समाचारं
मुखपृष्ठम् > समाचारं

चीनीय-उद्यमानां कृते वेबसाइट-निर्माणस्य एकः नूतनः प्रवृत्तिः: SaaS स्व-सेवा-जालस्थल-निर्माण-प्रणालीनां उदयः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

SaaS स्वसेवाजालस्थलनिर्माणप्रणालीनां बहवः लाभाः सन्ति । सर्वप्रथमं, एतत् वेबसाइट्-निर्माणार्थं तकनीकी-दहलीजं बहु न्यूनीकरोति, व्यावसायिक-प्रोग्रामिंग-ज्ञानस्य आवश्यकता नास्ति, तथा च उपयोक्तारः सरल-ड्रैग्-एण्ड्-ड्रॉप्-क्रियाणां माध्यमेन पृष्ठ-निर्माणं सम्पूर्णं कर्तुं शक्नुवन्तिएतत् विशेषता लघुमध्यम-उद्यमानां कृते अपि च व्यक्तिगत-उद्यमिनां कृते स्वकीयं जालपुटं भवितुं सुलभं करोति ।

द्वितीयं, SaaS स्वसेवाजालस्थलनिर्माणप्रणाली समृद्धविविधता टेम्पलेट् विषयवस्तु च प्रदाति । व्यावसायिकशैली, सृजनात्मकशैली वा सरलशैली वा, भिन्न-भिन्न-उपयोक्तृणां आवश्यकतां पूरयितुं शक्नोति ।उपयोक्तारः स्वस्य उद्योगस्य विशेषतानां ब्राण्ड्-प्रतिबिम्बस्य च आधारेण उपयुक्तानि टेम्पलेट् शीघ्रं चयनं अनुकूलनं च कर्तुं शक्नुवन्ति, येन डिजाइनसमयस्य व्ययस्य च बहु रक्षणं भवति ।

अपि च, प्रणाल्यां शक्तिशालिनः पृष्ठभागप्रबन्धनकार्यं भवति । उपयोक्तारः वेबसाइट् सामग्रीं सुलभतया अद्यतनीकर्तुं, उत्पादसूचनाः प्रबन्धयितुं, अभिगमदत्तांशं द्रष्टुं इत्यादीनि कर्तुं शक्नुवन्ति ।एतेन उद्यमाः वेबसाइट्-सञ्चालनस्य स्थितिं समये एव ग्रहीतुं तदनुरूपं समायोजनं अनुकूलनं च कर्तुं साहाय्यं कुर्वन्ति ।

तस्मिन् एव काले SaaS स्वसेवाजालस्थलनिर्माणप्रणाल्याः अपि उत्तमं मापनीयता अस्ति । यथा यथा उद्यमव्यापारस्य विकासः भवति तथा आवश्यकताः परिवर्तन्ते तथा तथा उपयोक्तारः सहजतया नूतनानि कार्यात्मकमॉड्यूलानि योजयितुं शक्नुवन्ति, यथा ऑनलाइनग्राहकसेवा, ई-वाणिज्यप्रणाली इत्यादयः ।एषा लचीलता वेबसाइट् व्यवसायेन सह वर्धयितुं परिवर्तनशीलविपण्यस्थितेः अनुकूलतां च ददाति ।

चीनीय-उद्यमानां कृते, विशेषतः लघु-मध्यम-आकारस्य उद्यमानाम् कृते SaaS स्व-सेवा-जालस्थल-निर्माण-प्रणाल्याः तेभ्यः ऑनलाइन-मञ्चे बृहत्-उद्यमैः सह समानरूपेण स्पर्धां कर्तुं अवसरः प्राप्यतेपूर्वं उच्चजालस्थलनिर्माणव्ययः जटिलतकनीकीआवश्यकता च लघुमध्यम-उद्यमान् निरुत्साहितं कृतवती अधुना SaaS स्व-सेवा-जालस्थलनिर्माण-प्रणाल्याः एतत् बाधकं भग्नं कृतम्, येन लघु-मध्यम-उद्यमानां व्यावसायिक-सुन्दर-जालस्थलानि भवितुं शक्नुवन्ति न्यूनतया मूल्यं च तेषां ब्राण्ड्-प्रतिबिम्बं वर्धयन्तु।

तथापि SaaS स्वसेवाजालस्थलनिर्माणप्रणाल्याः परिपूर्णाः न सन्ति । एकतः टेम्पलेट्-सार्वत्रिकतायाः कारणात् केषाञ्चन जालपुटानां रूपेण किञ्चित् साम्यं भवति, विशिष्टतायाः अभावः च भवितुम् अर्हति ।व्यक्तिगतकरणं भेदं च अनुसृत्य कम्पनीनां कृते एषः दोषः भवितुम् अर्हति ।

अपरपक्षे, यद्यपि प्रणाली समृद्धानि कार्याणि प्रदाति तथापि सा कतिपयानि विशिष्टानि जटिलानि च व्यावसायिकानि आवश्यकतानि पूर्णतया पूरयितुं न शक्नोति ।यथा, केषाञ्चन अत्यन्तं अनुकूलितानाम् उद्योग-अनुप्रयोगानाम् कार्यान्वयनार्थं अधिकव्यावसायिकविकासदलानां आवश्यकता भवति ।

तदतिरिक्तं दत्तांशसुरक्षा अपि एकः विषयः अस्ति यस्य विषये ध्यानस्य आवश्यकता वर्तते । यतः वेबसाइट्-दत्तांशः मेघे संगृहीतः भवति, तस्मात् व्यवसायैः एतत् सुनिश्चितं कर्तव्यं यत् सेवाप्रदातृभिः संवेदनशीलसूचनाः लीक् न भवितुं रक्षितुं विश्वसनीयाः सुरक्षापरिपाटाः स्थापिताः सन्तिएकदा दत्तांशसुरक्षाघटना घटते तदा उद्यमस्य गम्भीरहानिः भवितुम् अर्हति ।

यद्यपि केचन आव्हानाः सन्ति तथापि समग्रतया चीनीय-उद्यमेषु SaaS स्व-सेवा-जालस्थल-निर्माण-प्रणालीनां अनुप्रयोग-संभावनाः अद्यापि व्यापकाः सन्ति ।प्रौद्योगिक्याः निरन्तर-उन्नति-सेवानां निरन्तरं अनुकूलनेन च मम विश्वासः अस्ति यत् एतत् अधिकाधिक-कम्पनीभ्यः अधिकं मूल्यं आनयिष्यति तथा च चीनीय-कम्पनीभ्यः डिजिटलीकरणस्य तरङ्गस्य सवारीं कृत्वा उत्तम-विकास-प्राप्त्यर्थं साहाय्यं करिष्यति |.