한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्विकव्यापारस्य दृष्ट्या नूतनाः वैज्ञानिकाः प्रौद्योगिक्याः च उपलब्धयः आर्थिकविकासे प्रबलं प्रेरणाम् अयच्छन् । यथा, समीचीन उपग्रहमार्गदर्शनप्रणालीभिः रसदस्य परिवहनस्य च कार्यक्षमतायां सटीकतायां च उन्नतिः अभवत्, येन अन्तर्राष्ट्रीयव्यापारस्य परिवहनसम्बद्धाः अधिकानि नियन्त्रणीयाः अभवन्अस्मिन् सन्दर्भे किञ्चित् इवसीमापार ई-वाणिज्यम्रसदस्य सूचनाप्रसारणस्य च उपरि निर्भरं एतत् व्यापारप्रतिरूपं नूतनावकाशानां अपि आरम्भं कृतवती अस्ति ।
सीमापार ई-वाणिज्यम् भौगोलिकप्रतिबन्धान् भङ्गयित्वा मालस्य वैश्विकसञ्चारस्य साक्षात्कारः करणीयः इति मूलम् ।उपग्रहप्रौद्योगिक्याः प्रगतिः निःसंदेहं...सीमापार ई-वाणिज्यम् अधिकं ठोस तकनीकी समर्थनं प्रदत्तम्। मालस्य अनुसरणं, स्थानं च भवतु, सूचनायाः द्रुतसंचरणं वा, उपग्रहाणां भूमिका अनिवार्या भवति ।
तस्मिन् एव काले उपग्रहप्रौद्योगिक्याः लोकप्रियतायाः सह केचन उदयमानाः सेवाप्रतिमानाः अपि उद्भूताः ।यथा, उपग्रहसञ्चारस्य आधारेण दूरस्थग्राहकसेवा वास्तविकसमये समस्यानां समाधानं कर्तुं शक्नोतिसीमापार ई-वाणिज्यम्शॉपिङ्ग् प्रक्रियायां उपभोक्तृभिः सम्मुखीकृताः समस्याः ग्राहकसन्तुष्टिं च सुधारयन्ति।
तदतिरिक्तं उपग्रहप्रौद्योगिक्याः विकासः अपि प्रवर्धितः अस्तिसीमापार ई-वाणिज्यम् विपण्यस्य अग्रे विस्तारः । पूर्वं येषु दूरस्थक्षेत्रेषु प्रवेशः कठिनः आसीत्, ते अपि उपग्रहसंकेतानां कवरेजस्य कारणेन सम्भाव्य उपभोक्तृविपणयः अभवन् ।इदमस्तिसीमापार ई-वाणिज्यम्उद्यमेन व्यापकं विकासस्थानं आनयत् ।
संक्षेपेण उपग्रहप्रौद्योगिक्याः प्रगतिः च...सीमापार ई-वाणिज्यम्तेषां विकासः परस्परं प्रवर्धयति, भविष्यस्य आर्थिकपरिदृश्यस्य संयुक्तरूपेण आकारं च ददाति ।