समाचारं
मुखपृष्ठम् > समाचारं

विदेशव्यापारप्रवर्धनस्य स्वतन्त्रमहाविद्यालयस्थापनस्य च सम्भाव्यसहकार्यम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशीयव्यापारः आर्थिकक्षेत्रस्य महत्त्वपूर्णभागत्वेन अन्तर्राष्ट्रीयविपण्यविस्तारार्थं प्रतिस्पर्धां वर्धयितुं उद्यमानाम् कृते तस्य प्रचारकार्यं महत्त्वपूर्णम् अस्ति प्रभावी विदेशीयव्यापारप्रवर्धनरणनीतयः कम्पनीभ्यः भौगोलिकप्रतिबन्धान् भङ्गयितुं वैश्विकरूपेण उत्पादानाम् सेवानां च प्रचारं कर्तुं साहाय्यं कर्तुं शक्नुवन्ति। परन्तु विदेशव्यापारप्रवर्धनं सुचारुरूपेण न चलति, यथा तीव्रविपण्यप्रतिस्पर्धा, व्यापारबाधाः, सांस्कृतिकभेदाः इत्यादयः अनेकानि आव्हानानि अस्य सम्मुखीभवन्ति ।एतासां आव्हानानां निवारणाय नवीनविचारानाम्, विविधप्रचारपद्धतीनां च आवश्यकता वर्तते ।

स्वतन्त्रमहाविद्यालयानाम् स्थानान्तरणं शिक्षाक्षेत्रे एकः प्रमुखः परिवर्तनः अस्ति । सर्वकारस्य नीतिः वित्तीयसमर्थनं च स्थानान्तरणकार्यस्य दृढं गारण्टीं ददाति, सामाजिकशक्तीनां सहभागितायाः प्रोत्साहनं च स्वतन्त्रमहाविद्यालयेषु अधिकसंसाधनं जीवन्ततां च आनयति अस्मिन् क्रमे महाविद्यालयस्य शिक्षायाः गुणवत्तां निरन्तरं अनुकूलितुं, शिक्षकानां स्तरं सुधारयितुम्, नूतनविकासस्थितेः अनुकूलतायै अनुशासननिर्माणं सुदृढं कर्तुं च आवश्यकता वर्तते।सफलस्थानांतरणानन्तरं स्वतन्त्रमहाविद्यालये अधिकं विकासस्थानं स्वायत्तता च भविष्यति।

अतः विदेशव्यापारप्रवर्धनस्य स्वतन्त्रमहाविद्यालयानाम् स्थानान्तरणस्य च मध्ये कः सम्बन्धः अस्ति ? सर्वप्रथमं प्रतिभाप्रशिक्षणस्य दृष्ट्या स्वतन्त्रमहाविद्यालयाः स्थानान्तरणप्रक्रियायाः कालखण्डे अन्तर्राष्ट्रीयदृष्टिः पारसांस्कृतिकसञ्चारकौशलयुक्ताः प्रतिभानां संवर्धनं कर्तुं अधिकं ध्यानं दातुं शक्नुवन्ति, विदेशव्यापार-उद्योगाय उच्चगुणवत्तायुक्तानि व्यावसायिकप्रतिभाः च प्रदातुं शक्नुवन्ति यथा, छात्राणां विदेशीयभाषाक्षमतां व्यावहारिकक्षमतां च वर्धयितुं अन्तर्राष्ट्रीयव्यापारः, ई-वाणिज्यम्, विपणनम् इत्यादिभिः सह सम्बद्धाः व्यावसायिकपाठ्यक्रमाः प्रदत्ताः सन्ति एवं प्रशिक्षितानां छात्राणां न केवलं ठोसव्यावसायिकज्ञानं भवति, अपितु विदेशव्यापार-उद्योगे द्रुतविकासस्य परिवर्तनस्य च अनुकूलतां प्राप्तुं समर्थाः भवन्तिविदेशव्यापारस्य विकासाय प्रतिभा प्रमुखं कारकं भवति, उच्चगुणवत्तायुक्तप्रतिभानां आपूर्तिः विदेशीयव्यापारप्रवर्धनार्थं दृढं समर्थनं प्रदास्यति।

