한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एकं कुशलं सुलभं च वेबसाइटनिर्माणसाधनरूपेण SAAS स्वसेवाजालस्थलनिर्माणप्रणाली अनेकेभ्यः कम्पनीभ्यः व्यक्तिभ्यः च वेबसाइटनिर्माणस्य सुलभमार्गं प्रदाति। अस्य सरलसञ्चालनस्य, न्यूनलाभस्य, सुविधाजनकस्य च अनुरक्षणस्य लाभाः सन्ति, येन व्यावसायिकतांत्रिकपृष्ठभूमिरहिताः उपयोक्तारः शीघ्रमेव स्वकीयानां आवश्यकतानां पूर्तिं कृत्वा जालस्थलं निर्मातुं शक्नुवन्ति
तस्मिन् एव काले बेइडौ-३-प्रणाल्याः निरन्तर-सुधारस्य वैश्विक-उपग्रह-सञ्चारक्षेत्रे प्रमुखः प्रभावः अभवत् । एतत् न केवलं अस्मिन् क्षेत्रे अस्माकं देशस्य स्थितिं वर्धयति, अपितु अनेकेषु उद्योगेषु अधिकसटीकाः विश्वसनीयाः च नौकायानसेवाः अपि आनयति । परिवहनं, कृषिं, सर्वेक्षणं, मानचित्रणं च अन्येषु क्षेत्रेषु बेइडौ-३ प्रणाल्याः प्रयोगेन कार्यदक्षतायां सटीकतायां च महती उन्नतिः अभवत्
असम्बद्धा प्रतीयमानः SAAS स्वसेवाजालस्थलनिर्माणप्रणाली तथा Beidou-3 प्रणाली वस्तुतः केषुचित् पक्षेषु सूक्ष्मरूपेण सम्बद्धा अस्ति ।
सर्वप्रथमं प्रौद्योगिकी-नवीनतायाः दृष्ट्या उभयत्र पारम्परिक-प्रतिरूपे प्रौद्योगिकी-विकासस्य भङ्गं प्रतिबिम्बितम् अस्ति । SAAS स्वसेवाजालस्थलनिर्माणप्रणाली वेबसाइटनिर्माणप्रक्रिया सरलीकरोति, तकनीकीदहलीजं न्यूनीकरोति, अधिकान् जनान् संजालनिर्माणे भागं ग्रहीतुं च शक्नोति बेइडौ-३-प्रणाल्या उपग्रह-सञ्चार-प्रौद्योगिक्यां महती प्रगतिः अभवत्, विदेशीय-प्रौद्योगिक्याः एकाधिकारं भङ्गयित्वा मम देशस्य मार्गदर्शन-उद्योगस्य कृते नूतनः मार्गः उद्घाटितः |. प्रौद्योगिकी-नवीनतायाः एषा भावना परस्परं सम्बद्धा अस्ति, तथा च उभयत्र जनान् निरन्तरं अन्वेषणं कर्तुं, सफलतां च कर्तुं प्रोत्साहयति, उद्योगस्य विकासाय नूतनान् अवसरान् आनयति
द्वितीयं, ते अनुप्रयोगपरिदृश्यानां विस्तारेण अपि सम्बद्धाः सन्ति । Beidou-3 प्रणाल्याः उच्च-सटीक-स्थापन-कार्यं स्थान-आधारित-सेवानां कृते अधिकं सटीकं समर्थनं दातुं शक्नोति उदाहरणार्थं, ई-वाणिज्यस्य क्षेत्रे उपभोक्तारः मालस्य स्थानस्य सूचनां अधिकसटीकरूपेण प्राप्तुं शक्नुवन्ति, येन कार्यक्षमतायां सटीकतायां च सुधारः भवति रसदस्य वितरणस्य च। SAAS स्वसेवाजालस्थलनिर्माणप्रणाली ई-वाणिज्यकम्पनीभ्यः ऑनलाइनमञ्चस्य निर्माणस्य सुविधाजनकमार्गं प्रदाति, येन ते उत्पादानाम् उत्तमप्रदर्शनं विपणनक्रियाकलापं च कर्तुं शक्नुवन्ति द्वयोः संयोजनेन ई-वाणिज्य-उद्योगस्य सेवा-अनुभवं अधिकं अनुकूलितुं शक्यते, उपभोग-उन्नयनं च प्रवर्तयितुं शक्यते ।
