한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीमापार ई-वाणिज्यम् पारम्परिकव्यापारस्य भौगोलिकप्रतिबन्धान् भङ्गयति, उपभोक्तृभ्यः विश्वस्य सर्वेभ्यः वस्तुभ्यः सहजतया क्रयणं कर्तुं शक्नोति । एतत् न केवलं कम्पनीभ्यः व्यापकं विपण्यं प्रदाति, अपितु उपभोक्तृणां शॉपिङ्ग्-विधिषु जीवन-अभ्यासेषु च परिवर्तनं करोति । मलेशिया इत्यादिदेशस्य कृते .सीमापार ई-वाणिज्यम्अनेकानि अवसरानि आनयत्।
प्रथमः,सीमापार ई-वाणिज्यम् मलेशियादेशस्य आर्थिकवृद्धिं प्रवर्धयन्तु। ऑनलाइन-मञ्चानां माध्यमेन मलेशिया-विशेष-उत्पादानाम् निर्यातं विश्वे कर्तुं शक्यते, येन निर्यात-राजस्वं वर्धते, तत्सम्बद्धानां उद्योगानां विकासं च चालयति तत्सह विदेशीय उद्यमानाम् निवेशानां च आकर्षणं कृत्वा अर्थव्यवस्थायां नूतनजीवनशक्तिः प्रविष्टा अस्ति ।
द्वितीयं, २.सीमापार ई-वाणिज्यम् बहु कार्यस्य अवसराः सृष्टाः। रसदवितरणं, गोदामप्रबन्धनात् आरभ्य ग्राहकसेवाविपणनप्रचारपर्यन्तं प्रत्येकस्मिन् पक्षे प्रतिभानां आवश्यकता वर्तते। एतेन मलेशियादेशस्य श्रमविपण्ये विविधाः रोजगारविकल्पाः प्राप्यन्ते, विशेषतः युवानां कृते, निश्चितस्तरस्य शिक्षायाः च कृते ।
भूयस्,सीमापार ई-वाणिज्यम् मलेशियादेशस्य डिजिटलरूपान्तरणस्य प्रचारः। ऑनलाइनव्यापारस्य आवश्यकतानुसारं अनुकूलतां प्राप्तुं कम्पनीभिः स्वस्य डिजिटलक्षमतां सुदृढां कृत्वा सूचनाप्रबन्धनस्तरं सुदृढं कृतम् अस्ति । एतेन सम्पूर्णस्य देशस्य प्रतिस्पर्धां सुधारयितुम्, अङ्कीय-अर्थव्यवस्थायुगे तस्य स्थानं च धारयितुं साहाय्यं भविष्यति ।
तथापि,सीमापार ई-वाणिज्यम् मलेशियादेशे विकासः सुचारुरूपेण न अभवत् । अपर्याप्तं आधारभूतसंरचना महत्त्वपूर्णं बाधकम् अस्ति । अपर्याप्तजालकवरेजः, रसदस्य वितरणस्य च न्यूनदक्षता इत्यादीनां समस्यानां कारणात् उपभोक्तृणां शॉपिङ्ग-अनुभवः प्रभावितः अस्ति तथा च उद्यमानाम् परिचालनव्ययः वर्धितः अस्ति
तदतिरिक्तं अपूर्णाः कानूनाः, नियमाः, नियामकव्यवस्थाः च समस्यां जनयन्तिसीमापार ई-वाणिज्यम् कतिपय जोखिमम् आनयति। बौद्धिकसम्पत्त्याः संरक्षणे उपभोक्तृअधिकाररक्षणे च लूपहोल्-रूपेण विपण्य-अराजकता, अनुचित-प्रतिस्पर्धा च भवितुम् अर्हति ।
