한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वर्तमान आर्थिकस्थितौ अङ्कीयपरिवर्तनं अनेकेषां उद्यमानाम् प्रमुखा रणनीतिः अभवत् । एकं सुविधाजनकं कुशलं च वेबसाइटनिर्माणसाधनरूपेण SAAS स्वसेवाजालस्थलनिर्माणप्रणाली उद्यमानाम् कृते न्यूनलाभं, द्रुतं वेबसाइटप्रक्षेपणसमाधानं प्रदाति। एतत् उद्यमानाम् अत्यन्तं प्रतिस्पर्धात्मके विपण्ये स्वस्य प्रतिबिम्बं शीघ्रं प्रदर्शयितुं व्यापारमार्गाणां विस्तारं च कर्तुं समर्थं करोति ।
`तकनीकीदृष्ट्या SAAS स्वसेवाजालस्थलनिर्माणप्रणाली संसाधनानाम् इष्टतमं आवंटनं कुशलं उपयोगं च प्राप्तुं क्लाउड् कम्प्यूटिंग् तथा बिग डाटा इत्यादीनां उन्नतप्रौद्योगिकीनां उपयोगं करोति। अस्मिन् समृद्धाः टेम्पलेट् सरलं च संचालनं भवति उपयोक्तारः व्यावसायिकतांत्रिकज्ञानं विना सहजतया व्यक्तिगतजालस्थलानि निर्मातुम् अर्हन्ति । एतेन न केवलं कम्पनीयाः जालपुटस्य निर्माणस्य व्ययः न्यूनीकरोति, अपितु जालस्थलस्य निर्माणस्य कार्यक्षमता अपि सुधरति, कम्पनीयाः कृते समयस्य श्रमव्ययस्य च रक्षणं भवति `
तस्मिन् एव काले पोलिट्ब्यूरो-समागमे बलं दत्तं उच्चगुणवत्तायुक्तं आर्थिकविकासं प्रवर्धयितुं औद्योगिक-उन्नयनं प्रवर्धयितुं च नीति-अभिमुखीकरणं एसएएस-स्व-सेवा-जालस्थल-निर्माण-प्रणाल्याः विकासाय अनुकूलं स्थूल-वातावरणं अपि प्रदाति आर्थिकसंरचनायाः समायोजनेन अनुकूलनेन च अधिकाधिकपरम्परागत उद्यमानाम् परिवर्तनार्थं उन्नयनार्थं च डिजिटलसाधनानाम् उपयोगः आवश्यकः अस्ति SAAS स्वसेवाजालस्थलनिर्माणप्रणाली केवलं एतां माङ्गं पूरयति।
तदतिरिक्तं अस्थिर-आर्थिक-स्थितौ कम्पनयः व्यय-नियन्त्रणं, दक्षता-सुधारं च अधिकं ध्यानं ददति । SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणाल्याः पे-ऑन्-डिमाण्ड्-प्रतिरूपं उद्यमानाम् एकवारं उच्चनिवेशं परिहरन् व्यावसायिक-जोखिमान् न्यूनीकरोति, स्वस्य वास्तविक-आवश्यकतानां अनुसारं लचीलेन सेवानां चयनं कर्तुं शक्नोति
`अपि च, SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः अपि उत्तमं मापनीयता, संगतता च अस्ति । इदं अन्यैः डिजिटलविपणनसाधनैः सह यथा सर्चइञ्जिन-अनुकूलनम् (SEO), सामाजिक-माध्यम-विपणनम् इत्यादिभिः सह निर्विघ्नतया सम्बद्धं भवितुम् अर्हति, येन कम्पनीनां व्यापक-डिजिटल-विपणन-व्यवस्थायाः निर्माणे सहायता भवति तथा च ब्राण्ड्-जागरूकतां, विपण्य-प्रतिस्पर्धां च वर्धयितुं शक्यते `
परन्तु SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः अपि केचन आव्हानाः सन्ति । यथा, दत्तांशसुरक्षायाः गोपनीयतासंरक्षणस्य च विषयेषु अधिकाधिकं ध्यानं प्राप्तम् अस्ति । यतः वेबसाइट्-दत्तांशः मेघे संगृह्यते, एकवारं दत्तांश-लीकः जातः चेत्, उद्यमस्य महतीं हानिः भविष्यति । अतः SAAS सेवाप्रदातृणां उपयोक्तृदत्तांशस्य सुरक्षां विश्वसनीयतां च सुनिश्चित्य प्रौद्योगिकीसंशोधनविकासं सुरक्षाप्रबन्धनं च सुदृढं कर्तुं आवश्यकता वर्तते।
तदतिरिक्तं, विपण्यां SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणाली-उत्पादानाम् गुणवत्ता भिन्ना भवति, तथा च केषाञ्चन उत्पादानाम् कार्याणि सीमिताः सन्ति, ते उद्यमानाम् जटिल-आवश्यकतानां पूर्तिं कर्तुं न शक्नुवन्ति एतदर्थं उद्यमानाम् आवश्यकता अस्ति यत् ते वेबसाइट् निर्माणप्रणालीं चयनं कुर्वन्तः पर्याप्तं विपण्यसंशोधनं मूल्याङ्कनं च कुर्वन्तु, स्वस्य विकासाय उपयुक्तानि उत्पादानि सेवाश्च चयनं कुर्वन्तु
सामान्यतया चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमितेः राजनैतिकब्यूरोद्वारा निर्धारितसमित्या निर्धारिता आर्थिकस्थितिः नीतिदिशा च SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः विकासेन सह निकटतया सम्बद्धा अस्ति। आर्थिकपरिवर्तनस्य उन्नयनस्य च तरङ्गे SAAS स्वसेवाजालस्थलनिर्माणप्रणाली निरन्तरं नवीनतां सुधारं च करिष्यति, उद्यमानाम् डिजिटलविकासाय अधिकं शक्तिशालीं समर्थनं प्रदास्यति।