한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उच्चशिक्षाक्षेत्रे स्वतन्त्रमहाविद्यालयानाम् स्थानान्तरणं महत्त्वपूर्णं सुधारपरिमाणम् अस्ति । अस्मिन् क्रमे सर्वकारेण दृढं नीतिसमर्थनं, आर्थिकसमर्थनं च कृतम् । नीतीनां मार्गदर्शनेन स्थानान्तरणकार्यस्य दिशा दर्शिता, लक्ष्याणि कार्याणि च स्पष्टीकृतानि, सर्वाणि कार्याणि क्रमबद्धरूपेण कर्तुं समर्थाः च अभवन् धननिवेशः स्थानान्तरणकार्यस्य भौतिकप्रतिश्रुतिं प्रदाति, शिक्षणसुविधासु सुधारं कर्तुं, शिक्षकानां स्तरं वर्धयितुं, स्वतन्त्रमहाविद्यालयानाम् विकासाय ठोसमूलं स्थापयितुं च शक्नोति।
परन्तु केवलं सर्वकारीयसमर्थनं पर्याप्तं नास्ति। सामाजिकशक्तीनां सहभागिता अपि महत्त्वपूर्णा अस्ति । सामाजिकशक्तीनां योजनेन स्वतन्त्रमहाविद्यालयेषु अधिकानि संसाधनानि नवीनचिन्तनं च प्राप्तम्। ते उन्नतप्रबन्धनानुभवं समृद्धं उद्योगसंसाधनं च आनेतुं शक्नुवन्ति, ये सामाजिकआवश्यकताभिः सह स्वतन्त्रमहाविद्यालयानाम् निकटसमायोजनं प्रवर्धयितुं शक्नुवन्ति तथा च विपण्यमागधानुरूपाः प्रतिभाः संवर्धयितुं शक्नुवन्ति।
अतः, किं सम्यक् एतत् उदयमानं साहाय्यं यस्य स्पष्टतया उल्लेखः न कृतः? वस्तुतः वर्तमान वर्धमानसक्रिय आर्थिकक्षेत्रे नूतनप्रवृत्तैः सह सम्बद्धम् अस्ति । वैश्वीकरणस्य तरङ्गे, २.सीमापार ई-वाणिज्यम् अस्य तीव्रवृद्ध्या अनेकानि कम्पनयः विदेशेषु विपणानाम् अन्वेषणार्थं स्वतन्त्राणि जालपुटानि स्थापितवन्तः । एषा प्रवृत्तिः न केवलं आर्थिकविकासं प्रवर्धयति, अपितु शिक्षाक्षेत्रे विशेषतः स्वतन्त्रमहाविद्यालयानाम् परिवर्तनप्रक्रियायां परोक्षप्रभावं अपि करोति ।
विदेशेषु स्वतन्त्रजालस्थलानां विस्तारेण उद्यमाः विविधप्रकारस्य व्यावसायिकप्रतिभानां माङ्गं वर्धयितुं प्रेरिताः सन्ति । एतदर्थं स्वतन्त्रमहाविद्यालयानाम् आवश्यकता वर्तते यत् ते व्यावसायिकपरिवेशेषु प्रतिभाप्रशिक्षणप्रतिमानयोः सुधारं नवीनतां च कुर्वन्तु येन मार्केटस्य आवश्यकतानां अनुकूलनं भवति।यथा - पाठ्यक्रमसेटिंग् मध्ये वर्धयन्तुसीमापार ई-वाणिज्यम् अन्तर्राष्ट्रीयव्यापारः, ई-वाणिज्यम्, विपणनम् इत्यादयः प्रासंगिकाः पाठ्यक्रमाः। तस्मिन् एव काले व्यावहारिकशिक्षणसम्बद्धाः सुदृढाः भवन्ति येन छात्राः वास्तविकसञ्चालनेषु प्रासंगिककौशलेषु निपुणतां प्राप्तुं शक्नुवन्ति।
