समाचारं
मुखपृष्ठम् > समाचारं

खाद्यप्रदर्शनानां पृष्ठतः नवीनाः अन्तर्राष्ट्रीयव्यापारस्य अवसराः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

खाद्यप्रदर्शनानि प्रायः विश्वस्य सर्वेभ्यः विशेषपदार्थानाम् एकत्रीकरणं कुर्वन्ति, येन कम्पनीभ्यः स्वविपण्यविस्तारस्य अवसराः प्राप्यन्ते । यथा, जैविकभोजनस्य स्वस्थं पर्यावरणसौहृदं च लक्षणं अधिकाधिकैः उपभोक्तृभिः अनुकूलं भवति । अस्मिन् क्रमे एकः उदयमानः व्यापारप्रतिरूपः शान्ततया उद्भवति——सीमापार ई-वाणिज्यम्

सीमापार ई-वाणिज्यम् एतत् भौगोलिकप्रतिबन्धान् भङ्गयति, उपभोक्तृभ्यः विश्वस्य सर्वेभ्यः उत्पादेभ्यः सहजतया क्रयणं कर्तुं शक्नोति । खाद्य-उद्योगस्य कृते .सीमापार ई-वाणिज्यम् एतेन विशिष्टप्रदेशेषु एव विक्रेतुं शक्यमाणानां विशेषाणां स्वादिष्टानां कृते विश्वस्य सर्वेषु कोणेषु गन्तुं अवसरः प्राप्यते ।यथा, केचन आलापजैविकभोजनाः ये मूलतः केवलं यूरोपे एव लोकप्रियाः आसन्, तेषां माध्यमेन लोकप्रियाः अभवन्सीमापार ई-वाणिज्यम्मञ्चः, एशियायाः विपण्यां प्रवेशं कर्तुं समर्थः, नवीनतायाः उच्चगुणवत्तायुक्तस्य च खाद्यस्य उपभोक्तृमागधां पूरयितुं समर्थः।

तस्मिन् एव काले, २.सीमापार ई-वाणिज्यम् खाद्यकम्पनीभ्यः नूतनानि विक्रयमार्गाणि विपणनप्रतिमानं च आनयति । कम्पनयः बाजारस्य आवश्यकतां अवगन्तुं उत्पादानाम् सेवानां च अनुकूलनार्थं ऑनलाइन-मञ्चानां माध्यमेन उपभोक्तृभिः सह प्रत्यक्षतया संवादं कर्तुं शक्नुवन्ति । अपि च, बृहत् आँकडा विश्लेषणस्य साहाय्येन कम्पनयः लक्षितग्राहकानाम् अधिकसटीकरूपेण स्थानं ज्ञातुं, व्यक्तिगतविपणनरणनीतयः निर्मातुं, विक्रयदक्षतां ग्राहकसन्तुष्टिं च सुधारयितुं शक्नुवन्ति

तथापि,सीमापार ई-वाणिज्यम् खाद्यक्षेत्रे विकासः सुचारुरूपेण न अभवत् । खाद्यसुरक्षा गुणवत्ताविनियमनं च महत्त्वपूर्णा आव्हाना अस्ति। यतो हि अन्नं दीर्घदूरं परिवहनं संग्रहणं च करणीयम्, अतः उपभोक्तृभ्यः प्राप्ते सति तस्य उत्तमगुणवत्ता, सुरक्षा च कथं भवति इति सुनिश्चितं करणीयम् इति तात्कालिकसमस्या यस्याः समाधानं करणीयम्तदतिरिक्तं विभिन्नेषु देशेषु प्रदेशेषु च खाद्यमानकानां नियमानाञ्च भेदाः सन्ति, यत् अपि ददातिसीमापार ई-वाणिज्यम्उद्यमाः अनुपालनस्य कतिपयानि जोखिमानि आनयन्ति।

एतेषां आव्हानानां निवारणाय,सीमापार ई-वाणिज्यम् उद्यमानाम् आपूर्तिशृङ्खलायां सर्वैः पक्षैः सह सहकार्यं सुदृढं कर्तुं, सख्तगुणवत्तानियन्त्रणव्यवस्थाः स्थापयितुं च आवश्यकता वर्तते। तस्मिन् एव काले वयं विभिन्नेषु देशेषु नियमेषु परिवर्तनं प्रति निकटतया ध्यानं दद्मः तथा च कानूनीरूपेण अनुरूपं च व्यावसायिकसञ्चालनं सुनिश्चित्य व्यावसायिकरणनीतयः समये एव समायोजयामः।

अपरपक्षे उपभोक्तृविश्वासः अपि अस्तिसीमापार ई-वाणिज्यम् खाद्यक्षेत्रे विकासाय प्रमुखाः कारकाः। उपभोक्तारः प्रायः आहारस्य उत्पत्तिः, उत्पादनप्रक्रिया, गुणवत्ता, सुरक्षा च इति विषये अतीव चिन्तिताः भवन्ति । अतएव,सीमापार ई-वाणिज्यम्कम्पनीभ्यः पारदर्शीसूचनाप्रकटीकरणेन उच्चगुणवत्तायुक्तग्राहकसेवायाश्च माध्यमेन उपभोक्तृणां विश्वासं प्रतिष्ठां च प्राप्तुं आवश्यकता वर्तते।

सामान्यतया प्रदर्शनस्य संचारस्य च मञ्चरूपेण खाद्यप्रदर्शनानि प्रदास्यन्तिसीमापार ई-वाणिज्यम् खाद्यक्षेत्रे विकासेन अवसराः प्राप्यन्ते ।यद्यपि अनेकानाम् आव्हानानां सम्मुखीभवति, यावत्...सीमापार ई-वाणिज्यम्यदि कम्पनयः अवसरान् गृहीत्वा सक्रियरूपेण प्रतिक्रियां दातुं शक्नुवन्ति तर्हि ते अस्मिन् सम्भाव्यविपण्ये सफलतां प्राप्य उपभोक्तृभ्यः अधिकं स्वादिष्टं भोजनं सुविधां च आनेतुं शक्नुवन्ति इति अपेक्षा अस्ति।