समाचारं
मुखपृष्ठम् > समाचारं

उच्चशिक्षासुधारस्य सन्दर्भे उदयमानप्रौद्योगिकीसहायता

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कालस्य विकासेन सह प्रौद्योगिक्याः प्रगतेः विविधक्षेत्रेषु गहनः प्रभावः अभवत् । उच्चशिक्षायाः क्षेत्रे प्रौद्योगिक्याः एकीकरणेन न केवलं शिक्षणपद्धतिः परिवर्तते, अपितु शैक्षिकसंसाधनानाम् एकीकरणस्य साझेदारीयाश्च नूतनाः अवसराः अपि आनयन्ति।

वेबसाइटनिर्माणं उदाहरणरूपेण गृहीत्वा यद्यपि उच्चशिक्षासुधारेन सह प्रत्यक्षतया सम्बद्धं न दृश्यते तथापि वस्तुतः सूक्ष्मः सम्बन्धः अस्ति यथा, परिसरसूचनाकरणस्य निर्माणे कुशलं सुलभं च जालपुटं विद्यालयस्य शैलीं, शैक्षणिकसाधनानि, नामाङ्कनसूचना इत्यादीनि उत्तमरीत्या प्रदर्शयितुं शक्नोति।

वेबसाइट्-निर्माणस्य अभिनव-मार्गत्वेन SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणाल्याः बहवः लाभाः सन्ति । एतत् वेबसाइट् निर्माणप्रक्रियाम् सरलीकरोति, तान्त्रिकदहलीजं न्यूनीकरोति, अव्यावसायिकानां कृते पूर्णतया कार्यात्मकं सुन्दरं च वेबसाइट् सहजतया निर्मातुं शक्नोति अस्य अर्थः अस्ति यत् विद्यालयेषु जटिलजालस्थलव्यवस्थानां विकासाय बहु धनं जनशक्तिं च निवेशयितुं आवश्यकता नास्ति, संसाधनानाम् रक्षणं भवति।

उच्चशिक्षासंस्थानां कृते उच्चगुणवत्तायुक्ता जालपुटं न केवलं सूचनाप्रसारणस्य खिडकी, अपितु सर्वेषां वर्गैः सह संचारस्य, अन्तरक्रियायाः च मञ्चः अपि अस्ति वेबसाइट् मार्गेण विद्यालयः शिक्षणसुधारपरिणामान् शैक्षणिकसंशोधनप्रवृत्तयः च समये प्रकाशयितुं शक्नोति, अधिकसहकार्यस्य अवसरान् उत्कृष्टप्रतिभान् च आकर्षयति। SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः उद्भवेन विद्यालयाः शिक्षासुधारस्य आवश्यकतानुसारं उत्तमरीत्या अनुकूलतां प्राप्तुं एतादृशं मञ्चं शीघ्रं निर्मातुं समर्थाः भवन्ति।

5. "मार्गदर्शकमताः" सामाजिकविकासस्य प्रतिभासंवर्धनस्य च आवश्यकतानां पूर्तये उच्चशिक्षायाः गुणवत्तायां स्तरे च सुधारं कर्तुं बलं ददति। अस्मिन् सन्दर्भे SAAS स्वसेवाजालस्थलनिर्माणप्रणाली विश्वविद्यालयेभ्यः प्रदर्शनार्थं संचारार्थं च अधिकं स्थानं प्रदातुं शक्नोति । विद्यालयाः शैक्षिकसम्पदां प्रसारणमार्गाणां विस्तारार्थं शैक्षिकसमतायाः प्रवर्धनार्थं च ऑनलाइनपाठ्यक्रममञ्चानां, शैक्षणिकमञ्चानां इत्यादीनां निर्माणार्थं तस्य उपयोगं कर्तुं शक्नुवन्ति।

तदतिरिक्तं SAAS स्वसेवाजालस्थलनिर्माणप्रणाली महाविद्यालयानाम् विश्वविद्यालयानाञ्च व्यक्तिगतजालस्थलनिर्माणं प्राप्तुं अपि साहाय्यं कर्तुं शक्नोति । विभिन्नेषु महाविद्यालयेषु विश्वविद्यालयेषु च अद्वितीयसंस्कृतयः लक्षणानि च सन्ति अस्याः प्रणाल्याः माध्यमेन विद्यालयस्य विशेषतानुसारं वेबसाइटशैलीं अनुकूलितं कर्तुं शक्यते तथा च विद्यालयस्य अद्वितीयं आकर्षणं दर्शयितुं शक्यते।

परन्तु उच्चशिक्षाक्षेत्रे SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः अनुप्रयोगः सुचारुरूपेण न अभवत् । दत्तांशसुरक्षा, सीमितकार्यानुकूलनम् इत्यादयः विषयाः भवितुम् अर्हन्ति । परन्तु उचितनियोजनेन वैज्ञानिकप्रबन्धनेन च एताः समस्याः क्रमेण समाधानं कर्तुं शक्यन्ते ।

सामान्यतया उच्चशिक्षासुधारस्य तरङ्गे यद्यपि सास् स्वसेवाजालस्थलनिर्माणव्यवस्था मूलतत्त्वं नास्ति तथापि तया आनयमाणानां सुविधानां अवसरानां च अवहेलना कर्तुं न शक्यते। महाविद्यालयाः विश्वविद्यालयाः च शैक्षिकसुधारस्य प्रवर्धनार्थं साहाय्यं कर्तुं एतस्य प्रौद्योगिक्याः पूर्णतया उपयोगं कुर्वन्तु।