समाचारं
मुखपृष्ठम् > समाचारं

इलेक्ट्रॉनिकमुद्रायाः युगे उदयमानाः प्रौद्योगिकीघटनाः तेषां प्रभावाः च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं इलेक्ट्रॉनिकधनस्य लाभं समीपतः अवलोकयामः । इलेक्ट्रॉनिकधनस्य उद्भवेन जनानां व्यापारस्य मार्गः बहु परिवर्तितः अस्ति । एतत् व्यवहारं समयेन स्थानेन च सीमितं न करोति, तथा च सहजतया सम्पन्नं कर्तुं शक्यते भवेत् तत् ऑनलाइन-शॉपिङ्ग् अथवा अफलाइन-भुगतानम् । अपि च इलेक्ट्रॉनिकधनस्य उपयोगेन नगदस्य परिसञ्चरणं न्यूनीकरोति, नगदप्रबन्धनस्य व्ययः, जोखिमः च न्यूनीकरोति ।

परन्तु इलेक्ट्रॉनिकमुद्रातः भिन्नक्षेत्रेषु दृश्यमानाः केचन प्रौद्योगिकीघटनाः वस्तुतः अस्माकं जीवनं सूक्ष्मरूपेण प्रभावितं कुर्वन्ति। यथा, केचन स्वचालितसामग्रीजननप्रौद्योगिकी। यद्यपि उपरिष्टात् इलेक्ट्रॉनिकमुद्रायाः प्रत्यक्षसम्बन्धः नास्ति तथापि अधिकस्थूलदृष्ट्या ते सर्वे प्रौद्योगिकीप्रगत्या आनिताः परिवर्तनाः सन्ति

स्वचालितसामग्रीजननम् उदाहरणरूपेण गृह्यताम् । एषा प्रौद्योगिकी सामग्रीनिर्माणस्य कार्यक्षमतां किञ्चित्पर्यन्तं सुधारयति, परन्तु समस्यानां श्रृङ्खलां अपि जनयति । यथा, स्वयमेव उत्पन्नलेखानां गुणवत्ता भिन्ना भवितुम् अर्हति, गभीरतायाः, विशिष्टतायाः च अभावः भवितुम् अर्हति ।

अपि च स्वयमेव उत्पन्नाः लेखाः भावस्य अभिप्रायस्य च सम्यक् बोधनं न कुर्वन्ति । पाठः न केवलं सूचनावाहकः, अपितु भावानाम्, विचाराणां च अभिव्यक्तिः अपि अस्ति । परन्तु यन्त्रजनितलेखाः प्रायः अस्मिन् विषये न्यूनाः भवन्ति, पाठकानां मध्ये वास्तविकप्रतिध्वनिं जनयितुं कठिनाः भवन्ति ।

इलेक्ट्रॉनिकमुद्रायां प्रत्यागत्य व्यवहारस्य सुविधां सुरक्षां च सुदृढं करोति चेदपि केचन आव्हानानि अपि आनयति । यथा, साइबरसुरक्षाविषयाणि केन्द्रबिन्दुः अभवन् । इलेक्ट्रॉनिकमुद्राव्यवहारस्य समये सूचनासुरक्षां कथं सुनिश्चितं कर्तव्यं तथा च हैकर-आक्रमणं, आँकडा-लीकं च कथं निवारयितुं शक्यते इति तात्कालिकसमस्या यस्य समाधानं करणीयम्।

तत्सह इलेक्ट्रॉनिकधनस्य लोकप्रियतायाः प्रभावः पारम्परिकवित्तीयव्यवस्थायां अपि भवितुम् अर्हति । केचन लघुवित्तीयसंस्थाः अधिकं प्रतिस्पर्धात्मकदबावस्य सामनां कर्तुं शक्नुवन्ति तथा च नूतनविपण्यवातावरणे अनुकूलतां प्राप्तुं निरन्तरं नवीनतां परिवर्तनं च कर्तुं आवश्यकता वर्तते।

स्वयमेव लेखजननस्य प्रौद्योगिक्याः विषये तस्य विकासः नैतिक-कानूनी-विचारानाम् अपि सम्मुखीभवति । यथा - चोरी-उल्लङ्घनस्य जोखिमाः सन्ति वा ? उत्पन्ना सामग्री नैतिक-कानूनी-विनियमानाम् अनुपालनं करोति इति कथं सुनिश्चितं कर्तव्यम्?

सामान्यतया इलेक्ट्रॉनिकमुद्रा स्वयमेव उत्पन्ना लेखप्रौद्योगिकी च प्रौद्योगिकीविकासस्य उत्पादाः सन्ति । ते अस्मान् सुविधां कार्यक्षमतां च आनयन्ति तथापि ते समस्यानां, आव्हानानां च श्रृङ्खलां अपि आनयन्ति। अस्माभिः तस्य व्यवहारः तर्कसंगत-विवेकी-वृत्त्या, तस्य लाभाय पूर्णं क्रीडां दातुं, तत्सहकालं तस्य नकारात्मक-प्रभावानाम् समाधानार्थं परिश्रमं कर्तुं च आवश्यकम्, येन विज्ञानस्य प्रौद्योगिक्याः च मानवसमाजस्य च सामञ्जस्यपूर्णविकासः प्राप्तुं शक्यते |.