समाचारं
मुखपृष्ठम् > समाचारं

सीमापारं ई-वाणिज्यम् : वैश्विकव्यापारस्य नूतनं इञ्जिनं भविष्यस्य विकासस्य अवसराः च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भौगोलिकप्रतिबन्धान् भङ्ग्य उपभोक्तृभ्यः विश्वस्य सर्वेभ्यः उत्पादानाम् क्रयणं सुलभतया कर्तुं शक्नोति ।सीमापार ई-वाणिज्यम्मञ्चानां उदयेन अनेकेषां लघुमध्यम-उद्यमानां कृते अन्तर्राष्ट्रीयविपण्यविस्तारस्य अवसराः प्राप्ताः, व्यापारस्य सीमाः न्यूनीकृताः च

रसददृष्ट्या .सीमापार ई-वाणिज्यम् रसद-उद्योगे निरन्तरं नवीनतां अनुकूलनं च प्रवर्तयन्तु।एकः कुशलः रसद-वितरण-व्यवस्था अभवत्सीमापार ई-वाणिज्यम्विकासस्य महत्त्वपूर्णसमर्थनरूपेण उपभोक्तृभ्यः शीघ्रं सटीकतया च मालस्य वितरणं कर्तुं शक्यते इति सुनिश्चित्य विविधाः स्मार्ट-गोदामाः, शीतशृङ्खला-रसदः इत्यादयः प्रौद्योगिकयः निरन्तरं उद्भवन्ति

तस्मिन् एव काले, २.सीमापार ई-वाणिज्यम् भुक्तिविधिषु अपि नूतनाः आवश्यकताः प्रस्ताविताः सन्ति । सुरक्षिताः सुलभाः च सीमापार-भुगतान-विधयः मुख्याः अभवन्, यथा-विद्युत्-बटुकाः, ऑनलाइन-स्थापनं च अधिकाधिकं लोकप्रियाः अभवन्, येन सीमापार-व्यवहारस्य सुविधा भवति

करस्य दृष्ट्या, कारणात्सीमापार ई-वाणिज्यम् विभिन्नदेशानां क्षेत्राणां च करनीतीः सम्मिलिताः, करस्य अनुपालनं निष्पक्षतां च कथं सुनिश्चितं कर्तव्यम् इति महत्त्वपूर्णः विषयः अभवत् । विभिन्नदेशानां सर्वकाराः अपि अस्य उदयमानव्यापारप्रतिरूपस्य अनुकूलतायै प्रासंगिकनीतीनां सक्रियरूपेण अन्वेषणं, निर्माणं च कुर्वन्ति ।

सीमापार ई-वाणिज्यम् सॉफ्टवेयरविकासः, आँकडाविश्लेषणं, विपणननियोजनम् इत्यादीनां सम्बन्धित-उद्योगानाम् अपि विकासं चालितवान् अस्ति ।प्रदातुं बहवः व्यावसायिकसेवाकम्पनयः उद्भूताः सन्तिसीमापार ई-वाणिज्यम्कम्पनी व्यापकं समर्थनं प्रदाति।

तथापि,सीमापार ई-वाणिज्यम् विकासः सुचारुरूपेण न गतवान्। यथा, भाषासंस्कृतौ भेदेन उपभोक्तृणां उत्पादसूचनाः दुर्बोधाः भवेयुः, शॉपिंग-अनुभवं च प्रभावितं कर्तुं शक्नुवन्ति । तदतिरिक्तं विक्रयोत्तरसेवा अपि कठिना भवति, सीमापारं प्रतिगमनं, आदानप्रदानं च इत्यादीनां विषयाणां सम्यक् समाधानं करणीयम् ।

प्रचारार्थम्सीमापार ई-वाणिज्यम् स्थायिस्वस्थविकासाय सर्वेषां पक्षेषु मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते। उद्यमानाम् उत्पादस्य गुणवत्तायां सेवास्तरस्य च निरन्तरं सुधारः करणीयः तथा च ब्राण्डप्रतिस्पर्धायां वर्धनं कर्तव्यं तथा च आदानप्रदानं सहकार्यं च प्रवर्तयितुं उद्योगसङ्घैः पर्यवेक्षणं सुदृढं कर्तव्यम्;

संक्षेपेण, २.सीमापार ई-वाणिज्यम् वैश्विकव्यापारस्य नूतनं इञ्जिनं इति नाम्ना आर्थिकवृद्धौ प्रबलं प्रेरणाम् अयच्छत्, परन्तु आव्हानानां श्रृङ्खलां अपि आनयत् । अस्माभिः एतत् परिवर्तनं सक्रियरूपेण आलिंगितव्यं, तस्य लाभाय पूर्णं क्रीडां दातव्यं, वैश्विक-आर्थिक-विकासे अधिकं योगदानं दातव्यम् |