समाचारं
मुखपृष्ठम् > समाचारं

"वेबसाइट् निर्माणे "प्रेमस्य स्वादः" अवधारणा तथा नवीनाः प्रवृत्तयः: एकीकरणं दृष्टिकोणं च"।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वेबसाइटनिर्माणस्य क्षेत्रं विशेषतः SAAS स्वसेवाजालस्थलनिर्माणप्रणाली क्रमेण कम्पनीनां व्यक्तिनां च स्वस्य ऑनलाइनप्रतिबिम्बस्य निर्माणस्य मार्गं परिवर्तयति स्वस्य सुविधायाः कार्यक्षमतायाः च सह SAAS स्वसेवाजालस्थलनिर्माणप्रणाली उपयोक्तृभ्यः जटिलतांत्रिकज्ञानं विना सहजतया वेबसाइटनिर्माणस्य सम्भावनां प्रदाति इदं बुद्धिमान् साधनपेटी इव अस्ति उपयोक्तारः स्वस्य आवश्यकतानुसारं प्राधान्यानुसारं टेम्पलेट् चयनं कर्तुं, सामग्रीं योजयितुं, व्यक्तिगतजालस्थलानि च शीघ्रं निर्मातुम् अर्हन्ति ।

पारम्परिकजालस्थलनिर्माणपद्धतीनां तुलने SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः स्पष्टलाभाः सन्ति । प्रथमं जालस्थलस्य निर्माणार्थं तान्त्रिकदहलीजं बहु न्यूनीकरोति । पूर्वं जालपुटस्य निर्माणे प्रोग्रामिंग् भाषासु, सर्वरविन्यासे, इत्यादिषु विशेषज्ञता आवश्यकी आसीत् । अधुना SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः सह ये जनाः प्रौद्योगिक्याः विषये किमपि न जानन्ति ते अपि अल्पकाले एव पूर्णतया कार्यक्षमं, सुन्दरं, सुरुचिपूर्णं च जालपुटं निर्मातुम् अर्हन्ति द्वितीयं, एतेन समयस्य, व्ययस्य च रक्षणं भवति । सर्वरं क्रेतुं व्यावसायिकविकासकं वा नियोक्तुं आवश्यकता नास्ति उपयोक्तृभ्यः केवलं स्वकीयं जालस्थलं भवितुं माङ्गल्यां तुल्यकालिकं न्यूनं सेवाशुल्कं दातुं आवश्यकम्।

SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः लचीलता अपि अस्य मुख्यविषयेषु अन्यतमम् अस्ति । उपयोक्तारः व्यावसायिकविकासस्य आवश्यकतापरिवर्तनस्य च अनुसारं कदापि वेबसाइट् समायोजितुं परिवर्तयितुं च शक्नुवन्ति । पृष्ठविन्यासं परिवर्तयितुं वा, नूतनानि कार्यात्मकमॉड्यूलानि योजयितुं वा, वेबसाइट् सामग्रीं अनुकूलितुं वा, तत् सुलभतया साधयितुं शक्यते । एषा लचीलता जालस्थलं सर्वदा विपणेन सह तालमेलं स्थापयितुं उपयोक्तृणां आवश्यकतां च उत्तमरीत्या पूरयितुं शक्नोति ।

तथापि SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था परिपूर्णा नास्ति । यदा व्यक्तिगतकरणस्य विषयः आगच्छति तदा यद्यपि अनेकाः टेम्पलेट्-अनुकूलनविकल्पाः उपलभ्यन्ते तथापि केषाञ्चन उपयोक्तृणां अत्यन्तं विशिष्टानि आवश्यकतानि पूर्तयितुं कदाचित् कठिनं भवति तदतिरिक्तं दत्तांशसुरक्षा अपि एकः विषयः अस्ति यस्य अवहेलना कर्तुं न शक्यते । यतः उपयोक्तुः दत्तांशः सेवाप्रदातुः सर्वरे संगृहीतः भवति, एकदा दत्तांशलीक इत्यादि सुरक्षाघटना भवति तदा उपयोक्तुः अधिका हानिः भवितुम् अर्हति

पुनः “प्रेमस्य स्वादः” इति विचारं प्रति। लुओ हाङ्ग उपभोक्तृभ्यः उत्पादानाम् सावधानीपूर्वकं पालिशं कृत्वा सेवायाः अन्तिमः अनुसरणं कृत्वा प्रेम्णः परिचर्या च अनुभवति। एषा अवधारणा SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायां अपि प्रवर्तते । यदि वेबसाइट् निर्माणसेवाप्रदातारः लुओ हाङ्ग इव उपयोक्तृकेन्द्रिताः, उपयोक्तृ-आवश्यकतासु अनुभवे च ध्यानं दातुं शक्नुवन्ति, उत्पादानाम् सेवानां च निरन्तरं अनुकूलनं कर्तुं शक्नुवन्ति तर्हि ते अधिकाधिक-उपयोक्तृणां अनुग्रहं अवश्यमेव जिगीषन्ति |.

उदाहरणार्थं, टेम्पलेट् डिजाइनस्य दृष्ट्या वयं विवरणेषु सौन्दर्येषु च अधिकं ध्यानं दातुं शक्नुमः, येन उपयोक्तारः चयनं कुर्वन्तः परिचर्याम् अनुभवितुं शक्नुवन्ति, वयं उपयोक्तृभ्यः अधिकसमये व्यावसायिकं च तकनीकीसमर्थनं प्रदातुं शक्नुमः येन उपयोक्तृभ्यः सम्मुखीभूतानां समस्यानां समाधानं कर्तुं साहाय्यं भवति the process of building a website;

भविष्ये SAAS स्वसेवाजालस्थलनिर्माणप्रणाली अन्यप्रौद्योगिकीभिः अवधारणाभिः सह अधिकं एकीकृता भविष्यति इति अपेक्षा अस्ति । कृत्रिमबुद्धिः, बृहत् आँकडा इत्यादीनां प्रौद्योगिकीनां विकासेन सह वेबसाइट् निर्माणप्रणाल्याः अधिकबुद्धिः व्यक्तिगतः च भवितुम् अर्हति । इदं स्वयमेव उपयोक्तृभ्यः तेषां ब्राउजिंग्-अभ्यासानां, प्राधान्यानां अन्येषां च कारकानाम् आधारेण उपयुक्तानां टेम्पलेट्-सामग्रीणां अनुशंसा कर्तुं शक्नोति;

तस्मिन् एव काले "प्रेमस्य स्वादः" अवधारणायाः वकालतम् सामाजिकदायित्वस्य स्थायिविकासस्य च सास् स्वसेवाजालस्थलनिर्माणव्यवस्थायाः विकासाय अपि नूतना दिशा भवितुम् अर्हति वेबसाइटनिर्माणसेवाप्रदातारः पर्यावरणसंरक्षणस्य, दानस्य, अन्यक्रियाकलापस्य च समर्थनं कृत्वा कम्पनीयाः सामाजिकप्रतिबिम्बं वर्धयितुं अधिकसामाजिकरूपेण उत्तरदायी उपयोक्तृन् आकर्षयितुं च शक्नुवन्ति।

संक्षेपेण, SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था, वेबसाइटनिर्माणक्षेत्रे अभिनवशक्तिरूपेण, व्यापकविकाससंभावनाः सन्ति । "प्रेमस्य स्वादः" अवधारणायाः एकीकरणेन तस्य विकासे नूतना जीवनशक्तिः प्रविष्टा भविष्यति, येन उपयोक्तृणां उत्तमं सेवां कर्तुं उद्योगस्य प्रगतेः प्रवर्धनं च कर्तुं शक्यते