한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इलेक्ट्रॉनिकधनस्य प्रचारेन मलेशियादेशस्य अर्थव्यवस्थायां नूतना जीवनशक्तिः प्रविष्टा अस्ति। एतत् व्यवहारस्य कार्यक्षमतां सुविधां च वर्धयति, व्यवहारव्ययस्य न्यूनीकरणं करोति, पूंजीप्रवाहं द्रुततरं सुरक्षितं च करोति । अङ्कीय-अर्थव्यवस्थायाः कृते अस्य अर्थः अधिकानि नवीनतायाः अवसराः, व्यापकं विकासस्थानं च ।
सीमापारव्यापारदृष्ट्या इलेक्ट्रॉनिकधनस्य भुक्तिप्रक्रियाणां अनुकूलनस्य क्षमता वर्तते । पूर्वं सीमापारं भुक्तिः विनिमयदरस्य उतार-चढावः, उच्चशुल्कं, दीर्घकालं यावत् निपटानचक्रं च इत्यादीनां समस्यानां सामनां कुर्वन्ति स्यात् । इलेक्ट्रॉनिकमुद्रायाः अनुप्रयोगेन एतान् लिङ्कान् सरलीकर्तुं, पूंजीप्रसञ्चरणस्य गतिं वर्धयितुं, व्यवहारजोखिमान् न्यूनीकर्तुं च समर्थः भवितुम् अर्हति ।
परन्तु इलेक्ट्रॉनिकमुद्रायाः प्रचारः सुचारुरूपेण न अभवत् । तकनीकीसुरक्षा, उपयोक्तृस्वीकारः, नियामकनीतिः च सम्बद्धाः आव्हानाः सन्ति । तकनीकीसुरक्षायाः दृष्ट्या इलेक्ट्रॉनिकमुद्राव्यवस्थायाः स्थिरतां सुनिश्चित्य हैकर-आक्रमणानां निवारणं करणीयम् । उपयोक्तृभ्यः नूतनानां भुक्तिविधिषु संशयः भवितुम् अर्हति, स्वीकृतिं वर्धयितुं शिक्षायाः प्रचारस्य च सुदृढीकरणस्य आवश्यकता वर्तते । इलेक्ट्रॉनिकधनस्य निर्गमनं उपयोगं च नियमितं कर्तुं वित्तीयजोखिमनिवारणाय च नियामकनीतीनां समये एव तालमेलं स्थापयितुं आवश्यकता वर्तते।
सीमापारव्यापारं प्रति पुनः, भुगतानलिङ्कस्य अतिरिक्तं, रसदः अपि प्रमुखकारकेषु अन्यतमः अस्ति । कुशल रसदसेवाः मालवाहनपरिवहनसमयं न्यूनीकर्तुं, परिवहनव्ययस्य न्यूनीकरणं, ग्राहकसन्तुष्टिं च सुधारयितुं शक्नुवन्ति । अङ्कीय-अर्थव्यवस्थायाः सन्दर्भे, बृहत्-आँकडानां, इन्टरनेट् आफ् थिङ्ग्स्-प्रौद्योगिक्याः च माध्यमेन मालस्य वास्तविक-समय-निरीक्षणं, अनुकूलित-वितरण-मार्गान् च साकारयितुं बुद्धिमान् रसद-प्रबन्धन-प्रणाल्याः उद्भूताः सन्ति
कृतेसीमापार ई-वाणिज्यम् रसदस्य महत्त्वं स्वयमेव स्पष्टम् अस्ति । उच्चगुणवत्तायुक्ताः रसदसेवाः न केवलं मालस्य वितरणवेगं सुधारयितुं शक्नुवन्ति, अपितु उपभोक्तृणां शॉपिङ्ग-अनुभवं वर्धयितुं, व्यापारिणां प्रतिस्पर्धां च वर्धयितुं शक्नुवन्ति तस्मिन् एव काले, २.सीमापार ई-वाणिज्यम्रसदकम्पनीनां कृते अपि अधिकानि आवश्यकतानि अग्रे स्थापयति, येषु सेवागुणवत्तायां परिचालनदक्षतायां च निरन्तरं सुधारः आवश्यकः भवति ।
तदतिरिक्तं सीमापारव्यापारस्य विकासे नीतिवातावरणस्य महती भूमिका भवति ।विभिन्नसरकारैः निर्मिताः व्यापारनीतयः, करनीतयः, नियामकविनियमाः च प्रत्यक्षतया प्रभाविताः भविष्यन्तिसीमापार ई-वाणिज्यम् परिचालनव्ययः विकासस्थानं च।अङ्कीय-अर्थव्यवस्थायाः विकासस्य प्रवर्धनस्य प्रक्रियायां मलेशिया-सर्वकारेण तदनुरूपं नीतिसमर्थनं प्रवर्तयितुं आवश्यकता वर्ततेसीमापार ई-वाणिज्यम्विकासं कृत्वा उद्यमानाम् अनुकूलव्यापारवातावरणं निर्मातुं शक्यते।
भूमण्डलस्य अन्तः, २.सीमापार ई-वाणिज्यम् स्पर्धा अपि अधिकाधिकं तीव्रं भवति । व्यापारिणः न केवलं उच्चगुणवत्तायुक्तानि वस्तूनि सेवाश्च प्रदातव्याः, अपितु उत्तमविपणनरणनीतयः ब्राण्ड्-निर्माणक्षमता च भवेयुः । सामाजिकमाध्यमेन, अन्वेषणयन्त्रस्य अनुकूलनं, सामग्रीविपणनस्य च माध्यमेन अधिकं उपभोक्तृणां ध्यानं क्रयणं च आकर्षयन्तु।
संक्षेपेण वक्तुं शक्यते यत् मलेशिया-सर्वकारस्य इलेक्ट्रॉनिकधनस्य उपयोगं प्रवर्तयितुं कृता उपक्रमेण सीमापारव्यापारस्य विकासाय नूतनाः अवसराः, आव्हानानि च आनयन्ते |. अङ्कीय-अर्थव्यवस्थायाः लाभाय पूर्णं क्रीडां दातुं सीमापारव्यापारस्य निरन्तर-स्वस्थ-विकासस्य प्रवर्धनार्थं च सर्वेषां पक्षानां मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते |.