한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्वस्य प्रतिस्पर्धां वर्धयितुं खाद्यकम्पनयः सक्रियरूपेण उत्पादनवीनीकरणं कुर्वन्ति । ते विपण्यप्रवृत्तिभिः सह तालमेलं धारयन्ति, स्वस्थं, पौष्टिकं, विविधं च उत्पादं विकसितुं प्रतिबद्धाः सन्ति। एतेन न केवलं उपभोक्तृणां वर्धमानाः आवश्यकताः पूर्यन्ते, अपितु कम्पनीभ्यः तीव्रविपण्यस्पर्धायां लाभः अपि प्राप्यते ।
तत्सह वैश्विकव्यापारस्य प्रतिमाने अपि गहनपरिवर्तनं भवति ।अस्मिन् परिवर्तने यद्यपि प्रत्यक्षतया न उक्तम्सीमापार ई-वाणिज्यम् , किन्तु वस्तुतः सर्वत्र एव अस्ति । यथा, यदा खाद्यकम्पनयः स्वविपण्यविस्तारं कुर्वन्ति तदा तेषु सीमापारव्यापारसम्बद्धाः पक्षाः अवश्यमेव सम्मिलिताः भविष्यन्ति ।
कच्चामालस्य क्रयणात् आरभ्य उत्पादानाम् विक्रयवितरणं यावत् सीमापारव्यापारस्य प्रभावः सम्पूर्णे अनुभूयते । सीमापारव्यापारस्य माध्यमेन कम्पनयः उच्चगुणवत्तायुक्तानि, अधिकव्ययप्रभाविणः कच्चामालं प्राप्तुं शक्नुवन्ति, येन उत्पादनव्ययस्य न्यूनीकरणं भवति, उत्पादस्य गुणवत्तायां च सुधारः भवति विक्रयस्य दृष्ट्या सीमापारव्यापारः कम्पनीनां कृते व्यापकं विपण्यं उद्घाटयति, येन तेषां उत्पादाः विश्वस्य उपभोक्तृभ्यः प्राप्तुं शक्नुवन्ति ।
केचन उदयमानाः खाद्यब्राण्ड्-समूहाः उदाहरणरूपेण गृह्यताम् ते स्वस्य अद्वितीय-उत्पाद-अवधारणाभिः अभिनव-विपणन-पद्धतिभिः च अन्तर्राष्ट्रीय-विपण्ये शीघ्रमेव उद्भूताः सन्ति ।एते ब्राण्ड् उत्तीर्णाः भवन्तिसीमापार ई-वाणिज्यम्मञ्चं विश्वे स्वस्य उत्पादानाम् प्रचारं कर्तुं अनेकेषां उपभोक्तृणां प्रेमं च जितुम्।
परन्तु सीमापारव्यापारः सर्वदा सुचारुः नौकायानं न भवति । अस्मिन् क्रमे कम्पनीः अनेकानि आव्हानानि सम्मुखीकुर्वन्ति । यथा, विभिन्नेषु देशेषु क्षेत्रेषु च कानूनाः विनियमाः च, सांस्कृतिकभेदाः, रसदस्य वितरणस्य च विषयाः उद्यमानाम् सीमापारव्यापारे बाधां जनयितुं शक्नुवन्ति
एतेषां आव्हानानां सामना कर्तुं उद्यमानाम् क्षमतासु गुणसु च निरन्तरं सुधारः करणीयः । सर्वप्रथमं कम्पनीयाः व्यावसायिकक्रियाकलापाः कानूनीरूपेण अनुरूपाः च सन्ति इति सुनिश्चित्य प्रासंगिककायदानानां विनियमानाञ्च अनुसन्धानं अवगमनं च सुदृढं कर्तुं आवश्यकम्। द्वितीयं, स्थानीय उपभोक्तृणां आवश्यकतानां पूर्तये लक्ष्यबाजारस्य सांस्कृतिकलक्षणानाम् उपभोगाभ्यासानां च विषये गहनं शोधं करणीयम्। तदतिरिक्तं उपभोक्तृभ्यः समये सटीकतया च उत्पादानाम् वितरणं कर्तुं शक्यते इति सुनिश्चित्य कुशलं रसदवितरणव्यवस्थां स्थापयितुं आवश्यकम्।
संक्षेपेण खाद्यकम्पनीनां उत्पादनवीनीकरणं वैश्विकव्यापारस्य विकासेन सह निकटतया सम्बद्धम् अस्ति । वैश्वीकरणस्य तरङ्गे निरन्तरं नवीनतां कृत्वा आव्हानानां सक्रियरूपेण प्रतिक्रियां दत्त्वा एव उद्यमाः तीव्रविपण्यप्रतिस्पर्धायां अजेयाः एव तिष्ठन्ति