समाचारं
मुखपृष्ठम् > समाचारं

स्वतन्त्रमहाविद्यालयानाम् स्थानान्तरणस्य उदयमानानाम् आर्थिकप्रतिमानानाम् च सम्भाव्यः सम्बन्धः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्वतन्त्रमहाविद्यालये परिवर्तनानन्तरं स्वतन्त्रकानूनीव्यक्तिपदवीं, स्वतन्त्रवित्तीयलेखाशास्त्रं, विद्यालयसञ्चालने अधिका स्वायत्तता च प्राप्ता अनेन महाविद्यालयस्य विकासाय नूतनाः अवसराः, आव्हानानि च आगतानि सन्ति । तथापि यदि वयं क्षितिजं विस्तृतं कुर्मः तर्हि केचन रोचकाः घटनाः प्राप्नुमः ।यथा आर्थिकवैश्वीकरणस्य सन्दर्भे उदयमानव्यापारप्रतिमानाः यथा...सीमापार ई-वाणिज्यम्आर्थिकपरिदृश्यस्य पुनः आकारं ददाति।

सीमापार ई-वाणिज्यम् पारम्परिकव्यापारस्य भौगोलिकप्रतिबन्धान् भङ्गयति, वैश्विकवस्तूनाम् अधिकसुलभतया परिसञ्चरणं च करोति । उपभोक्तारः विश्वस्य सर्वेभ्यः वस्तूनि सहजतया क्रेतुं शक्नुवन्ति, कम्पनयः च स्वविपण्यस्य विस्तारं अधिकतया कर्तुं शक्नुवन्ति ।प्रौद्योगिकी, रसदः, वित्तीयसेवा इत्यादीनां आधारभूतसंरचनानां निरन्तरसुधारः यस्मिन् अयं प्रतिरूपः अवलम्बते, तस्य न केवलं प्रचारः अभवत्सीमापार ई-वाणिज्यम्अस्य स्वस्य विकासेन अन्येषु उद्योगेषु अपि परिवर्तनस्य प्रेरणा प्राप्ता अस्ति ।

स्वतन्त्रमहाविद्यालयस्थापनस्य विषये पुनः। अधिका स्वायत्ततां प्राप्त्वा स्वतन्त्रमहाविद्यालयाः समाजस्य आवश्यकतानां पूर्तये व्यावसायिकपरिवेशानां पाठ्यक्रमसामग्रीणां च अधिकलचीलतया समायोजनं कर्तुं शक्नुवन्ति।यथा सहसीमापार ई-वाणिज्यम्उदयेन सहसीमापार ई-वाणिज्यम् परिचालन, विपणन, प्रबन्धन क्षमतायुक्ताः प्रतिभाः। एवं प्रकारेण महाविद्यालयः समाजाय स्वस्य प्रतिस्पर्धां प्रभावं च वर्धयन् अत्यन्तं आवश्यकानि व्यावसायिकप्रतिभाः प्रदातुं शक्नोति।

अपि,सीमापार ई-वाणिज्यम् शिक्षायाः विकासेन शैक्षिकसंकल्पनासु पद्धतिषु च प्रभावः अभवत् । अस्मिन् अङ्कीययुगे .सीमापार ई-वाणिज्यम् व्यवसाये अभ्यासकानां कृते अभिनवचिन्तनं, वैश्विकदृष्टिकोणं, पारसांस्कृतिकसञ्चारकौशलं च आवश्यकम्। अतः शिक्षायाः छात्रेषु एतेषां गुणानाम् संवर्धनं कर्तुं, पारम्परिकशिक्षाप्रतिरूपं भङ्गयितुं, अधिकव्यावहारिकशिक्षणस्य अन्तर्राष्ट्रीयसहकार्यपरियोजनानां च प्रवर्तनं कर्तुं च अधिकं ध्यानं दातुं आवश्यकता वर्तते।

स्वतन्त्रमहाविद्यालयानाम् अस्य अर्थः अस्ति यत् उद्यमैः सह सक्रियरूपेण सहकार्यं कृत्वा इण्टर्न्शिप् आधाराणि उद्योग-विश्वविद्यालय-संशोधनसहकार्यमञ्चानि च स्थापयितुं शक्नुवन्ति येन छात्राः व्यावहारिकसञ्चालनेषु अनुभवं संचयितुं शक्नुवन्ति।तत्सह महाविद्यालयः अपि आमन्त्रयितुं शक्नोतिसीमापार ई-वाणिज्यम्क्षेत्रे विशेषज्ञाः उद्यमिनः च व्याख्यानानि दातुं, उद्योगे नवीनतमप्रवृत्तीनां व्यावहारिकानुभवस्य च साझेदारी कर्तुं, छात्राणां क्षितिजं विस्तृतं कर्तुं च विद्यालये आगच्छन्ति।

अन्यदृष्ट्या .सीमापार ई-वाणिज्यम् विकासेन स्वतन्त्रमहाविद्यालयानाम् वैज्ञानिकसंशोधनकार्यस्य कृते अपि नूतना दिशा प्रदाति ।यथा महाविद्यालयाः लक्ष्यं कर्तुं शक्नुवन्तिसीमापार ई-वाणिज्यम् उद्योगस्य विकासाय सैद्धान्तिकसमर्थनं प्रौद्योगिकीनवाचारं च प्रदातुं चीनदेशे रसदअनुकूलनम्, भुगतानसुरक्षा, उपभोक्तृव्यवहारः इत्यादिषु विषयेषु शोधं कुर्वन्तु। वैज्ञानिकसंशोधनपरिणामानां परिवर्तनेन अनुप्रयोगेन च महाविद्यालयः स्वस्य शैक्षणिकस्तरं सामाजिकप्रतिष्ठां च अधिकं वर्धयितुं शक्नोति।

संक्षेपेण यद्यपि स्वतन्त्रमहाविद्यालयानाम् स्थानान्तरणं तथा...सीमापार ई-वाणिज्यम् ते द्वौ भिन्नौ क्षेत्रौ दृश्यन्ते, परन्तु आर्थिकवैश्वीकरणस्य अङ्कीकरणस्य च तरङ्गस्य अधीनं ते अविच्छिन्नरूपेण सम्बद्धाः सन्ति । एषः सम्पर्कः स्वतन्त्रमहाविद्यालयानाम् विकासाय नूतनान् अवसरान् आव्हानान् च आनयति, अपि च अस्माकं कृते शैक्षिकसुधारस्य आर्थिकविकासस्य च विषये चिन्तयितुं नूतनं दृष्टिकोणं प्रदाति।