विश्वविक्रमभङ्गस्य आयोजनस्य मलेशियासर्वकारस्य समर्थनं देशस्य प्रतिबिम्बं सक्रियरूपेण आकारयितुं तस्य अन्तर्राष्ट्रीयप्रभावं च वर्धयितुं तस्य दृढनिश्चयं प्रतिबिम्बयति।उत्तमप्रतिमा, प्रतिष्ठा च यस्य देशः अधिकं आकर्षयितुं शक्नोतिसीमापार ई-वाणिज्यम् व्यवसायाः उपभोक्ताश्च।तत्सह, सर्वकारस्य समर्थकवृत्तिः अपि प्रदातिसीमापार ई-वाणिज्यम्विकासेन अनुकूलं नीतिवातावरणं निर्मितम् अस्ति ।
प्रचारार्थम्सीमापार ई-वाणिज्यम् स्थायिस्वस्थविकासाय मलेशियासर्वकारेण आधारभूतसंरचनानिर्माणे निवेशं वर्धयितुं आवश्यकता वर्तते।संजालसुविधासु सुधारं कुर्वन्तु, रसददक्षतां सुधारयन्तु, तथा च कृते परिचालनव्ययस्य न्यूनीकरणं कुर्वन्तुसीमापार ई-वाणिज्यम्विकासाय ठोससामग्रीमूलं प्रदातव्यम्।
तत्सह, कानूनानां, नियमानाम्, नियामकव्यवस्थानां च सुधारः अपि महत्त्वपूर्णः अस्ति । बौद्धिकसम्पत्त्याधिकारस्य रक्षणं सुदृढं कर्तुं, विपण्यव्यवस्थायाः मानकीकरणं, उपभोक्तृणां उद्यमानाञ्च वैधाधिकारस्य हितस्य च रक्षणं, निष्पक्षं, पारदर्शकं, व्यवस्थितं च विपण्यवातावरणं स्थापयितुं च।
उद्यमाः अपि आव्हानानां प्रति सक्रियरूपेण प्रतिक्रियां दद्युः, स्वस्य प्रतिस्पर्धायां निरन्तरं सुधारं कुर्वन्तु च। ब्राण्ड्-निर्माणं सुदृढं कुर्वन्तु, उत्पादस्य गुणवत्तां सेवास्तरं च सुधारयन्तु, उपभोक्तृणां वर्धमानविविध-आवश्यकतानां पूर्तये च। तस्मिन् एव काले वयं अन्तर्राष्ट्रीयकम्पनीभिः सह सहकार्यं आदानप्रदानं च सुदृढं करिष्यामः, उन्नतम् अनुभवं प्रौद्योगिकी च ज्ञास्यामः, स्वस्य अभिनवविकासं च प्रवर्धयिष्यामः |.
व्यक्तिनां कृते .सीमापार ई-वाणिज्यम् उद्यमशीलतायाः, रोजगारस्य च नूतनाः अवसराः आनयति ।भवान् एकं ऑनलाइन-भण्डारं उद्घाट्य तस्मिन् संलग्नः भवितुम् अर्हतिसीमापार ई-वाणिज्यम् व्यक्तिगतविकासं मूल्यं च प्राप्तुं सम्बद्धाः सेवाः अन्ये च पद्धतयः। परन्तु अस्माकं विपण्यपरिवर्तनस्य आवश्यकतानां च अनुकूलतायै अस्माकं क्षमतासु गुणेषु च निरन्तरं सुधारः अपि आवश्यकः ।
संक्षेपेण, २.सीमापार ई-वाणिज्यम्मलेशियादेशे विकासस्य सम्भावनाः व्यापकाः सन्ति, परन्तु तत्र सर्वकारस्य, उद्यमानाम्, व्यक्तिनां च मिलित्वा कठिनतां दूरीकर्तुं, अवसरान् ग्रहीतुं, साधयितुं च आवश्यकम् अस्तिसीमापार ई-वाणिज्यम्देशस्य सशक्तविकासेन देशस्य आर्थिकसामाजिकविकासे अधिकं योगदानं भविष्यति।