한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एकः घरेलुः ई-वाणिज्य-विशालकायः इति नाम्ना अलीबाबा-संस्थायाः सामरिकविन्यासः सर्वदा बहु ध्यानं आकर्षितवान् अस्ति । मार्वेल् इत्यस्य चीनीयविपण्यव्यापारस्य अधिग्रहणस्य उद्देश्यं नेटवर्क्-सञ्चारक्षेत्रेषु तस्य तकनीकीशक्तिं सुदृढं कर्तुं वर्तते । अलीबाबा इत्यस्य वैश्विकव्यापारस्य विस्तारार्थं अन्तर्राष्ट्रीयविपण्ये प्रतिस्पर्धां वर्धयितुं च एतस्य महत्त्वम् अस्ति ।
विदेशव्यापारस्य दृष्ट्या जालस्य संचारप्रौद्योगिक्याः च उन्नतिः विदेशव्यापारस्य विकासं प्रवर्धयन्तः प्रमुखकारकेषु अन्यतमम् अस्ति कुशलं स्थिरं च जालं सूचनासञ्चारं त्वरितुं, लेनदेनव्ययस्य न्यूनीकरणं, ग्राहकानाम् अनुभवं च सुधारयितुम् अर्हति । उन्नतसञ्चारप्रौद्योगिकी मार्केट् कवरेजस्य विस्तारं कर्तुं व्यापकव्यापारसम्पर्कं प्राप्तुं च सहायकं भवति । अलीबाबा इत्यनेन अधिग्रहणद्वारा अधिग्रहीताः तकनीकीसंसाधनाः स्वस्य विदेशव्यापारमञ्चे उत्तमसेवाः अधिकशक्तिशालिनः कार्याणि च आनयिष्यन्ति इति अपेक्षा अस्ति।
विदेशव्यापारविपण्ये ग्राहकानाम् आवश्यकताः, विपण्यप्रवृत्तयः च निरन्तरं परिवर्तन्ते । दृढं तकनीकीसमर्थनं भवति चेत् कम्पनीभ्यः एतेषु परिवर्तनेषु उत्तमरीत्या अनुकूलतां प्राप्तुं साहाय्यं कर्तुं शक्यते। यथा, सटीकदत्तांशविश्लेषणस्य माध्यमेन विदेशीयव्यापारकम्पनयः अधिकसटीकरूपेण विपण्यमागधां ग्रहीतुं शक्नुवन्ति तथा च उत्पादानाम् सेवानां च अनुकूलनं कर्तुं शक्नुवन्ति । तस्मिन् एव काले उन्नतसञ्चारप्रौद्योगिकी वास्तविकसमये ग्राहकसञ्चारं प्राप्तुं, समस्यानां समाधानं समये एव कर्तुं, ग्राहकसन्तुष्टिं च सुधारयितुं शक्नोति
परन्तु एतत् अधिग्रहणं केचन आव्हानानि अपि आनेतुं शक्नोति। प्रौद्योगिक्याः एकीकरणस्य समये संगततायाः विषयाः, सांस्कृतिकभेदाः, प्रबन्धनसमन्वयः इत्यादयः कठिनताः उत्पद्यन्ते । विदेशीयव्यापारकम्पनीनां कृते यदि ते कस्यचित् मञ्चस्य तान्त्रिकसमर्थनस्य उपरि अधिकं अवलम्बन्ते तर्हि तेषां स्वस्य नवीनताक्षमतायां न्यूनतां जनयितुं व्यावसायिकजोखिमाः च वर्धयितुं शक्नुवन्ति
समग्रतया अलीबाबा इत्यस्य मार्वेल् इत्यस्य चीनीयविपण्यव्यापारस्य अधिग्रहणेन विदेशव्यापार-उद्योगे नूतनाः अवसराः, आव्हानानि च आगतानि सन्ति । विदेशव्यापारकम्पनीभिः उद्योगप्रवृत्तिषु सक्रियरूपेण ध्यानं दातव्यं, तकनीकीसंसाधनानाम् तर्कसंगतरूपेण उपयोगः करणीयः, तीव्रविपण्यप्रतिस्पर्धायां पदस्थापनार्थं च स्वप्रतिस्पर्धायाः सुधारः करणीयः