समाचारं
मुखपृष्ठम् > समाचारं

विशिष्टक्षेत्राणां विकासेन सह इलेक्ट्रॉनिकधनस्य निकटसमायोजनम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं इलेक्ट्रॉनिकधनं व्यवहारप्रक्रियायाः महतीं अनुकूलनं करोति । पूर्वं मुद्राव्यापारस्य पारम्परिकपद्धतीनां पूर्णतायै बोझिलप्रक्रियाः, दीर्घकालं च आवश्यकाः भवितुम् अर्हन्ति स्म । परन्तु इलेक्ट्रॉनिकधनस्य लोकप्रियतायाः कारणात् लेनदेनं क्षणमात्रेण सम्पन्नं कर्तुं शक्यते, येन ऑनलाइन-शॉपिङ्ग्, सीमापार-भुगतानं च द्रुततरं, अधिकं कार्यकुशलं च भवति द्रुतव्यवहारस्य उपरि अवलम्बितानां विदेशव्यापारादिक्षेत्राणां कृते एतत् निःसंदेहं महत् लाभम् अस्ति ।

विदेशव्यापार-उद्योगस्य कृते इलेक्ट्रॉनिकधनस्य प्रभावः अधिकः गहनः भवति । भूगोलस्य कालस्य च प्रतिबन्धान् भङ्गयित्वा अन्तर्राष्ट्रीयव्यापारे धनस्य प्रवाहं सुचारुतरं करोति । पूर्वं विभिन्नदेशानां मौद्रिकव्यवस्थासु भेदस्य, वित्तीयसंस्थानां मध्ये समन्वयस्य विषयेषु च विदेशीयव्यापारव्यवहारेषु निधिनिपटने बहवः बाधाः, जोखिमाः च सम्मुखीकृताः भवितुम् अर्हन्ति इलेक्ट्रॉनिकमुद्रायाः उद्भवेन एतासां समस्यानां समाधानं किञ्चित्पर्यन्तं कृतम् अस्ति । उद्यमाः शीघ्रं भुक्तिं प्राप्तुं शक्नुवन्ति, पूंजीव्यापारव्ययस्य न्यूनीकरणं कर्तुं शक्नुवन्ति, पूंजीप्रयोगस्य कार्यक्षमतां च सुधारयितुं शक्नुवन्ति । तस्मिन् एव काले इलेक्ट्रॉनिकधनस्य अङ्कीयप्रकृतिः पर्यवेक्षणं, अनुसरणं च सुलभं करोति, येन विदेशव्यापारव्यवहारेषु धोखाधड़ीयाः जोखिमः न्यूनीकरोति

इलेक्ट्रॉनिकधनेन विदेशव्यापार-उद्योगस्य अभिनवविकासः अपि प्रवर्तते । भुक्तिविधिसुविधायाः कारणात् विविधाः नूतनाः विदेशीयव्यापारव्यापारप्रतिमानाः उद्भूताः । उदाहरणतया,सीमापार ई-वाणिज्यम् मञ्चस्य विकासः अधिकवेगेन जातः, येन उपभोक्तृभ्यः विश्वस्य सर्वेभ्यः वस्तूनि क्रयणं सुलभं जातम् । तदतिरिक्तं इलेक्ट्रॉनिकमुद्रा आपूर्तिशृङ्खलावित्तम् इत्यादीनां नवीनसेवानां समर्थनं अपि प्रदाति, विदेशव्यापारकम्पनीभ्यः अधिकवित्तपोषणमार्गाः, जोखिमप्रबन्धनसाधनं च प्रदाति

परन्तु इलेक्ट्रॉनिकधनस्य विकासः सुचारुरूपेण न अभवत् । तकनीकीसुरक्षा प्रमुखविषयेषु अन्यतमः अस्ति । यद्यपि इलेक्ट्रॉनिकमुद्रा सुविधां आनयति तथापि साइबर-आक्रमणानि, आँकडा-प्रसारणं च इत्यादीनां जोखिमानां सामनां करोति । एकदा इलेक्ट्रॉनिकमुद्राव्यवस्थायां सुरक्षाभङ्गः भवति तदा उपयोक्तृणां व्यवसायानां च महती हानिः भवितुम् अर्हति । अतः इलेक्ट्रॉनिकमुद्रायाः स्वस्थविकासं सुनिश्चित्य प्रौद्योगिकीसंशोधनविकासस्य सुदृढीकरणं सुरक्षासंरक्षणपरिहाराः च महत्त्वपूर्णाः पूर्वापेक्षाः सन्ति।

तदतिरिक्तं कानूनविनियमानाम् विलम्बेन इलेक्ट्रॉनिकधनस्य प्रयोगे अपि केचन समस्याः आगताः सन्ति । यतः इलेक्ट्रॉनिकमुद्रा वित्तस्य उदयमानं रूपं भवति, तस्मात् प्रासंगिकाः नियमाः नियमाः च अद्यापि पूर्णाः न सन्ति । व्यवहारविवादस्य, करप्रबन्धनस्य इत्यादीनां दृष्ट्या स्पष्टविनियमानाम्, मानकानां च अभावः अस्ति, येन केचन विवादाः, अनिश्चितताः च उत्पद्यन्ते अतः सर्वकारेण नियामकप्राधिकारिभिः च विधायिकाप्रक्रियायाः त्वरितता, इलेक्ट्रॉनिकमुद्रायाः उपयोगस्य विकासस्य च नियमनार्थं सुष्ठु नियामकव्यवस्थास्थापनस्य आवश्यकता वर्तते।

व्यक्तिगतदृष्ट्या इलेक्ट्रॉनिकधनम् अपि जनानां उपभोगाभ्यासेषु वित्तीयप्रबन्धनपद्धतिषु च शान्ततया परिवर्तनं कुर्वन् अस्ति । जनाः पारम्परिकनगदभुगतानेषु वा बैंकस्थानांतरणेषु वा सीमिताः न सन्ति, अपितु उपभोगार्थं इलेक्ट्रॉनिकबटुकं, मोबाईलभुगतानम् इत्यादीनां पद्धतीनां उपयोगं अधिकतया चयनं कुर्वन्ति एतेन न केवलं दैनन्दिनजीवनस्य सुविधा भवति, अपितु व्यक्तिगतवित्तीयप्रबन्धनार्थं अधिकं आँकडासमर्थनं विश्लेषणसाधनं च प्राप्यते । परन्तु तत्सह, व्यक्तिभिः आत्मरक्षणस्य विषये स्वजागरूकतां सुदृढां कर्तुं अपि च इलेक्ट्रॉनिकधनेन आनयितानां सम्भाव्यजोखिमानां रक्षणं करणीयम्, यथा अत्यधिकं सेवनं परिहरितुं व्यक्तिगतभुगतानसूचनायाः सुरक्षायाः रक्षणं च

संक्षेपेण वक्तुं शक्यते यत् इलेक्ट्रॉनिकधनस्य विकासेन सामाजिकव्यवहारस्य महती सुविधा सुरक्षासुधारः च अभवत्, विदेशव्यापारादिक्षेत्रैः सह तस्य एकीकरणेन आर्थिकविकासे अपि नूतनजीवनशक्तिः प्रविष्टा अस्ति परन्तु तस्य विकासप्रक्रियायां इलेक्ट्रॉनिकमुद्रायाः स्थायिविकासं व्यापकप्रयोगं च प्राप्तुं तकनीकीसुरक्षा, कानूनविनियमादिषु समस्यासु अपि ध्यानं दत्तुं समाधानं च कर्तुं आवश्यकम्।