한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वेबसाइट्-निर्माणं केवलं प्रौद्योगिक्याः राशौ न भवति, अपितु उपयोक्तृ-अनुभवे गुणवत्ता-आश्वासने च केन्द्रीकरणम् अपि आवश्यकम् अस्ति । यथा होलिलैण्ड् खाद्यसुरक्षां स्वादं च सुनिश्चित्य उच्चगुणवत्तायुक्तकच्चामालस्य आग्रहं करोति, तथैव उपयोक्तृआवश्यकतानां पूर्तये उच्चगुणवत्तायुक्तेन वेबसाइट् अपि निर्मातव्या।
SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था अस्याः प्रवृत्तेः उत्पादः अस्ति । एतत् उपयोक्तृभ्यः जालस्थलस्य निर्माणस्य सुविधाजनकं कुशलं च मार्गं प्रदाति, तथा च जटिलतांत्रिकज्ञानं विना व्यक्तिगतजालस्थलं सहजतया निर्मातुम् अर्हति ।
SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः बहवः लाभाः सन्ति । प्रथमं जालस्थलस्य निर्माणार्थं तान्त्रिकदहलीजं बहु न्यूनीकरोति । पूर्वं जालस्थलस्य निर्माणार्थं HTML, CSS, JavaScript इत्यादीनां बहुविधप्रोग्रामिंगभाषासु निपुणतां प्राप्तुं, सर्वरस्य, डोमेननामानां च विन्यासः इत्यादीनि जटिलकार्यक्रमेषु निपुणता आवश्यकी आसीत् अधुना SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः माध्यमेन उपयोक्तारः केवलं अन्तरफलके सामग्रीं कर्षयित्वा पूरयित्वा शीघ्रमेव सुन्दरं व्यावहारिकं च जालपुटं जनयितुं शक्नुवन्ति। निःसंदेहं एतत् व्यक्तिनां लघुमध्यम-उद्यमानां च कृते महत् वरदानम् अस्ति येषां तान्त्रिकपृष्ठभूमिः नास्ति किन्तु वेबसाइट्-निर्माणस्य आवश्यकता वर्तते |.
द्वितीयं, SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्यां समृद्धाः टेम्पलेट्-कार्यात्मकमॉड्यूलानि च सन्ति । भवेत् तत् निगमस्य आधिकारिकजालस्थलं, ई-वाणिज्यजालस्थलं वा व्यक्तिगतं ब्लॉगं वा, तदनुरूपं टेम्पलेट्-सङ्केतं ज्ञातुं शक्नुवन्ति । एते टेम्पलेट् न केवलं सुन्दरं डिजाइनं कृतवन्तः अपितु भिन्न-भिन्न-उपयोक्तृणां आवश्यकतानां पूर्तये पूर्णतया कार्यात्मकाः अपि सन्ति । तस्मिन् एव काले, प्रणाली विपण्यपरिवर्तनस्य उपयोक्तृआवश्यकतानां च अनुकूलतायै टेम्पलेट्-कार्यं च अद्यतनं करिष्यति ।
अपि च, SAAS स्वसेवाजालस्थलनिर्माणप्रणाली स्थिरसर्वरं, तकनीकीसमर्थनं च प्रदाति । उपयोक्तृभ्यः सर्वरस्य अनुरक्षणस्य उन्नयनस्य च चिन्ता न भवति यत् वेबसाइट् इत्यस्य स्थिरं संचालनं सुनिश्चित्य प्रणाली स्वयमेव एतानि कार्याणि सम्पादयिष्यति । अपि च, यदा उपयोक्तारः समस्यां प्राप्नुवन्ति तदा ते वेबसाइट् निर्माणप्रक्रियायां सम्मुखीभूतानां विविधानां समस्यानां समाधानार्थं समये एव तान्त्रिकसमर्थनं प्राप्तुं शक्नुवन्ति ।
तथापि SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था परिपूर्णा नास्ति । एकतः तस्य व्यक्तिकरणस्य प्रमाणं तुल्यकालिकरूपेण सीमितं भवेत् । यद्यपि चयनार्थं टेम्पलेट्-सम्पदः सन्ति तथापि केचन उपयोक्तारः येषां स्वजालस्थलस्य अद्वितीय-डिजाइन-आवश्यकता वर्तते, ते पूर्णतया सन्तुष्टाः न भवेयुः । अपरपक्षे यतः दत्तांशः मेघे संगृह्यते, तस्मात् उपयोक्तारः दत्तांशसुरक्षायाः गोपनीयतारक्षणस्य च चिन्तां कर्तुं शक्नुवन्ति ।
केचन दोषाः सन्ति चेदपि SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः विकासस्य सम्भावना अद्यापि व्यापकाः सन्ति । प्रौद्योगिक्याः निरन्तरं उन्नतिः, विपण्यमाङ्गस्य वृद्ध्या च अस्य उन्नतिः अनुकूलनं च निरन्तरं भविष्यति । भविष्ये SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणाल्याः व्यक्तिगत-अनुकूलन-विषये अधिकं ध्यानं दातुं शक्नुवन्ति तथा च उपयोक्तृणां अधिकाधिक-विविध-आवश्यकतानां पूर्तये अधिक-लचीलाः डिजाइन-विकल्पाः कार्यात्मक-प्लग-इन् च प्रदातुं शक्नुवन्ति तत्सह, आँकडासुरक्षा गोपनीयता च संरक्षणं च प्रमुखक्षेत्राणि भविष्यन्ति, तथा च तकनीकीसाधनं सुदृढं कृत्वा प्रबन्धनव्यवस्थासु सुधारं कृत्वा उपयोक्तृणां वैधाधिकाराः हिताः च रक्षिताः भविष्यन्ति
संक्षेपेण, SAAS स्वसेवाजालस्थलनिर्माणप्रणाली, वेबसाइटनिर्माणे नूतनप्रवृत्तिरूपेण, उपयोक्तृभ्यः सुविधां कार्यक्षमतां च आनयति। भविष्ये विकासे वयं तस्य निरन्तरं सफलतां नवीनतां च प्रतीक्षामहे, अन्तर्जालजगति अधिकानि अद्भुतानि जालपुटानि योजयित्वा।