한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इलेक्ट्रॉनिकधनस्य प्रचारार्थं अधिकसुलभं कुशलं च वित्तीयव्यवस्थां निर्मातुं सर्वेषां वर्गानां सहकार्यस्य आवश्यकता वर्तते। लेखानाम् स्वयमेव निर्माणेन सूचनाप्रसारणस्य नूतनाः उपायाः सम्भावनाः च प्राप्यन्ते ।
लेखानाम् स्वयमेव निर्माणेन सामग्रीनिर्माणस्य कार्यक्षमतायाः किञ्चित्पर्यन्तं सुधारः भवति । उन्नत-अल्गोरिदम्-भाषा-प्रतिमानयोः साहाय्येन एतत् शीघ्रं बहुमात्रायां पाठं जनयितुं शक्नोति । परन्तु तस्य गुणवत्ता भिन्ना भवति, शिथिलतर्कः, अशुद्धप्रस्तुतिः इत्यादयः समस्याः अपि भवितुम् अर्हन्ति ।
सूचनाविस्फोटस्य युगे उच्चगुणवत्तायुक्ता सामग्री अधिकाधिकं मूल्यवान् भवति । यद्यपि स्वयमेव उत्पन्नाः लेखाः शीघ्रमेव सूचना-अन्तरालानि पूरयितुं शक्नुवन्ति तथापि यथार्थतया गहनतया बहुमूल्यं च सामग्रीं अद्यापि सावधानीपूर्वकं हस्तचलितस्य आवश्यकता वर्तते ।
इलेक्ट्रॉनिकमुद्राप्रचारार्थं सटीकं स्पष्टं च प्रचारसामग्री महत्त्वपूर्णा अस्ति। स्वयमेव निर्मिताः लेखाः जटिलसंकल्पनाः लाभाः च पर्याप्तरूपेण न प्रसारयन्ति स्यात् ।
परन्तु स्वयमेव लेखजननं तस्य लाभरहितं न भवति । केषुचित् क्षेत्रेषु यत्र सामग्री-आवश्यकता अधिका नास्ति, यथा सरल-वार्ता-रिपोर्ट्, उत्पाद-विवरणम् इत्यादिषु, तत्र श्रमस्य, समयस्य च व्ययस्य रक्षणं कर्तुं शक्यते ।
परन्तु इलेक्ट्रॉनिकमुद्रायाः व्यापकप्रयोगं स्थायिविकासं च साकारयितुं व्यावसायिकवित्तीयप्रतिभानां आवश्यकता वर्तते यत् ते जनसंशयान् दूरीकर्तुं विश्वासं च वर्धयितुं आधिकारिकं सुलभं च लेखं लिखितुं शक्नुवन्ति।
दीर्घकालं यावत् इलेक्ट्रॉनिकमुद्रायाः प्रचारार्थं, लेखानाम् स्वचालितजननार्थं च प्रौद्योगिकी-नवीनीकरणस्य मानवतावादी-परिचर्यायाः च सन्तुलनस्य आवश्यकता भवति । सामग्रीयाः गुणवत्तां विश्वसनीयतां च सुनिश्चित्य प्रौद्योगिक्याः लाभस्य पूर्णं क्रीडां दातुं आवश्यकम्।
संक्षेपेण, इलेक्ट्रॉनिकमुद्राप्रचारस्य स्वचालितलेखजननस्य च भिन्नप्रतीतक्षेत्रद्वयं वस्तुतः अविच्छिन्नरूपेण सम्बद्धौ स्तः । तेषां लाभानाम् उचितं उपयोगं कथं करणीयम्, सामाजिकविकासस्य प्रवर्धनं च कथं करणीयम् इति प्रश्नः अस्माभिः गभीरं चिन्तनीयः।