अपि च औद्योगिकविकासस्य दृष्ट्या एसएएस स्वसेवाजालस्थलनिर्माणप्रणाली तथा बेइडौ-३ प्रणाली इत्येतयोः द्वयोः अपि सम्बन्धित औद्योगिकशृङ्खलानां सुधारं विकासं च प्रवर्धितम् अस्ति SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः उदयेन सॉफ्टवेयरविकासः, डिजाइनसेवाः, सर्वरहोस्टिंग् इत्यादीनां सम्बद्धानां उद्योगानां श्रृङ्खलायाः विकासः कृतः बेइडौ-३ प्रणाल्याः सुधारेण उपग्रहनिर्माणं, चिप्-अनुसन्धानं विकासं च, आँकडा-संसाधनम् इत्यादिषु क्षेत्रेषु प्रौद्योगिकी-प्रगतिः औद्योगिक-उन्नयनं च प्रवर्धितम् अस्ति
व्यक्तिनां कृते SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था, Beidou-3 प्रणाली च अनेके प्रभावाः प्रकाशनानि च आनयत् ।
ये व्यक्तिः अन्तर्जालमाध्यमेन स्वं प्रस्तुतं कर्तुम् इच्छन्ति, व्यवसायं आरभयितुम् इच्छन्ति वा व्यापारं कर्तुम् इच्छन्ति, तेषां कृते SAAS स्वसेवाजालस्थलनिर्माणप्रणाली न्यूनदहलीजप्रवेशं प्रदाति एतत् व्यक्तिभ्यः आत्ममूल्यं प्रदर्शयितुं व्यापारस्य विस्तारार्थं च तुल्यकालिकरूपेण अल्पव्ययस्य तकनीकीआवश्यकतानां च सह स्वकीयां जालपुटं भवितुं समर्थयति । तस्मिन् एव काले बेइडौ-३-प्रणाल्याः लोकप्रियतायाः अनुप्रयोगस्य च कारणेन व्यक्तिगतयात्रायाः, नौकायानस्य, अन्येषां दैनन्दिनजीवनस्य च अधिकसुविधाः सटीकाः च सेवाः प्रदत्ताः, येन जीवनस्य गुणवत्तायां सुधारः अभवत्
प्रकाशनदृष्ट्या एतयोः प्रणाल्याः विकासः अस्मान् वदति यत् प्रौद्योगिकीप्रगतिः निरन्तरस्य नवीनतायाः, सफलतायाः च परिणामः अस्ति अस्माभिः नूतनानां प्रौद्योगिकीनां प्रति संवेदनशीलाः भवितव्याः, सक्रियरूपेण तानि शिक्षितव्यानि, प्रयोक्तव्यानि च, समयस्य तालमेलं च स्थातव्यम्। तत्सह, अस्माभिः प्रौद्योगिक्याः वास्तविक-आवश्यकतानां च संयोजने अपि ध्यानं दातव्यं, येन प्रौद्योगिकी यथार्थतया मानवजीवनस्य विकासस्य च सेवां कर्तुं शक्नोति |.
भविष्ये विकासे SAAS स्वसेवाजालस्थलनिर्माणप्रणाली, Beidou-3 प्रणाली च महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहति इति अपेक्षा अस्ति ।
कृत्रिमबुद्धिः, बृहत् आँकडा इत्यादीनां प्रौद्योगिकीनां निरन्तरविकासेन सह SAAS स्वसेवाजालस्थलनिर्माणप्रणाली अधिका बुद्धिमान् व्यक्तिगतं च भविष्यति, तथा च उपयोक्तृणां विविधानि आवश्यकतानि उत्तमरीत्या पूर्तयितुं शक्नोति। बेइडौ-३-प्रणाली अपि अनुकूलितं सुधारं च निरन्तरं भविष्यति, अधिक-अनुप्रयोग-क्षेत्रेषु विस्तारं करिष्यति, मम देशस्य आर्थिक-सामाजिक-विकासाय च सशक्तं समर्थनं प्रदास्यति |.
संक्षेपेण यद्यपि SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था तथा Beidou-3 प्रणाली भिन्नक्षेत्रेषु अन्तर्भवति तथापि तेषां स्वस्ववर्गेषु समाजस्य विकासे प्रगते च योगदानं कृतम् अस्ति अस्माभिः एतासां वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां पूर्ण-उपयोगः करणीयः येन विविध-उद्योगेषु अभिनव-विकासः प्रवर्तनीया, उत्तम-भविष्यस्य निर्माणं च करणीयम् |