한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रौद्योगिक्याः मौनसमर्थनम्
प्रौद्योगिकी अदृश्यहस्तवत् अस्ति, पर्दापृष्ठे प्रदर्शन्याः सुचारुप्रगतिं निरन्तरविकासं च चालयति। एतत् न केवलं प्रदर्शनीनां आयोजनाय, संचालनाय च कुशलसमाधानं प्रदाति, अपितु प्रदर्शकानां आगन्तुकानां च कृते अधिकसुलभं समृद्धतरं च अनुभवं आनयति।कुशलं सूचनाप्रबन्धनम्
प्रदर्शनीसज्जीकरणपदे सटीकं समये च सूचनाप्रबन्धनं महत्त्वपूर्णम् अस्ति । उन्नतदत्तांशकोशप्रणाल्याः माध्यमेन प्रदर्शकसूचनाः शीघ्रं प्रविष्टुं, व्यवस्थितुं, वर्गीकृत्य च कर्तुं शक्यन्ते । एतेन प्रदर्शनी-आयोजकानाम् प्रदर्शकानां आवश्यकतानां लक्षणानाञ्च स्पष्टा अवगतिः भवति, येन ते बूथ-विन्यासस्य, आयोजन-व्यवस्थायाः च उत्तम-योजनां कर्तुं शक्नुवन्तिअभिनव प्रदर्शन विधयः
खाद्यप्रदर्शनानां प्रस्तुतीकरणस्य प्रकारे प्रौद्योगिक्याः नवीनता अभवत् । आभासीयवास्तविकता (VR) तथा संवर्धितवास्तविकता (AR) प्रौद्योगिक्याः अनुप्रयोगेन आगन्तुकाः खाद्यस्य उत्पादनप्रक्रियायाः लक्षणस्य च अनुभवं कर्तुं शक्नुवन्ति यथा ते वास्तवतः तत्र सन्तिसामाजिकजालस्य प्रभावः
पश्चिम एशिया अन्तर्राष्ट्रीय खाद्यप्रदर्शने सामाजिकजालस्य अपि महती भूमिका अस्ति । सामाजिकमाध्यममञ्चानां माध्यमेन प्रदर्शनसूचनाः शीघ्रं प्रसारयितुं अधिकजनानाम् ध्यानं आकर्षयितुं च शक्यते।स्मार्ट रसद तथा आपूर्ति श्रृङ्खला प्रबन्धन
खाद्यप्रदर्शनानां समये परिवहनं सम्यक् भण्डारणं च सुनिश्चितं करणं प्रदर्शन्याः सफलतायाः महत्त्वपूर्णा गारण्टी अस्ति। स्मार्ट-रसद-प्रणालीनां अनुप्रयोगेन रसद-प्रक्रियायाः दृश्यीकरणं, बुद्धिमान् प्रबन्धनं च साक्षात्कृतं भवति ।सारांशः तथा दृष्टिकोणः
संक्षेपेण वक्तुं शक्यते यत् प्रौद्योगिक्याः एकीकरणेन पश्चिम एशिया अन्तर्राष्ट्रीय खाद्यप्रदर्शने सर्वतोमुखाः सुधाराः परिवर्तनाः च अभवन् । न केवलं प्रदर्शनस्य संगठनात्मकदक्षतां प्रदर्शनप्रभावं च सुदृढं करोति, अपितु विभिन्नदेशानां खाद्यउद्योगानाम् आदानप्रदानं सहकार्यं च सुदृढं करोति भविष्ये प्रौद्योगिक्याः निरन्तर-नवीनीकरणेन विकासेन च मम विश्वासः अस्ति यत् पश्चिम-एशिया-अन्तर्राष्ट्रीय-खाद्य-प्रदर्शनी अधिकं उन्नतं बुद्धिमान् च रूपं प्रस्तुतं करिष्यति, वैश्विक-खाद्य-उद्योगस्य समृद्धौ अधिकं योगदानं च दास्यति |.