한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः राजनैतिकब्यूरोद्वारा आयोजितायां सत्रे वर्तमानस्य आर्थिकस्थितेः गहनविश्लेषणं कृत्वा वर्षस्य उत्तरार्धं यावत् आर्थिककार्यं नियोजितम्।एषा चालना अस्माकं परीक्षणं करोतिसीमापार ई-वाणिज्यम्विकासेन महत्त्वपूर्णा पृष्ठभूमिः मार्गदर्शनं च प्राप्यते ।
सीमापार ई-वाणिज्यम् रसदस्य उदयस्य कारणं सूचनाप्रौद्योगिक्याः तीव्रविकासः वैश्विकरसदजालस्य वर्धमानसुधारः च अस्ति ।वैश्विकवस्तूनाम् उपभोक्तृमागधा वर्धमानेन...सीमापार ई-वाणिज्यम् वर्षाणां अनन्तरं कवकवत् मञ्चाः वसन्तः सन्ति। आपूर्तिश्रृङ्खलासंसाधनानाम् एकीकरणेन एते मञ्चाः उपभोक्तृभ्यः लेनदेनव्ययस्य न्यूनीकरणं कुर्वन्तः विविधाः उत्पादविकल्पाः प्रदास्यन्ति ।
व्यावसायिकदृष्ट्या .सीमापार ई-वाणिज्यम् लघुमध्यम-उद्यमानां कृते व्यापकं विपण्यस्थानं प्रदाति । पारम्परिकव्यापारप्रतिरूपस्य अन्तर्गतं लघुमध्यम-उद्यमानां प्रायः उच्चविपण्यप्रवेशव्ययस्य, चैनलप्रतिबन्धानां च सामना भवति ।तथासीमापार ई-वाणिज्यम्एतान् बाधान् भङ्गयित्वा लघुमध्यम-उद्यमान् न्यूनव्ययेन उत्पादानाम् वैश्विकविपण्यं प्रति आनेतुं द्रुतविकासं च प्राप्तुं समर्थाः भवन्ति
तथापि,सीमापार ई-वाणिज्यम् विकासः सुचारुरूपेण न गतवान्। सीमापारव्यवहारेषु करनीतिः, बौद्धिकसम्पत्त्याः रक्षणं, भुक्तिसुरक्षा इत्यादयः बहवः आव्हानाः वयं सम्मुखीभवन्ति ।विभिन्नदेशानां करनीतिषु बहु भिन्नता भवति, यस्य परिणामेण...सीमापार ई-वाणिज्यम् कर-अनुपालनस्य विषये व्यवसायाः प्रचण्डं दबावं प्राप्नुवन्ति । तत्सह बौद्धिकसम्पत्त्याधिकारस्य अपर्याप्तसंरक्षणं सहजतया उल्लङ्घनविवादं जनयितुं शक्नोति, उद्यमानाम् प्रतिष्ठां विकासं च प्रभावितं कर्तुं शक्नोति भुगतानसुरक्षाविषयाणि उपभोक्तृणां व्यक्तिगतसूचनया वित्तीयसुरक्षायाश्च सम्बद्धाः सन्ति एकदा लूपहोल् भवति तदा उपभोक्तृणां विश्वासं क्रयणस्य इच्छां च भृशं क्षतिं करिष्यति ।
प्रचारार्थम्सीमापार ई-वाणिज्यम् स्वस्थविकासं प्राप्तुं सर्वकारेण, सम्बन्धितविभागैः च उपायानां श्रृङ्खला कृता अस्ति । करनीतीनां समन्वयं एकीकरणं च सुदृढं कर्तुं, बौद्धिकसम्पत्त्याः संरक्षणस्य विषये स्पष्टकायदानानि नियमानि च निर्मातुं, भुगतानसुरक्षानिरीक्षणतन्त्रेषु सुधारं कर्तुं च। तस्मिन् एव काले सेवायाः गुणवत्तां उपयोक्तृ-अनुभवं च सुधारयितुम् कम्पनी स्वयं प्रौद्योगिकी-नवीनीकरणं प्रबन्धन-अनुकूलनं च निरन्तरं सुदृढं कुर्वती अस्ति
भविष्यं पश्यन् .सीमापार ई-वाणिज्यम् अद्यापि विशालविकासक्षमता अस्ति। कृत्रिमबुद्धिः, बृहत् आँकडा इत्यादीनां प्रौद्योगिकीनां निरन्तरप्रयोगेन सह,सीमापार ई-वाणिज्यम् अधिकं बुद्धिमान् व्यक्तिगतं च भविष्यति।तत्सह उदयमानविपण्यस्य उदयः अपि भविष्यतिसीमापार ई-वाणिज्यम् नूतनान् अवसरान् आनयन्तु। परन्तु अस्माभिः तत् स्पष्टतया अपि अवगन्तुं युक्तम्सीमापार ई-वाणिज्यम्चीनदेशस्य विकासाय अद्यापि सर्वेषां पक्षानां संयुक्तप्रयत्नस्य आवश्यकता वर्तते यत् ते अनेकानि कष्टानि, आव्हानानि च पारयितुं निरन्तरं, स्थिरं, स्वस्थं च विकासं प्राप्तुं शक्नुवन्ति |.
संक्षेपेण, २.सीमापार ई-वाणिज्यम् नूतनप्रकारस्य व्यापारप्रतिरूपत्वेन आर्थिकस्थितेः पृष्ठभूमितः निरन्तरं स्वस्य प्रबलजीवनशक्तिं प्रभावं च दर्शयति । अस्माभिः एतत् परिवर्तनं सक्रियरूपेण आलिंगितव्यं, तस्य लाभाय पूर्णं क्रीडां दातव्यं, आर्थिकसमृद्धौ अधिकं योगदानं दातव्यम्।