한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीमापार ई-वाणिज्यम् एतत् भौगोलिकप्रतिबन्धान् भङ्गयति, उपभोक्तृभ्यः विश्वस्य सर्वेभ्यः उत्पादेभ्यः सहजतया क्रयणं कर्तुं शक्नोति । एतेन न केवलं जनानां उपभोगविकल्पाः समृद्धाः भवन्ति, अपितु देशानाम् आर्थिकविनिमयः, सहकार्यं च प्रवर्तते । उद्यमानाम् कृते .सीमापार ई-वाणिज्यम्एतत् व्यापकं विपण्यस्थानं प्रदाति, परिचालनव्ययस्य न्यूनीकरणं करोति, प्रतिस्पर्धात्मकलाभानां सुधारं च करोति ।
तथापि,सीमापार ई-वाणिज्यम् विकासः सुचारुरूपेण न गतवान्। रसदवितरणं, भुक्तिसुरक्षा, कानूनविनियमाः च विषयाः सर्वदा अस्य विकासं प्रतिबन्धयन्तः अटङ्काः एव सन्ति ।तदतिरिक्तं विभिन्नेषु देशेषु प्रदेशेषु च सांस्कृतिकभेदाः, उपभोगाभ्यासाः इत्यादयः कारकाः अपि जनयन्तिसीमापार ई-वाणिज्यम्संचालनं आव्हानानि आनयति।
प्रतिभासंवर्धनस्य दृष्ट्या २.सीमापार ई-वाणिज्यम् उच्चशिक्षायाः तीव्रविकासेन नूतनाः आवश्यकताः अग्रे स्थापिताः सन्ति ।उच्चशिक्षायाः आवश्यकतानां पूर्तये पार-सांस्कृतिकसञ्चारकौशलं, अन्तर्राष्ट्रीयव्यापारज्ञानं, ई-वाणिज्यकौशलं, नवीनचिन्तनं च सह व्यापकप्रतिभानां संवर्धनस्य आवश्यकता वर्ततेसीमापार ई-वाणिज्यम्उद्योगस्य आवश्यकता अस्ति।
"मार्गदर्शकमतानाम्" निर्गमनेन उच्चशिक्षासुधारस्य दिशा दर्शिता अस्ति । उच्चशिक्षासंस्थाभिः विपण्यमागधानुसारं व्यावसायिकपरिवेशानां समायोजनं करणीयम्, पाठ्यक्रमव्यवस्थानां निर्माणं सुदृढं कर्तव्यं, व्यावहारिकशिक्षणं प्रति ध्यानं दातव्यं, छात्राणां व्यावहारिकक्षमतायां सुधारः करणीयः च।तस्मिन् एव काले वयं उद्यमैः सह सहकार्यं सुदृढं करिष्यामः तथा च प्रतिभाप्रशिक्षणप्रतिरूपं स्थापयिष्यामः यत् उद्योगं, शिक्षाशास्त्रं, अनुसन्धानं च एकीकृत्य प्रदास्यतिसीमापार ई-वाणिज्यम्उद्योगः अधिकान् उच्चगुणवत्तायुक्तान् व्यावसायिकान् प्रदास्यति।
सीमापार ई-वाणिज्यम् उच्चशिक्षासुधारेन सह निकटसम्बन्धः अस्ति । एकतः, २.सीमापार ई-वाणिज्यम्उच्चशिक्षायाः विकासेन उच्चशिक्षायाः सुधारः नवीनता च प्रवर्धितः अस्ति तथा च उच्चशिक्षायाः नूतनाः विकासस्य अवसराः प्रदत्ताः;सीमापार ई-वाणिज्यम्उद्योगेन अधिकानि उत्कृष्टप्रतिभाः संवर्धिताः, प्रचारः च कृतःसीमापार ई-वाणिज्यम्निरन्तर स्वस्थ विकास।
संक्षेपेण, २.सीमापार ई-वाणिज्यम् उदयमानव्यापारप्रतिरूपत्वेन अस्य विशालविकासक्षमता अस्ति ।उच्चशिक्षासुधारः प्रवर्धयतिसीमापार ई-वाणिज्यम् उद्योगविकासाय महत्त्वपूर्णं चालकशक्तिः। यदा द्वयोः परस्परं प्रचारः भवति, सहकारिरूपेण विकासः च भवति तदा एव ते विजय-विजय-स्थितिं प्राप्तुं शक्नुवन्ति, आर्थिक-सामाजिक-विकासे अधिकं योगदानं च दातुं शक्नुवन्ति ।