한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्जालस्य लोकप्रियतायाः कारणात् कम्पनीनां व्यक्तिनां च कृते स्वस्य प्रदर्शनार्थं जालपुटानि महत्त्वपूर्णं खिडकं जातम् । वेबसाइट्-निर्माण-प्रौद्योगिक्याः विकासः अपि अनेकेषु परिवर्तनेषु गतः, प्रारम्भिक-मैनुअल्-कोडिंग्-तः आरभ्य अद्यत्वे विविध-सुलभ-उपकरणानाम् उद्भवपर्यन्तं
जालस्थलस्य निर्माणस्य अनेकमार्गेषु SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था क्रमेण स्वस्य अद्वितीयलाभैः सह उद्भूतवती अस्ति । एतत् उपयोक्तृभ्यः व्यावसायिकप्रोग्रामिंगज्ञानं विना सहजतया व्यक्तिगतजालस्थलानां निर्माणस्य मार्गं प्रदाति ।
पारम्परिकजालस्थलनिर्माणपद्धतिभिः सह तुलने SAAS स्वसेवाजालस्थलनिर्माणप्रणाली वेबसाइटनिर्माणस्य तकनीकीदहलीजं बहु न्यूनीकरोति । उपयोक्तृभ्यः जटिलसङ्केतानां सर्वरविन्यासानां च गहनबोधस्य आवश्यकता नास्ति, तथा च सरलसञ्चालनद्वारा जालस्थलस्य निर्माणं सम्पन्नं कर्तुं शक्नुवन्ति ।
एषा सुविधा न केवलं व्यक्तिगत-उद्यमिनां कृते अवसरान् प्रदाति, अपितु लघु-मध्यम-उद्यमानां कृते बहुकालस्य, व्ययस्य च रक्षणं करोति । ते जालस्थलस्य निर्माणस्य तान्त्रिककठिनतानां चिन्ता न कृत्वा स्वव्यापारस्य मूलभागेषु अधिका ऊर्जा समर्पयितुं शक्नुवन्ति।
SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः सामान्यतया समृद्धानि टेम्पलेट्-कार्यात्मकमॉड्यूलानि च प्रदास्यन्ति । उपयोक्तारः समुचितं टेम्पलेट् चयनं कृत्वा स्वस्य आवश्यकतानां प्राधान्यानां च आधारेण व्यक्तिगतं परिवर्तनं कर्तुं शक्नुवन्ति ।
एतेषु टेम्पलेट्-मध्ये निगम-आधिकारिक-जालस्थलात् आरभ्य ई-वाणिज्य-मञ्चपर्यन्तं, व्यक्तिगत-ब्लॉग्-तः आरभ्य ऑनलाइन-शिक्षा-जालस्थलेषु यावत् विविधाः उद्योगाः प्रकाराः च सन्ति । कार्यात्मकमॉड्यूलानि अपि अतीव समृद्धानि सन्ति, यथा ऑनलाइन-भुगतानम्, सदस्यप्रबन्धनम्, आँकडा-विश्लेषणम् इत्यादयः, ये भिन्न-भिन्न-उपयोक्तृणां विविध-आवश्यकतानां पूर्तिं कुर्वन्ति
तदतिरिक्तं SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः अपि उत्तमं मापनीयता अस्ति । यथा यथा उपयोक्तृणां व्यवसायाः विकसिताः भवन्ति तथा तेषां आवश्यकताः परिवर्तन्ते तथा तथा ते कदापि वेबसाइट् उन्नयनं विस्तारं च कर्तुं शक्नुवन्ति, नूतनानि कार्याणि मॉड्यूल् च योजयितुं शक्नुवन्ति।
तथापि कस्यापि प्रौद्योगिकी इव SAAS इत्येतत् परिपूर्णं नास्ति । सुरक्षायाः दृष्ट्या तस्य केचन सम्भाव्यजोखिमाः भवितुम् अर्हन्ति । यतः बहुविधाः उपयोक्तारः समानं प्रणालीं सर्वरसंसाधनं च साझां कुर्वन्ति, यदि प्रणालीसुरक्षासंरक्षणपरिपाटाः न सन्ति तर्हि उपयोक्तृदत्तांशः लीक् भवितुम् अर्हति अन्ये च समस्याः भवितुं शक्नुवन्ति
तदतिरिक्तं SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः लचीलापनं तुल्यकालिकरूपेण सीमितम् अस्ति । यद्यपि उपयोक्तारः व्यक्तिगतपरिवर्तनानां किञ्चित् प्रमाणं कर्तुं शक्नुवन्ति तथापि विशेषापेक्षायुक्तानां जटिलकार्याणां च केषाञ्चन जालपुटानां कृते पूर्णतया सन्तुष्टं न भवितुम् अर्हति ।
यात्रीकारानाम् सुरक्षापरिपाटानां विषये पुनः आगत्य तेभ्यः किञ्चित् प्रेरणा प्राप्तुं शक्नुमः। यात्रिकबसाः यात्रिकाणां सुरक्षां सुनिश्चित्य आपत्कालीनब्रेकिंगं, बुद्धिमान्निरीक्षणं च इत्यादीनि बहुविधं रक्षणं स्वीकुर्वन्ति । SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्यां अपि एतादृशं सुरक्षातन्त्रम् आवश्यकम् अस्ति ।
विकासकानां कृते प्रणालीसुरक्षासंरक्षणं सुदृढं कर्तुं आवश्यकं भवति तथा च उपयोक्तृणां आँकडासुरक्षां गोपनीयतां च रक्षितुं एन्क्रिप्शनप्रौद्योगिकी, अभिगमनियन्त्रणं, भेद्यतामरम्मतम् अन्ये च उपायाः स्वीकर्तुं आवश्यकाः सन्ति तत्सह, प्रणाल्याः स्थिरतां विश्वसनीयतां च वर्धयितुं निरन्तरं अनुकूलनं सुधारणं च आवश्यकम् ।
SAAS स्वसेवाजालस्थलनिर्माणप्रणालीं चयनं कुर्वन् उपयोक्तारः तस्य सुरक्षाप्रदर्शनं सेवाप्रदातुः प्रतिष्ठां च पूर्णतया अवगन्तुं अर्हन्ति । केवलं सस्तेन वा सुलभतया वा एकं न चिनुत भवद्भिः विविधकारकाणां विषये व्यापकरूपेण विचारः करणीयः यत् भवतः जालपुटं सुरक्षिततया स्थिरतया च चालयितुं शक्नोति ।
संक्षेपेण, SAAS स्वसेवाजालस्थलनिर्माणप्रणाली, वेबसाइटनिर्माणस्य उदयमानमार्गरूपेण, उपयोक्तृभ्यः सुविधां अवसरान् च आनयति । परन्तु अस्माभिः तस्य विद्यमानसमस्यानां, आव्हानानां च विषये अपि स्पष्टतया अवगताः भवितुमर्हन्ति, तेषां निवारणार्थं च प्रभावी उपायाः करणीयाः येन ते अस्माकं जीवनस्य, कार्यस्य च उत्तमं सेवां कर्तुं शक्नुवन्ति |.