं नवीनतां सुधारं च कुर्वन्ति, उद्योगस्य विकासं चालयन्ति ।
संक्षेपेण, चीनदेशः अन्यदेशानां हरितविकासस्य अनुभवात् शिक्षमाणः अस्ति, तदा उदयमानव्यापारप्रतिमानानाम् उदयेन हरितविकासलक्ष्याणां प्राप्त्यर्थं नूतनाः उपायाः प्रेरणा च प्रदत्ताः। भविष्ये वयं संयुक्तरूपेण उत्तमं आर्थिकं पर्यावरणीयं च भविष्यं निर्मातुं हरितविकाससंकल्पनाभिः सह गहनतया एकीकृतानि अधिकानि नवीनव्यापारप्रतिमानं द्रष्टुं प्रतीक्षामहे।