समाचारं
मुखपृष्ठम् > समाचारं

इलेक्ट्रॉनिकधनस्य एकीकृतविकासः तथा च नूतनाः सीमापारव्यापारप्रतिमानाः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं इलेक्ट्रॉनिकधनेन व्यवहारस्य कार्यक्षमतायाः महती उन्नतिः भवति । पूर्वं सीमापारव्यापारे धनस्य प्रवाहः कतिपयान् दिवसान् यावत् भवितुं शक्नोति, परन्तु इलेक्ट्रॉनिकधनेन तत्क्षणं आगमनं प्राप्तुं शक्यते, येन व्यवहारचक्रं बहु लघु भवति

द्वितीयं, सुरक्षायाः दृष्ट्या इलेक्ट्रॉनिकधनेन नकदव्यवहारस्य जोखिमाः न्यूनीकरोति । पारम्परिकनगदव्यवहारः सीमापारपरिवहनस्य समये हानिः चोरी च भवति, यदा तु इलेक्ट्रॉनिकमुद्रा स्वस्य एन्क्रिप्शनप्रौद्योगिक्याः बलेन धनस्य सुरक्षां सुनिश्चितं करोति

कृतेसीमापार ई-वाणिज्यम् विशेषतः इलेक्ट्रॉनिकधनस्य प्रयोगेन विशालाः अवसराः आगताः सन्ति । एतेन व्यवहारः अधिकसुलभः भवति, भुक्तिव्ययः न्यूनीकरोति च । व्यापारिणः शीघ्रं भुक्तिं प्राप्तुं शक्नुवन्ति, पूंजीकारोबारं च त्वरितुं शक्नुवन्ति । तस्मिन् एव काले उपभोक्तारः सीमापारं शॉपिङ्गं कुर्वन्तः द्रुततरं सुरक्षितं च भुक्ति-अनुभवं अपि आनन्दयितुं शक्नुवन्ति ।

परन्तु सीमापारव्यापारे इलेक्ट्रॉनिकधनस्य प्रयोगः सुचारुरूपेण न अभवत् । विभिन्नेषु देशेषु क्षेत्रेषु च वित्तीयनियामकनीतिषु भेदाः सन्ति, येन इलेक्ट्रॉनिकधनस्य सीमापारं प्रसारणे केचन बाधाः आगताः तदतिरिक्तं जालसुरक्षाविषयाणि, प्रणालीविफलता इत्यादयः तान्त्रिकचुनौत्यस्य अवहेलना कर्तुं न शक्यन्ते ।

इलेक्ट्रॉनिकमुद्रायाः प्रचारार्थंसीमापार ई-वाणिज्यम् चीनदेशे व्यापकप्रयोगाय अन्तर्राष्ट्रीयसहकार्यस्य सुदृढीकरणस्य आवश्यकता वर्तते। देशैः संयुक्तरूपेण एकीकृतानि नियामकमानकानि नियमानि च निर्मातव्यानि तथा च परस्परविश्वासतन्त्रं स्थापयितव्यं यत् इलेक्ट्रॉनिकधनस्य सीमापारं प्रसारणं कानूनी, अनुरूपं, सुरक्षितं च भवतु इति सुनिश्चितं करणीयम्।

तत्सह प्रौद्योगिकी नवीनता अपि प्रमुखा अस्ति।अधिकसुरक्षितं विश्वसनीयं च इलेक्ट्रॉनिकमुद्राप्रौद्योगिकीविकासः तथा च प्रणाल्याः स्थिरतायाः जोखिमप्रतिरोधस्य च सुधारः प्रदास्यतिसीमापार ई-वाणिज्यम्तस्य विकासाय दृढं समर्थनं प्रदातव्यम्।

सामान्यतया इलेक्ट्रॉनिकधनं च...सीमापार ई-वाणिज्यम् एकीकरणं भविष्यस्य विकासस्य प्रवृत्तिः अस्ति। यद्यपि तस्य समक्षं केचन आव्हानाः सन्ति तथापि सर्वेषां पक्षानां प्रयत्नेन सीमापारव्यापारः अवश्यमेव व्यापकं विकासस्थानं आनयिष्यति।