한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एतत् उदयमानं व्यापाररूपं भौगोलिकप्रतिबन्धान् भङ्गयति, मालस्य विश्वे स्वतन्त्रतया परिभ्रमणं च करोति । उपभोक्तारः विदेशं न गत्वा विश्वस्य सर्वेभ्यः उच्चगुणवत्तायुक्तानि उत्पादनानि सहजतया क्रेतुं शक्नुवन्ति ।
व्यापारस्य सीमां न्यूनीकरोति, अनेकेषां लघुमध्यम-उद्यमानां कृते विस्तृतं विकासस्थानं प्रदाति च । पूर्वं येषु कम्पनीषु पर्याप्तधनस्य संसाधनस्य च अभावः आसीत्, तेषु अधुना वैश्विकविपण्ये स्वउत्पादानाम् प्रचारस्य, लघुपरिमाणात् अन्तर्राष्ट्रीयकरणपर्यन्तं कूर्दनं प्राप्तुं च अवसरः प्राप्यते
एतत् व्यापाररूपं रसद-भुगतान-उद्योगानाम् अपि द्रुतविकासं प्रवर्धयति । सीमापारव्यवहारस्य आवश्यकतानां पूर्तये रसदकम्पनयः वितरणयोजनानां अनुकूलनं निरन्तरं कुर्वन्ति तथा च परिवहनदक्षतायां सुधारं कुर्वन्ति भुगतानसंस्थाः सुरक्षां सुदृढां कृतवन्तः, अधिकसुलभं भुगतानविधिं च प्रदत्तवन्तः;
तत्सह नवीनतां अपि उत्तेजयति । भयंकरप्रतिस्पर्धायुक्ते वैश्विकविपण्ये विशिष्टतां प्राप्तुं कम्पनयः नूतनानां उत्पादानाम् विकासं कुर्वन्ति, सेवानां अनुकूलनं च कुर्वन्ति, येन सम्पूर्णस्य उद्योगस्य प्रगतिः भवति
परन्तु अस्य व्यापाररूपस्य विकासः सुचारुरूपेण न अभवत् । अस्य समक्षं अनेकानि आव्हानानि सन्ति, यथा कानूनविधानयोः भेदः, बौद्धिकसम्पत्त्याः रक्षणं, उपभोक्तृविश्वासः इत्यादयः विषयाः । परन्तु एतानि एव आव्हानानि प्रासंगिकपक्षेभ्यः निरन्तरं सुधारं अनुकूलनं च कर्तुं, तस्य अधिकस्वस्थं स्थायिविकासं च प्रवर्धयितुं प्रेरयन्ति।
संक्षेपेण वक्तुं शक्यते यत् एतत् उदयमानं व्यापाररूपं वैश्विक-अर्थव्यवस्थायाः विकासे नूतनं जीवनं प्रविशति, अधिकान् अवसरान् सम्भावनाश्च आनयत् |.