한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परन्तु एसईओ इत्यादीनि उदयमानाः प्रौद्योगिकयः अपि स्वयमेव लेखाः जनयन्ति, सूचनाप्रसारणस्य मार्गं, प्रतिमानं च शान्ततया परिवर्तयन्ति। यद्यपि SEO इत्यस्य स्वचालितलेखानां जननम् केषुचित् पक्षेषु सुविधां जनयति, यथा शीघ्रं बृहत् परिमाणं सामग्रीं जनयितुं क्षमता, तथापि समस्यानां श्रृङ्खलां अपि जनयतिप्रथमं, SEO स्वयमेव उत्पन्नलेखाः सूचनायाः गुणवत्तायां न्यूनतां जनयितुं शक्नुवन्ति । यतः एतत् यन्त्रजनितम् अस्ति तथा च मानवीयचिन्तनस्य, निर्णयस्य च अभावः अस्ति, अतः सामग्रीयां अशुद्धा, अपूर्णा, भ्रामकसूचना अपि भवितुम् अर्हति एतेन उपभोक्तृणां कृते समीचीनानि उत्पादसूचनाः सेवासमीक्षाश्च प्राप्तुं बाधाः सृज्यन्ते, येन तेषां निर्णयनिर्माणं प्रभावितं भवति ।
द्वितीयं, प्रतिलिपिधर्मस्य दृष्ट्या एसईओ स्वयमेव उत्पन्नलेखेषु उल्लङ्घनस्य विषयाः सम्मिलिताः भवितुम् अर्हन्ति । यदि उत्पन्ना सामग्री अन्यस्य मूलकृतीनां उपयोगं विना प्राधिकरणं करोति तर्हि न केवलं मूललेखकस्य अधिकारस्य हितस्य च क्षतिं करिष्यति, अपितु बौद्धिकसम्पत्तिसंरक्षणव्यवस्थायाः अपि नाशं करिष्यति
अपि च, SEO स्वयमेव उत्पन्नाः लेखाः अपि उद्योगस्य अखण्डतायै, प्रतिष्ठायाः च कृते खतरान् जनयन्ति । यदि न्यूनगुणवत्तायुक्तानां मिथ्यासामग्रीणां च बृहत् परिमाणं अन्तर्जालस्य प्लावनं भवति तर्हि सम्पूर्णस्य उद्योगस्य विश्वसनीयतां न्यूनीकरिष्यति, उपभोक्तृभ्यः च ऑनलाइन-सूचनायाः विषये शङ्का भवति
खाद्य उद्योगे पर्यवेक्षणस्य कठोरीकरणेन एसईओ इत्यस्य कृते अपि अधिकानि आवश्यकतानि अग्रे स्थापितानि यत् ते स्वयमेव लेखान् निश्चितपर्यन्तं जनयितुं शक्नुवन्ति। उपभोक्तारः सत्यानि विश्वसनीयाः च खाद्यसूचनाः प्राप्तुं शक्नुवन्ति इति सुनिश्चित्य खाद्यसम्बद्धानां एसईओ स्वयमेव उत्पन्नलेखानां गुणवत्ता अधिकं कठोररूपेण नियन्त्रितव्या।
दीर्घकालं यावत् SEO स्वयमेव उत्पन्नलेखानां तान्त्रिक-नैतिक-स्तरयोः निरन्तरं सुधारस्य आवश्यकता वर्तते । तकनीकीदृष्ट्या उत्पन्नलेखानां सटीकता, तर्कः, पठनीयता च सुधारयितुम् आवश्यकम्, कानूनी मानदण्डानां नैतिकसिद्धान्तानां च अनुसरणं आवश्यकम्, मिथ्यासूचनायाः निर्माणं न करणीयम्, अन्येषां अधिकारानां उल्लङ्घनं न करणीयम्
तत्सह समाजस्य सर्वेषु क्षेत्रेषु एसईओ स्वयमेव उत्पन्नलेखानां पर्यवेक्षणं प्रबन्धनं च सुदृढं कर्तव्यम्। सर्चइञ्जिनमञ्चेषु न्यूनगुणवत्तायुक्तानि अवैधरूपेण च स्वयमेव उत्पन्नलेखान् छानयितुं दण्डयितुं च अधिकं प्रभावी समीक्षातन्त्रं स्थापनीयम्। उद्योगसङ्घः प्रासंगिकस्व-नियामक-मान्यतान् निर्मातुं शक्नुवन्ति येन अभ्यासकारिणः प्रौद्योगिक्याः कानूनीरूपेण अनुपालनेन च उपयोगं कर्तुं मार्गदर्शनं कुर्वन्ति ।
तदतिरिक्तं उपभोक्तृभिः स्वयमेव अन्तर्जालस्य सर्वासु सूचनासु विवेचनक्षमतायां सुधारः करणीयः, विशेषतः यदा महत्त्वपूर्णनिर्णयानां विषयः आगच्छति तदा तेषां बहुपक्षेभ्यः सत्यापनं सत्यापनं च करणीयम्
संक्षेपेण, उदयमानप्रौद्योगिकीनां प्रकटीकरणरूपेण एसईओ स्वयमेव उत्पन्नलेखानां विकासः अवसरान् चुनौतीं च आनयति। सर्वकारस्य, उद्यमानाम्, समाजस्य, व्यक्तिनां च संयुक्तप्रयत्नेन एव तस्य स्वस्थः व्यवस्थितः च विकासः सम्भवति, समाजाय अधिकं मूल्यं च आनेतुं शक्यते।