한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्वतन्त्रमहाविद्यालयानाम् स्थानान्तरणस्य उद्देश्यं उच्चशिक्षायाः गुणवत्तां सुधारयितुम्, शैक्षिकसंसाधनानाम् आवंटनस्य अनुकूलनं च अस्ति । अस्य लक्ष्यं अधिकविशिष्टं प्रतिस्पर्धात्मकां च स्नातकसंस्थायाः निर्माणं समाजाय अधिकानि उच्चगुणवत्तायुक्तप्रतिभानां संवर्धनं च अस्ति । अस्मिन् प्रक्रियायां विद्यालयप्रबन्धनव्यवस्थायां परिवर्तनं, शिक्षकदलनिर्माणं, विषयस्य प्रमुखसमायोजनं च अन्ये परिवर्तनानि च सन्ति ।
आर्थिकक्षेत्रे नूतनाः व्यापारप्रतिमानाः निरन्तरं उद्भवन्ति ।सीमापार ई-वाणिज्यम्तेषु प्रमुखः प्रतिनिधिः इति नाम्ना वैश्विकव्यापारप्रकारस्य पुनः आकारं ददाति ।सीमापार ई-वाणिज्यम् एतत् भौगोलिकप्रतिबन्धान् भङ्गयति, उपभोक्तृभ्यः विश्वस्य सर्वेभ्यः मालस्य क्रयणं सुलभतया कर्तुं शक्नोति, तथा च कम्पनीभ्यः व्यापकं विपण्यस्थानं अपि प्रदाति अन्तर्जालप्रौद्योगिक्याः साहाय्येन सूचनाप्रवाहस्य, पूंजीप्रवाहस्य, रसदस्य च कुशलं एकीकरणं प्राप्नोति, लेनदेनस्य व्ययस्य न्यूनीकरणं भवति, लेनदेनस्य कार्यक्षमतायाः च उन्नतिः भवति
यद्यपि स्वतन्त्रमहाविद्यालयानाम् स्थानान्तरणंसीमापार ई-वाणिज्यम् ते भिन्नक्षेत्रस्य इव दृश्यन्ते, परन्तु गहनस्तरस्य केचन सूक्ष्मसंबन्धाः सन्ति । सर्वप्रथमं प्रतिभासंवर्धनं उभयोः सामान्यं केन्द्रबिन्दुः अस्ति । स्वतन्त्रमहाविद्यालयेभ्यः परिवर्तिताः विश्वविद्यालयाः विपण्यमागधानुसारं स्वव्यावसायिकपरिवेशानां समायोजनं कर्तुं आवश्यकाः सन्ति तथा च व्यावसायिकानां संवर्धनं कर्तुं आवश्यकाः ये नूतन आर्थिकप्रतिरूपस्य अनुकूलतां प्राप्तुं शक्नुवन्ति।सीमापार ई-वाणिज्यम् चीनस्य तीव्रविकासेन सह अन्तर्राष्ट्रीयव्यापार, ई-वाणिज्य, विपणनादिपक्षेषु ज्ञानं कौशलं च युक्तानां व्यापकप्रतिभानां मागः वर्धमानः अस्तिअतः प्रतिभानां संवर्धनं कुर्वन् महाविद्यालयाः विश्वविद्यालयाः च अन्तरविषयशिक्षायां ध्यानं दत्तुं शक्नुवन्ति तथा च प्रदातुं प्रासंगिकव्यावसायिकज्ञानं जैविकरूपेण एकीकृत्य स्थापयितुं शक्नुवन्तिसीमापार ई-वाणिज्यम्उद्योगः प्रतिभाभ्यः नवीनचिन्तनैः व्यावहारिकक्षमताभिः च प्रदाति ।
द्वितीयं, नवीनतायाः भावना एव उभयोः विकासाय प्रेरणास्रोतः भवति । स्थानान्तरणप्रक्रियायाः कालखण्डे स्वतन्त्रमहाविद्यालयेषु शिक्षायाः गुणवत्तां प्रतिस्पर्धां च सुधारयितुम् नूतनानां विद्यालयसञ्चालनप्रतिमानानाम्, प्रबन्धनतन्त्राणां च निरन्तरं अन्वेषणस्य आवश्यकता वर्तते। समान,सीमापार ई-वाणिज्यम् उद्यमानाम् अपि प्रौद्योगिकी-नवीनता, विपणन-प्रतिरूप-नवीनता, सेवा-नवीनता इत्यादिषु प्रयत्नाः निरन्तरं करणीयाः, येन ते प्रचण्ड-बाजार-प्रतिस्पर्धायां अजेयरूपेण तिष्ठन्ति |.महाविद्यालयाः विश्वविद्यालयाः च नवीनतां उद्यमशीलताशिक्षां च कृत्वा छात्राणां नवीनचेतनां उद्यमशीलतां च संवर्धयितुं शक्नुवन्ति, तथा च प्रदातुं शक्नुवन्तिसीमापार ई-वाणिज्यम्उद्योगे नूतनजीवनशक्तिं प्रविश्य।
तदतिरिक्तं नीतिवातावरणस्य उभयोः विकासे महत्त्वपूर्णः प्रभावः भवति । शिक्षामन्त्रालयेन निर्गताः स्वतन्त्रमहाविद्यालयानाम् स्थानान्तरणस्य मार्गदर्शिकाः महाविद्यालयानाम् विश्वविद्यालयानाञ्च विकासाय नीतिसमर्थनं मार्गदर्शनं च प्रददति।इञ् चसीमापार ई-वाणिज्यम्क्षेत्रेसीमापार ई-वाणिज्यम् उद्योगस्य स्वस्थविकासः।उत्तमं नीतिवातावरणं स्वतन्त्रमहाविद्यालयान् प्रदातुं शक्नोति तथा च...सीमापार ई-वाणिज्यम्उद्यमाः अनुकूलविकासपरिस्थितयः निर्माय उच्चगुणवत्तायुक्तविकासं प्राप्तुं तान् प्रवर्धयन्ति।
संक्षेपेण स्वतन्त्रमहाविद्यालयानाम् स्थानान्तरणं...सीमापार ई-वाणिज्यम् यद्यपि प्रकटीकरणेषु भेदाः सन्ति तथापि प्रतिभासंवर्धनस्य, नवीनतायाः चालनस्य, नीतिवातावरणस्य च दृष्ट्या सम्भाव्यचतुष्पथाः सन्ति । तौ परस्परं प्रचारं कुर्वतः, आर्थिकसामाजिकविकासे च संयुक्तरूपेण योगदानं कुर्वतः ।