समाचारं
मुखपृष्ठम् > समाचारं

चीनीयकम्पनीनां विदेशीय-ओलम्पिक-प्रायोजक-अधिकारस्य अधिग्रहणस्य पृष्ठतः नूतनाः व्यापार-अवकाशाः |

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वप्रथमं एषा उपलब्धिः दर्शयति यत् अन्तर्राष्ट्रीयमञ्चे चीनदेशस्य उद्यमानाम् प्रतिस्पर्धा क्रमेण वर्धमाना अस्ति। पूर्वं ओलम्पिकप्रायोजकत्वे विदेशीयब्राण्ड्-समूहानां वर्चस्वं आसीत्, परन्तु अधुना चीनीयकम्पनयः उद्भवितुं समर्थाः सन्ति, ये उत्पादस्य गुणवत्तायां, ब्राण्ड्-प्रतिबिम्बे, विपण्य-रणनीत्यां च महतीं प्रगतिम् दर्शयन्ति एतेन न केवलं चीनीयकम्पनीनां अन्तर्राष्ट्रीयप्रतिष्ठा वर्धते, अपितु तेषां कृते विदेशविपण्यस्य अधिकं अन्वेषणार्थं ठोसमूलं अपि स्थापयति ।

द्वितीयं, प्रायोजकत्व-अधिकारं प्राप्तुं चीनीय-कम्पनीभ्यः शीर्ष-अन्तर्राष्ट्रीय-क्रीडा-कार्यक्रमैः सह सहकार्यस्य बहुमूल्यः अनुभवः अपि प्राप्यते । वैश्विकं ध्यानं आकर्षयति इति क्रीडाकार्यक्रमत्वेन ओलम्पिकक्रीडायाः विस्तृतः प्रभावः, संचारशक्तिः च अस्ति । तस्मिन् भागं गृहीत्वा चीनीयकम्पनयः उन्नतान् अन्तर्राष्ट्रीयविपणनसंकल्पनाः परिचालनप्रतिमानं च शिक्षितुं आकर्षितुं च शक्नुवन्ति, तथा च स्वस्य ब्राण्डप्रचारस्य विपण्यविस्तारस्य च रणनीतयः निरन्तरं सुधारयितुम् अर्हन्ति

अपि च चीनीयकम्पनीनां ब्राण्ड्-निर्माणे एषा घटना महतीं महत्त्वं धारयति । ओलम्पिकक्रीडासदृशे वैश्विकमञ्चे स्वस्य ब्राण्डस्य प्रदर्शनेन सकारात्मकं, स्वस्थं, ऊर्ध्वगामिनी च प्रतिबिम्बं प्रसारयितुं शक्यते तथा च उपभोक्तृणां ब्राण्ड् प्रति पहिचानस्य भावः, निष्ठा च वर्धयितुं शक्यते। तस्मिन् एव काले ओलम्पिकक्रीडायाः उच्चप्रकाशनेन कम्पनयः शीघ्रमेव स्वस्य ब्राण्ड् प्रभावं विस्तारयितुं अधिकान् सम्भाव्यग्राहकान् आकर्षयितुं च शक्नुवन्ति ।

परन्तु प्रक्रिया सुचारुरूपेण न गतवती । अन्तर्राष्ट्रीयविपण्ये प्रवेशप्रक्रियायां चीनीयकम्पनीनां अपि अनेकानि आव्हानानि सन्ति । यथा, विभिन्नेषु देशेषु क्षेत्रेषु च सांस्कृतिकभेदाः, नियमाः, नियमाः, विपण्यवातावरणस्य भेदाः च उद्यमानाम् संचालने कतिपयानि कष्टानि आनेतुं शक्नुवन्ति

संस्कृतिदृष्ट्या विभिन्नदेशेषु प्रदेशेषु च अद्वितीयाः सांस्कृतिकपरम्पराः मूल्यानि च सन्ति । यदा चीनीयकम्पनयः विदेशेषु प्रचारं कुर्वन्ति तदा सांस्कृतिकसङ्घर्षेण स्वस्य ब्राण्ड्-प्रतिबिम्बस्य क्षतिं परिहरितुं तेषां स्थानीयसंस्कृतेः पूर्णतया अवगमनं सम्मानं च करणीयम् यथा - गृहे केचन विज्ञापनविचाराः लोकप्रियाः भवेयुः, परन्तु विदेशेषु दुर्बोधतां वा आक्रोशं वा जनयितुं शक्नुवन्ति । अतः कम्पनीभिः विभिन्नविपणनानां कृते अनुकूलितब्राण्डप्रचारं कर्तुं आवश्यकं यत् ते स्थानीयसंस्कृत्या सह सङ्गताः सन्ति इति सुनिश्चितं भवति।

