한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा ई-वाणिज्यस्य तीव्रगत्या वृद्धिः अभवत् ।सीमापार ई-वाणिज्यम् तस्य महत्त्वपूर्णः भागः अस्ति । एतत् भौगोलिकप्रतिबन्धान् भङ्गयति, उपभोक्तृभ्यः विश्वस्य सर्वेभ्यः उत्पादेभ्यः सहजतया क्रयणं कर्तुं शक्नोति ।तस्मिन् एव काले इलेक्ट्रॉनिकधनस्य उद्भवःसीमापार ई-वाणिज्यम्अधिकसुलभं कुशलं च भुक्तिविधिं प्रदाति।
इलेक्ट्रॉनिकधनस्य अनेके लाभाः सन्ति। यथा, पारम्परिकमुद्राव्यवहारेषु बोझिलप्रक्रियाः, समयव्ययः च न्यूनीकरोति, शीघ्रं स्थानान्तरणं सक्षमं कर्तुं शक्नोति ।कृतेसीमापार ई-वाणिज्यम्अस्य अर्थः अस्ति यत् लेनदेनं शीघ्रं सम्पन्नं कर्तुं शक्यते तथा च धनस्य प्रवाहः अधिकसुचारुतया भवति, येन व्यापारसञ्चालनस्य कार्यक्षमतायां सुधारः भवति ।
तदतिरिक्तं इलेक्ट्रॉनिकधनस्य उपयोगेन व्यवहारव्ययस्य न्यूनता भवति । पूर्वं सीमापार-देयतायां प्रायः बहुविध-मध्यवर्ती-लिङ्कानां आवश्यकता भवति स्म, प्रत्येकं लिङ्क्-इत्येतयोः कृते निश्चितं शुल्कं भवति स्म । इलेक्ट्रॉनिकधनं प्रत्यक्षतया लेनदेनपक्षयोः मध्ये स्थानान्तरितुं शक्यते, येन मध्यवर्तीलिङ्कानां व्ययः बहुधा न्यूनीकरोति ।एतत् कृते उपयोगी भवतिसीमापार ई-वाणिज्यम्उद्यमानाम् कृते लाभान्तरं वर्धयितुं विपण्यप्रतिस्पर्धां च सुधारयितुं शक्नोति ।
तथापि इलेक्ट्रॉनिकधनं भवतिसीमापार ई-वाणिज्यम् एप्लिकेशनस्य समक्षं केचन आव्हानाः अपि सन्ति। प्रथमं अभयम् । यतो हि इलेक्ट्रॉनिकमुद्रायाः व्यापारः अन्तर्जालस्य सूचनाप्रौद्योगिक्याः च आधारेण भवति, अतः हैकर-आक्रमणं, सूचना-प्रसारणं च इत्यादीनि जोखिमानि सन्ति ।एकदा सुरक्षाभङ्गः जातः चेत् न केवलं उपभोक्तृणां व्यवसायानां च आर्थिकहानिः भविष्यति, अपितु उपभोक्तृणां प्रभावः अपि भवितुम् अर्हतिसीमापार ई-वाणिज्यम्विश्वासस्य ।
द्वितीयं, नियामकनीतिः अपि महत्त्वपूर्णः कारकः अस्ति ।विभिन्नेषु देशेषु क्षेत्रेषु च इलेक्ट्रॉनिकमुद्राणां कृते भिन्नाः नियामकनीतयः सन्ति, यत् ददातिसीमापार ई-वाणिज्यम् पारक्षेत्रीयव्यवहारैः केचन अनिश्चितताः आगताः सन्ति । अनावश्यककानूनीजोखिमान् परिहरितुं उद्यमानाम् विभिन्नदेशानां क्षेत्राणां च प्रासंगिककायदानानि विनियमाः च अवगन्तुं अनुपालनं च आवश्यकम्।
अपि च, तकनीकीमानकेषु असङ्गतिः इलेक्ट्रॉनिकमुद्रायाः कृते अपि समस्यां जनयतिसीमापार ई-वाणिज्यम् चीनदेशे पदोन्नतिः बाधाः उपस्थापयति। भिन्न-भिन्न-इलेक्ट्रॉनिक-मुद्रा-प्रणालीनां मध्ये संगततायाः विषयाः भवितुम् अर्हन्ति, यत् सर्वेषां पक्षेभ्यः एकीकृत-तकनीकी-मानक-विनिर्देश-स्थापनार्थं मिलित्वा कार्यं कर्तुं आवश्यकम् अस्ति
इलेक्ट्रॉनिकमुद्रायाः प्रचारार्थंसीमापार ई-वाणिज्यम् उत्तम-अनुप्रयोगानाम् कृते सर्वेषां पक्षेषु मिलित्वा कार्यं कर्तव्यम् । इलेक्ट्रॉनिकमुद्राव्यवहारस्य सुरक्षां वैधानिकं च सुनिश्चित्य सर्वकारेण पर्यवेक्षणं सुदृढं कर्तव्यं, सम्पूर्णकायदानानि नियमानि च निर्मातव्यानि। तत्सह अन्तर्राष्ट्रीयसहकार्यं समन्वयं च सुदृढं कर्तुं नियामकनीतीनां अभिसरणं तकनीकीमानकानां एकीकरणं च प्रवर्धयितुं आवश्यकम् अस्ति
इलेक्ट्रॉनिकधनस्य सुरक्षां सुविधां च सुधारयितुम् वित्तीयसंस्थानां निरन्तरं नवीनतां कर्तुं आवश्यकता वर्तते। प्रौद्योगिकीसंशोधनविकासं सुदृढं कुर्वन्तु, संजालसुरक्षाजोखिमान् निवारयन्तु, उपभोक्तृभ्यः उद्यमभ्यः च उत्तमवित्तीयसेवाः प्रदातुं शक्नुवन्ति।
सीमापार ई-वाणिज्यम् उद्यमानाम् अपि इलेक्ट्रॉनिकधनस्य विकासप्रवृत्त्या सह सक्रियरूपेण अनुकूलनं करणीयम्, आन्तरिकप्रबन्धनं सुदृढं कर्तव्यं, जोखिमनिवारणजागरूकतायाः सुधारः च भवितुमर्हति। तत्सह वित्तीयसंस्थाभिः सह सहकार्यं सुदृढं कर्तुं, नवीनदेयतासमाधानस्य संयुक्तरूपेण अन्वेषणं च आवश्यकम्।
संक्षेपेण इलेक्ट्रॉनिकमुद्रा तथा...सीमापार ई-वाणिज्यम् समन्वितः विकासः भविष्यस्य आर्थिकविकासस्य अनिवार्यः प्रवृत्तिः अस्ति । यद्यपि वयं अद्यापि केषाञ्चन आव्हानानां सामनां कुर्मः तथापि यावत् सर्वे पक्षाः मिलित्वा कार्यं कुर्वन्ति तावत् वयं अवश्यमेव अधिकसुलभस्य, कुशलस्य, सुरक्षितस्य च सीमापारव्यापारस्य नूतनयुगं निर्मास्यामः |.