समाचारं
मुखपृष्ठम् > समाचारं

वर्तमानविदेशव्यापारविकासे नूतनावकाशानां एकीकरणं आर्थिकस्थिरतायाः आवश्यकताः च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

केचन सफलाः विदेशीयव्यापारकम्पनयः उदाहरणरूपेण गृह्यताम् स्थिरे आर्थिकवातावरणे तेषां स्वस्य नवीनतायाः उच्चगुणवत्तायुक्तानां उत्पादानाम् सेवानां च सह अन्तर्राष्ट्रीयविपण्ये स्थानं प्राप्तम् अस्ति। यथा, अन्तर्राष्ट्रीयविपण्यस्य आवश्यकतानां पूर्तये इलेक्ट्रॉनिक्स-कम्पनी निरन्तरं प्रतिस्पर्धात्मकानि नूतनानि उत्पादनानि प्रक्षेपयति

परन्तु विदेशव्यापारविकासस्य अपि अनेकानि आव्हानानि सन्ति । अन्तर्राष्ट्रीयविपण्ये अधिकाधिकं तीव्रप्रतिस्पर्धा, व्यापारसंरक्षणवादस्य उदयः, वर्धमानाः तान्त्रिकबाधाः च सर्वे विदेशव्यापारकम्पनीषु दबावं जनयन्ति

अस्मिन् सन्दर्भे उद्यमानाम् प्रतिस्पर्धायां निरन्तरं सुधारः करणीयः । उत्पादस्य गुणवत्तां वर्धितमूल्यं च सुदृढं कर्तुं, लागतं न्यूनीकर्तुं, दक्षतां च सुधारयितुम्, नवीनव्यापारस्य अवसरान् अन्वेष्टुं च;

तत्सङ्गमे सर्वकारस्य अपि महत्त्वपूर्णा भूमिका भवेत् । विदेशीयव्यापार उद्यमानाम् समर्थनं गारण्टीं च प्रदातुं प्रासंगिकनीतयः निर्मातुं सुधारयितुं च तथा च बौद्धिकसम्पत्त्याः संरक्षणं सुदृढं कर्तुं तथा च निगमनवाचारस्य उत्तमं वातावरणं निर्मातुं

संक्षेपेण विदेशव्यापारस्य विकासः आर्थिकस्थिरता च परस्परनिर्भराः सन्ति, परस्परं प्रवर्धयन्ति च । तयोः समन्वयेन एव उत्तमः विकासः सम्भवति ।