한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वेबसाइट्-निर्माणं केवलं तान्त्रिक-निर्माणस्य विषयः नास्ति, अपितु तत्कालीन-विकास-आवश्यकतानां अनुकूलतायाः अपि आवश्यकता वर्तते । इलेक्ट्रॉनिकधनस्य प्रचारस्य अर्थः भुक्तिविधौ परिवर्तनं भवति, यस्य प्रभावः उपयोक्तृणां उपभोगव्यवहारे, वेबसाइट्-व्यापारप्रतिरूपे च भवति यथा, ऑनलाइन-व्यवहारः अधिकसुलभः भवति, यत् लेनदेन-दक्षतां वर्धयितुं शक्नोति तथा च ई-वाणिज्य-कार्य-आश्रितानां जालपुटानां कृते अधिकान् उपयोक्तृन् आकर्षयितुं शक्नोति ।
SAAS स्वसेवाजालस्थलनिर्माणप्रणालीनां कृते अपि एतस्याः प्रवृत्तेः तालमेलं स्थापयितुं आवश्यकम् अस्ति । कार्यात्मक-निर्माणस्य दृष्ट्या इलेक्ट्रॉनिक-धन-भुगतान-विधिभिः सह कथं उत्तम-सङ्गतिः भवितुम् अर्हति, सुरक्षितं सुलभं च भुक्ति-अन्तरफलकं प्रदातव्यम् इति विचारः आवश्यकः तस्मिन् एव काले उपयोक्तृ-अनुभवस्य दृष्ट्या भुक्ति-प्रक्रिया अनुकूलितं भवति तथा च क्लिष्ट-सञ्चालन-पदार्थाः न्यूनीकृताः भवन्ति येन उपयोक्तारः सहजतया व्यवहारं सम्पन्नं कर्तुं शक्नुवन्ति
तदतिरिक्तं इलेक्ट्रॉनिकधनस्य लोकप्रियतायाः कारणात् जालपुटानां विपणनस्य मार्गः अपि परिवर्तयिष्यति । वेबसाइटनिर्माणप्रणाल्याः इलेक्ट्रॉनिकधनसम्बद्धानां अधिकविपणनसाधनानाम् रणनीतीनां च समर्थनस्य आवश्यकता वर्तते, यथा इलेक्ट्रॉनिकधनप्रयोक्तृणां कृते अनन्यप्रचाराः, येन अधिकाः उपयोक्तारः उपभोगार्थं इलेक्ट्रॉनिकधनस्य उपयोगं चयनं कर्तुं आकर्षयन्ति।
तकनीकीदृष्ट्या इलेक्ट्रॉनिकधनस्य अनुप्रयोगेन वेबसाइटसुरक्षायाः अधिकानि आवश्यकतानि अग्रे स्थापयन्ति । SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः भुगतानार्थं इलेक्ट्रॉनिकधनस्य उपयोगं कुर्वन् उपयोक्तृणां सूचनासुरक्षां वित्तीयसुरक्षां च सुनिश्चित्य आँकडागोपनं, परिचयसत्यापनं च इत्यादीनां सुरक्षापरिपाटनानां सुदृढीकरणस्य आवश्यकता वर्तते।
वेबसाइट्-सञ्चालनस्य प्रबन्धनस्य च दृष्ट्या इलेक्ट्रॉनिक-धनस्य प्रचारेन अपि नूतनाः आव्हानाः अवसराः च आगताः । वेबसाइट-निर्माण-प्रणाल्याः अधिक-सटीक-दत्तांश-विश्लेषण-कार्यं प्रदातुं आवश्यकता वर्तते, येन वेबसाइट-सञ्चालकानां ई-धन-उपयोक्तृणां उपभोग-अभ्यासानां व्यवहार-लक्षणानाञ्च अवगमने सहायता भवति, येन अधिक-लक्षित-सञ्चालन-रणनीतयः निर्मातुं शक्यन्ते
सामान्यतया इलेक्ट्रॉनिकधनस्य विकासेन जालपुटनिर्माणक्षेत्रे नूतनाः अवसराः, आव्हानानि च आगतानि सन्ति । केवलं निरन्तरं अनुकूलनं नवीनतां च कृत्वा एव SAAS स्वसेवाजालस्थलनिर्माणप्रणाली अस्मिन् डिजिटलयुगे विशिष्टा भवितुम् अर्हति तथा च उपयोक्तृभ्यः उत्तमाः अधिकप्रतिस्पर्धात्मकाः च वेबसाइटनिर्माणसेवाः प्रदातुं शक्नुवन्ति।