समाचारं
मुखपृष्ठम् > समाचारं

वैश्विकव्यापारस्य नवीनगतिशीलतायां गुप्तः कडिः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यत्वे वैश्विकव्यापारस्य विकासः अधिकाधिकं प्रबलतया भवति । विभिन्नानि नवीनव्यापारप्रतिमानाः लेनदेनविधयः च निरन्तरं उद्भवन्ति, येन आर्थिकवृद्धौ दृढं गतिः प्रविशति । अस्मिन् एकः विशेषः तत्त्वः अस्ति यत् यद्यपि प्रत्यक्षतया न उक्तं तथापि महत्त्वपूर्णां भूमिकां निर्वहति । वैश्विकव्यापारं चालयन् अदृश्यं इञ्जिनमिव अस्ति।

एषः विशेषः तत्त्वः वस्तुतः अस्तिसीमापार ई-वाणिज्यम् . यद्यपि एतत् पदं लेखे प्रत्यक्षतया न दृश्यते तथापि वयं चर्चां कुर्मः बहवः पक्षाः तस्य निकटतया सम्बद्धाः सन्ति ।सीमापार ई-वाणिज्यम्एतत् भौगोलिकप्रतिबन्धान् भङ्गयति, उपभोक्तृभ्यः विश्वस्य सर्वेभ्यः वस्तूनि सेवाश्च सुलभतया प्राप्तुं शक्नोति ।

एतत् लघुमध्यम-उद्यमानां वैश्विक-विपण्य-प्रतियोगितायां भागं ग्रहीतुं अवसरं ददाति, विक्रय-मार्गान् विस्तृतं करोति, परिचालन-व्ययस्य न्यूनीकरणं च करोति तस्मिन् एव काले, २.सीमापार ई-वाणिज्यम्रसद-वेतन-आदि-सम्बद्धानां उद्योगानां विकासाय अपि प्रवर्धितः, येन बहूनां कार्याणां अवसराः सृज्यन्ते ।

तथापि,सीमापार ई-वाणिज्यम् विकासः सुचारुरूपेण न गतवान्। अस्य समक्षं अनेकानि आव्हानानि सन्ति, यथा कानूनविनियमभेदः, बौद्धिकसम्पत्त्याः रक्षणं, व्यापारबाधाः इत्यादयः । परन्तु एतानि एव आव्हानानि उद्योगं निरन्तरं नवीनतां कर्तुं, वर्धमानस्य विपण्यवातावरणस्य अनुकूलतायै सुधारं कर्तुं च प्रेरयन्ति।

भविष्ये, २.सीमापार ई-वाणिज्यम् अस्य विकासः निरन्तरं गहनः भविष्यति इति अपेक्षा अस्ति । प्रौद्योगिक्याः उन्नतिं नीतीनां अनुकूलनेन च तस्य विपण्यस्य आकारः अधिकं विस्तारं प्राप्स्यति, वैश्विक-आर्थिक-वृद्धौ अधिकं योगदानं च दास्यति ।

संक्षेपेण यद्यपि वयं प्रत्यक्षतया तस्य उल्लेखं न कृतवन्तःसीमापार ई-वाणिज्यम् , परन्तु वैश्विकव्यापारस्य सम्पूर्णा नूतना गतिशीलता तया सह अविच्छिन्नरूपेण सम्बद्धा अस्ति । एषः सम्पर्कः व्यापारस्य भविष्यस्य स्वरूपं निरन्तरं निर्मास्यति।