कानूनी, नियामकपक्षः अपि महत्त्वपूर्णः आव्हानः अस्ति । बौद्धिकसम्पत्त्याः संरक्षणं, विज्ञापनं, उपभोक्तृअधिकाररक्षणं च इति दृष्ट्या विभिन्नदेशानां क्षेत्राणां च नियमविनियमयोः भेदाः सन्ति चीनीयकम्पनीनां स्थानीयकायदानानां नियमानाञ्च परिचयः, अनुपालनं च आवश्यकं यत् उल्लङ्घनस्य दण्डः न भवति, तेषां प्रतिष्ठां व्यापारविकासं च प्रभावितं न भवति।

विपण्यवातावरणेषु भेदाः अपि उपेक्षितुं न शक्यन्ते । विभिन्नदेशानां क्षेत्राणां च विपण्यप्रतियोगितायाः स्वरूपं, उपभोक्तृमागधाः, उपभोगस्य आदतयः च भिन्नाः सन्ति । चीनीयकम्पनीनां स्थानीयबाजारे गहनं शोधं कर्तुं, प्रतियोगिनां स्थितिं अवगन्तुं, उपभोक्तृमाङ्गस्य लक्षणं ग्रहीतुं, लक्षितविपणनरणनीतयः निर्मातुं च आवश्यकता वर्तते।

अनेकानाम् आव्हानानां सामनां कृत्वा अपि चीनीयकम्पनीनां विदेशीय-ओलम्पिक-प्रायोजक-अधिकारस्य अधिग्रहणं निःसंदेहं उत्तमः आरम्भः अस्ति । भविष्ये यथा यथा चीनीयकम्पनयः अन्तर्राष्ट्रीयकरणस्य मार्गे अनुभवं अन्वेषयन्ति, अनुभवं च सञ्चयन्ति तथा तथा अन्तर्राष्ट्रीयविपण्ये अधिकानि चीनीयब्राण्ड्-आदीनि प्रकाशयिष्यन्ति इति मम विश्वासः |.

अन्येषु उद्योगेषु अपि अस्याः घटनायाः प्रभावः अस्ति । उदाहरणार्थं, घरेलुविनिर्माणकम्पनयः बृहत्-स्तरीय-अन्तर्राष्ट्रीय-कार्यक्रमेषु भागं गृहीत्वा ब्राण्ड-प्रभावं वर्धयितुं, प्रौद्योगिकी-नवीनीकरणं ब्राण्ड्-निर्माणं च सुदृढं कर्तुं, उत्पादानाम् अतिरिक्त-मूल्यं वर्धयितुं, "मेड इन चाइना" इत्यस्मात् " चीनी ब्राण्ड" परिवर्तन।

सेवा-उद्योग-कम्पनीनां कृते तेषां सेवा-गुणवत्ता-अन्तर्राष्ट्रीयीकरण-स्तरस्य उन्नयनं कर्तुं, अन्तर्राष्ट्रीय-उन्नत-कम्पनीभिः सह सहकार्यस्य आदान-प्रदानस्य च माध्यमेन स्वस्य सेवा-क्षमतायां प्रतिस्पर्धायां च निरन्तरं सुधारः करणीयः, येन अन्तर्राष्ट्रीय-विपण्यस्य सज्जता भवति

तत्सह, सर्वकारीयविभागैः उद्यमानाम् अन्तर्राष्ट्रीयविकासाय समर्थनं अपि वर्धयितव्यं, प्रासंगिकनीतीः प्रवर्तयितव्याः, आवश्यकसूचनाः संसाधनसमर्थनं च प्रदातव्याः, अन्तर्राष्ट्रीयविपण्यस्य चुनौतीभिः सह उत्तमतया सामना कर्तुं उद्यमानाम् सहायतां कर्तुं च।

संक्षेपेण, चीनदेशस्य उद्यमस्य कृते प्रथमवारं विदेशीय-ओलम्पिक-क्रीडायाः प्रायोजक-अधिकारं प्राप्तुं महती महत्त्वपूर्णा घटना अस्ति, एतत् न केवलं चीनीय-उद्यमानां सामर्थ्यं उपलब्धिञ्च प्रदर्शयति, अपितु भविष्यस्य दिशां अपि दर्शयति | विकासः। वैश्वीकरणस्य तरङ्गे चीनीय-उद्यमैः अवसरान् गृह्णीयुः, साहसेन आव्हानानां सामना कर्तव्यः, अन्तर्राष्ट्रीय-प्रतिस्पर्धायाः निरन्तरं सुधारः करणीयः, उच्चस्तरस्य विकासाय च प्रयत्नः करणीयः |.