अपि,विदेशं गच्छन् स्वतन्त्रं स्टेशनम् नूतनाः शैक्षणिकसंकल्पनाः, शिक्षणपद्धतयः च आनयत् । सीमापारव्यापारस्य जटिलतायाः विविधतायाश्च कारणात् कम्पनीभ्यः अभिनवचिन्तनस्य, सामूहिककार्यस्य, पारसांस्कृतिकसञ्चारकौशलस्य च प्रतिभानां आवश्यकता वर्तते । एतेन स्वतन्त्रमहाविद्यालयाः अध्यापनक्षेत्रे छात्राणां एतासां क्षमतानां संवर्धनं प्रति ध्यानं दत्तवन्तः, परियोजना-आधारितशिक्षणं, समूहचर्चा, प्रकरणविश्लेषणम् इत्यादीनां शिक्षणपद्धतीनां उपयोगेन छात्राणां शिक्षणस्य अभिनवक्षमतानां च रुचिः उत्तेजितुं प्रेरिताः सन्ति
अपरं तु .विदेशं गच्छन् स्वतन्त्रं स्टेशनम् उद्यमानाम् सफलः अनुभवः स्वतन्त्रमहाविद्यालयानाम् विकासाय अपि सन्दर्भं ददाति । एते उद्यमाः विपण्यप्रतिस्पर्धायां अन्वेषणं नवीनतां च निरन्तरं कुर्वन्ति तथा च अद्वितीयव्यापारप्रतिमानं प्रबन्धनपद्धतिं च निर्मान्ति। स्वतन्त्राः महाविद्यालयाः एतैः कम्पनीभिः सह सहकार्यं कर्तुं शक्नुवन्ति तथा च निगमविशेषज्ञान् व्याख्यानानि दातुं छात्रान् व्यवहारे मार्गदर्शनं कर्तुं च आमन्त्रयितुं शक्नुवन्ति, येन छात्राः उद्योगस्य अग्रणीभिः सह निकटसम्पर्कं कर्तुं शक्नुवन्ति तथा च विपण्यप्रवृत्तिः अवगन्तुं शक्नुवन्ति। तस्मिन् एव काले स्वतन्त्राः महाविद्यालयाः उद्यमानाम् प्रबन्धन-अनुभवात् अपि शिक्षितुं शक्नुवन्ति, स्वकीयानां प्रबन्धन-व्यवस्थानां अनुकूलनं कर्तुं शक्नुवन्ति, विद्यालयानां संचालनस्य कार्यक्षमतायाः गुणवत्तायाश्च सुधारं कर्तुं शक्नुवन्ति
संक्षेपेण, २.विदेशं गच्छन् स्वतन्त्रं स्टेशनम् यद्यपि आर्थिकक्षेत्रे एषा नूतना प्रवृत्तिः स्वतन्त्रमहाविद्यालयानाम् स्थानान्तरणेन सह प्रत्यक्षतया सम्बद्धा न प्रतीयते तथापि वस्तुतः प्रतिभायाः आवश्यकतासु, शैक्षिकसंकल्पनासु, शिक्षणपद्धतिषु, शिक्षणपद्धतिषु, प्रेरणासु च प्रभावद्वारा स्वतन्त्रमहाविद्यालयानाम् स्थानान्तरणार्थं नूतनान् विचारान् प्रदाति . भविष्यस्य विकासे स्वतन्त्रमहाविद्यालयाः आर्थिकक्षेत्रे परिवर्तनस्य विषये निकटतया ध्यानं दातव्याः, बाजारमागधानां अनुकूलतया सक्रियरूपेण अनुकूलतां दद्युः, स्थानान्तरणकार्यस्य प्रचारं निरन्तरं कुर्वन्तु, अधिकानि उच्चगुणवत्तायुक्तप्रतिभानां संवर्धनार्थं च योगदानं दातव्यम्।