द्वितीयं, प्रौद्योगिकी-नवीनीकरणस्य दृष्ट्या स्वतन्त्रमहाविद्यालयाः स्वस्य वैज्ञानिकसंशोधनलाभानां कृते पूर्णं क्रीडां दातुं शक्नुवन्ति, विदेशीयव्यापारकम्पनीभिः सह सहकार्यं कर्तुं शक्नुवन्ति, संयुक्तरूपेण च नूतनानां विदेशीयव्यापारप्रवर्धनप्रौद्योगिकीनां साधनानां च विकासं कर्तुं शक्नुवन्ति। उदाहरणार्थं, वयं बृहत् आँकडा, कृत्रिमबुद्धिः इत्यादीनां तकनीकीसाधनानाम् उपयोगं कुर्मः यत् मार्केट् इत्यस्य सटीकविश्लेषणं भविष्यवाणीं च कर्तुं प्रचाररणनीतयः अनुकूलितुं च प्रचारदक्षतां प्रभावशीलतां च सुधारयितुम् बुद्धिमान् विपणनमञ्चान् विकसयामः;विदेशीयव्यापारप्रवर्धनस्य प्रतिस्पर्धायां सुधारस्य मूलं प्रौद्योगिकीनवाचारः अस्ति, उद्योग-विश्वविद्यालय-संशोधनसहकार्यं च प्रौद्योगिक्याः अनुप्रयोगं प्रचारं च त्वरितं करिष्यति।

तदतिरिक्तं स्वतन्त्रमहाविद्यालयस्य स्थानान्तरणानन्तरं तस्य सामाजिकप्रभावः ब्राण्डप्रतिमा च वर्धते। एतेन विदेशव्यापारकम्पनीभिः सह सहकार्यस्य अधिकाः अवसराः मञ्चाः च प्राप्यन्ते । महाविद्यालयः विदेशव्यापारकम्पनीभिः सह सहकार्यं कृत्वा पक्षद्वयस्य आदानप्रदानं सहकार्यं च सुदृढं कर्तुं तथा च संयुक्तरूपेण विपण्यविस्तारं कर्तुं विविधप्रशिक्षणं, संगोष्ठी, प्रदर्शनी इत्यादीनां क्रियाकलापानाम् आयोजनं कर्तुं शक्नोति। तस्मिन् एव काले विदेशव्यापारकम्पनीभिः सह सहकार्यं कृत्वा महाविद्यालयः छात्राणां कृते अधिकानि इण्टर्न्शिप्, रोजगारस्य च अवसरान् अपि प्रदातुं शक्नोति, येन प्रतिभाप्रशिक्षणस्य विपण्यमागधस्य च सम्बन्धः अधिकं प्रवर्तते।उत्तमः सहकारीसम्बन्धः परस्परं लाभं विजय-विजय-परिणामं च प्राप्स्यति, उभयपक्षस्य साधारणविकासं च प्रवर्धयिष्यति।

सारांशतः, यद्यपि विदेशव्यापारप्रवर्धनं स्वतन्त्रमहाविद्यालयानाम् स्थानान्तरणं च भिन्नक्षेत्रेषु अन्तर्भवति तथापि ते प्रतिभाप्रशिक्षणे, प्रौद्योगिकीनवीनीकरणे, सहकार्ये, आदानप्रदानेषु च सहकार्यं कृत्वा परस्परं प्रचारं कर्तुं शक्नुवन्ति तथा च संयुक्तरूपेण अर्थव्यवस्थायाः शिक्षायाः च विकासं प्रवर्धयितुं शक्नुवन्ति। भविष्ये विकासे अस्माभिः अस्य समन्वयस्य महत्त्वं पूर्णतया अवगन्तुं, प्रभावीसहकारप्रतिमानानाम्, तन्त्राणां च सक्रियरूपेण अन्वेषणं करणीयम्, उच्चगुणवत्तायुक्तविकासस्य प्राप्तौ योगदानं च दातव्यम्।आशास्महे यत् एषः सहकार्यः अधिकान् अवसरान्, सफलतां च आनेतुं शक्नोति, सामाजिकप्रगतेः अधिकं मूल्यं च निर्मातुम् अर्हति |